Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 1 - Introductory

kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena |
prabhāsayantī bhramukāntarātu ūrṇāya kośādiyamekaraśmiḥ || 1 ||
[Analyze grammar]

māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ |
mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca || 2 ||
[Analyze grammar]

yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ |
sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam || 3 ||
[Analyze grammar]

sā caiva raśmī purimādiśāya aṣṭādaśakṣetrasahasra pūrṇāḥ |
avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ || 4 ||
[Analyze grammar]

yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ |
ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra || 5 ||
[Analyze grammar]

karmāṇi citrā vividhāni teṣāṃgatīṣu dṛśyanti sukhā dukhā ca |
hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat || 6 ||
[Analyze grammar]

buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam |
praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram || 7 ||
[Analyze grammar]

gambhīranirghoṣamudāramadbhutaṃ muñcanti kṣetreṣu svakasvakeṣu |
dṛṣṭāntahetūnayutāna koṭibhiḥ prakāśayanto imu buddhadharmam || 8 ||
[Analyze grammar]

duḥkhena saṃpīḍita ye ca sattvā jātījarākhinnamanā ajānakāḥ |
teṣāṃ prakāśenti praśāntanirvṛtiṃ duḥkhasya anto ayu bhikṣave ti || 9 ||
[Analyze grammar]

udārasthāmādhigatāśca ye narāḥ puṇyairupetāstatha buddhadarśanaiḥ |
pratyekayānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharmanetrīm || 10 ||
[Analyze grammar]

ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ |
vividhāṃ kriyāṃ kurviṣu sarvakālaṃ teṣāṃ pi bodhāya vadanti varṇam || 11 ||
[Analyze grammar]

śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra |
anyā viśeṣāṇa sahasrakoṭyaḥ pradeśamātraṃ tatu varṇayiṣye || 12 ||
[Analyze grammar]

paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅgavālikāḥ |
koṭīsahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim || 13 ||
[Analyze grammar]

dadanti dānāni tathaiva kecid dhanaṃ hiraṇyaṃ rajataṃ suvarṇam |
muktāmaṇiṃ śaṅkhaśilāpravālaṃ dāsāṃśca dāsī rathaaśvaeḍakān || 14 ||
[Analyze grammar]

śibikāstathā ratnavibhūṣitāśca dadanti dānāni prahṛṣṭamānasāḥ |
pariṇāmayanto iha agrabodhau vayaṃ hi yānasya bhavema lābhinaḥ || 15 ||
[Analyze grammar]

traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam |
ahaṃ pi tasyo bhavi kṣipra lābhī dadanti dānāni imīdṛśāni || 16 ||
[Analyze grammar]

caturhayairyuktarathāṃśca kecit savedikān puṣpadhvajairalaṃkṛtān |
savaijayantān ratanāmayāni dadanti dānāni tathaiva kecit || 17 ||
[Analyze grammar]

dadanti putrāṃśca tathaiva putrīḥ priyāṇi māṃsāni dadanti kecit |
hastāṃśca pādāṃśca dadanti yācitāḥ paryeṣamāṇā imamagrabodhim || 18 ||
[Analyze grammar]

śirāṃsi kecinnayanāni kecid dadanti kecitpravarātmabhāvān |
datvā ca dānāni prasannacittāḥ prārthenti jñānaṃ hi tathāgatānām || 19 ||
[Analyze grammar]

paśyāmyahaṃ mañjuśirī kahiṃcit sphītāni rājyāni vivarjayitvā |
antaḥpurān dvīpa tathaiva sarvān amātyajñātīṃśca vihāya sarvān || 20 ||
[Analyze grammar]

upasaṃkramī lokavināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya |
kāṣāyavastrāṇi ca prāvaranti keśāṃśca śmaśrūṇyavatārayanti || 21 ||
[Analyze grammar]

kāṃścicca paśyāmyahu bodhisattvān bhikṣū samānāḥ pavane vasanti |
śūnyānyaraṇyāni niṣevamāṇān uddeśasvādhyāyaratāṃśca kāṃścit || 22 ||
[Analyze grammar]

kāṃścicca paśyāmyahu bodhisattvān girikandareṣu praviśanti dhīrāḥ |
vibhāvayanto imu buddhajñānaṃ paricintayanto hyupalakṣayanti || 23 ||
[Analyze grammar]

utsṛjya kāmāṃśca aśeṣato 'nye paribhāvitātmāna viśuddhagocarāḥ |
abhijña pañceha ca sparśayitvā vasantyaraṇye sugatasya putrāḥ || 24 ||
[Analyze grammar]

pādaiḥ samaiḥ sthitviha keci dhīrāḥ kṛtāñjalī saṃmukhi nāyakānām |
abhistavantīha harṣaṃ janitvā gāthāsahasrehi jinendrarājam || 25 ||
[Analyze grammar]

smṛtimanta dāntāśca viśāradāśca sūkṣmāṃ cariṃ keci prajānamānāḥ |
pṛcchanti dharmaṃ dvipadottamānāṃ śrutvā ca te dharmadharā bhavanti || 26 ||
[Analyze grammar]

paribhāvitātmāna jinendraputrān kāṃścicca paśyāmyahu tatra tatra |
dharmaṃ vadanto bahuprāṇakoṭināṃ dṛṣṭāntahetūnayutairanekaiḥ || 27 ||
[Analyze grammar]

prāmodyajātāḥ pravadanti dharmaṃ samādapento bahubodhisattvān |
nihatya māraṃ sabalaṃ savāhanaṃ parāhanantī imu dharmadundubhim || 28 ||
[Analyze grammar]

paśyāmi kāṃścit sugatasya śāsane saṃpūjitānnaramaruyakṣarākṣasaiḥ |
avismayantān sugatasya putrān anunnatān śāntapraśāntacārīn || 29 ||
[Analyze grammar]

vanaṣaṇḍa niśrāya tathānyarūpā avabhāsu kāyātu pramuñcamānāḥ |
abhyuddharanto narakeṣu sattvāṃstāṃścaiva bodhāya samādapenti || 30 ||
[Analyze grammar]

vīrye sthitāḥ keci jinasya putrā middhaṃ jahitvā ca aśeṣato 'nye |
caṃkramyayuktāḥ pavane vasanti vīryeṇa te prasthita agrabodhim || 31 ||
[Analyze grammar]

ye cātra rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam |
paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim || 32 ||
[Analyze grammar]

kṣāntībalā keci jinasya putrā adhimānaprāptāna kṣamanti bhikṣuṇām |
ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agrabodhim || 33 ||
[Analyze grammar]

kāṃścicca paśyāmyahu bodhisattvān krīḍāratiṃ sarva vivarjayitvā |
bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān || 34 ||
[Analyze grammar]

vikṣepacittaṃ ca vivarjayantān ekāgracittān vanakandareṣu |
dhyāyanta varṣāṇa sahasrakoṭyo dhyānena te prasthita agrabodhim || 35 ||
[Analyze grammar]

dadanti dānāni tathaiva kecit saśiṣyasaṃgheṣu jineṣu saṃmukham |
khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ gilānabhaiṣajya bahū analpakam || 36 ||
[Analyze grammar]

vastrāṇa koṭīśata te dadanti sahasrakoṭīśatamūlya kecit |
anarghamūlyāṃśca dadanti vastrān saśiṣyasaṃghāna jināna saṃmukham || 37 ||
[Analyze grammar]

vihāra koṭīśata kārayitvā ratnāmayāṃśco tatha candanāmayān |
prabhūtaśayyāsanamaṇḍitāṃśca niryātayanto sugatāna saṃmukham || 38 ||
[Analyze grammar]

ārāma caukṣāṃśca manoramāṃśca phalairupetān kusumaiśca citraiḥ |
divāvihārārtha dadanti kecit saśrāvakāṇāṃ puruṣarṣabhāṇām || 39 ||
[Analyze grammar]

dadanti dānānimamevarūpā vividhāni citrāṇi ca harṣajātāḥ |
datvā ca bodhāya janenti vīryaṃ dānena te prasthita agrabodhim || 40 ||
[Analyze grammar]

dharmaṃ ca kecit pravadanti śāntaṃ dṛṣṭāntahetūnayutairanekaiḥ |
deśenti te prāṇasahasrakoṭināṃ jñānena te prasthita agrabodhim || 41 ||
[Analyze grammar]

nirīhakā dharma prajānamānā dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ |
anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agrabodhim || 42 ||
[Analyze grammar]

bhūyaśca paśyāmyahu mañjughoṣa parinirvṛtānāṃ sugatāna śāsane |
utpanna dhīrā bahubodhisattvāḥ kurvanti satkāru jināna dhātuṣu || 43 ||
[Analyze grammar]

stūpāna paśyāmi sahasrakoṭyo analpakā yathariva gaṅgavālikāḥ |
yebhiḥ sadā maṇḍita kṣetrakoṭiyo ye kāritā tehi jinātmajehi || 44 ||
[Analyze grammar]

ratnāna saptāna viśiṣṭa ucchritāḥ sahasra pañco paripūrṇa yojanā |
dve co sahasre pariṇāhavantaśchatradhvajāsteṣu sahasrakoṭayaḥ || 45 ||
[Analyze grammar]

savaijayantāḥ sada śobhamānā ghaṇṭāsamūhai raṇamāna nityam |
puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ || 46 ||
[Analyze grammar]

kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm |
yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ || 47 ||
[Analyze grammar]

ahaṃ cimāśco bahuprāṇakoṭya iha sthitāḥ paśyiṣu sarvametat |
prapuṣpitaṃ lokamimaṃ sadevakaṃ jinena muktā iyamekaraśmiḥ || 48 ||
[Analyze grammar]

aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ anāsravam |
yasyaikaraśmiḥ prasṛtādya loke darśeti kṣetrāṇa bahū sahasrān || 49 ||
[Analyze grammar]

āścaryaprāptāḥ sma nimitta dṛṣṭvā imamīdṛśaṃ cādbhutamaprameyam |
vadasva mañjusvara etamarthaṃ kautūhalaṃ hyapanaya buddhaputra || 50 ||
[Analyze grammar]

catvārimā parṣa udagracittāstvāṃ cābhivīkṣantiha māṃ ca vīra |
janehi harṣaṃ vyapanehi kāṅkṣāṃ tvaṃ vyākarohī sugatasya putra || 51 ||
[Analyze grammar]

kimarthameṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ |
aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ viśuddham || 52 ||
[Analyze grammar]

yasyaikaraśmī prasṛtādya loke darśeti kṣetrāṇa bahūn sahasrān |
etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā || 53 ||
[Analyze grammar]

ye agradharmā sugatena spṛṣṭāstada bodhimaṇḍe puruṣottamena |
kiṃ teha nirdekṣyati lokanātho atha vyākariṣyatyayu bodhisattvān || 54 ||
[Analyze grammar]

analpakaṃ kāraṇametta bheṣyati yaddarśitāḥ kṣetrasahasra neke |
sucitracitrā ratanopaśobhitā buddhāśca dṛśyanti anantacakṣuṣaḥ || 55 ||
[Analyze grammar]

pṛccheti maitreyu jinasya putra spṛhenti te naramaruyakṣarākṣasāḥ |
catvārimā parṣa udīkṣamāṇā mañjusvaraḥ kiṃ nviha vyākariṣyati || 56 ||
[Analyze grammar]

atītamadhvānamanusmarāmi acintiye aparimitasmi kalpe |
yadā jino āsi prajāna uttamaścandrasya sūryasya pradīpa nāma || 57 ||
[Analyze grammar]

saddharma deśeti prajāna nāyako vineti sattvāna anantakoṭyaḥ |
samādapetī bahubodhisattvānacintiyānuttami buddhajñāne || 58 ||
[Analyze grammar]

ye cāṣṭa putrāstada tasya āsan kumārabhūtasya vināyakasya |
dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ jahitva kāmāṃllaghu sarvi prāvrajan || 59 ||
[Analyze grammar]

dharmaṃ ca so bhāṣati lokanātho anantanirdeśavaraṃ ti sūtram |
nāmeva vaipulyamidaṃ pravucyati prakāśayī prāṇisahasrakoṭinām || 60 ||
[Analyze grammar]

samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin |
anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṣṭha dhyāyī || 61 ||
[Analyze grammar]

divyaṃ ca māndāravavarṣamāsīdaghaṭṭitā dundubhayaśca neduḥ |
devāśca yakṣāśca sthitāntarīkṣe kurvanti pūjāṃ dvipadottamasya || 62 ||
[Analyze grammar]

sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam āścaryamatyadbhutamāsi tatra |
raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāttāmatidarśanīyām || 63 ||
[Analyze grammar]

pūrvāṃ ca gatvā diśa sā hi raśmiraṣṭādaśakṣetrasahasra pūrṇā |
prabhāsayaṃ bhrājati sarvalokaṃ darśeti sattvāna cyutopapādam || 64 ||
[Analyze grammar]

ratnāmayā kṣetra tathātra kecidvaiḍūryanirbhāsa tathaiva kecit |
dṛśyanti citrā atidarśanīyā raśmiprabhāsena vināyakasya || 65 ||
[Analyze grammar]

devā manuṣyāstatha nāga yakṣā gandharva tatrāpsarakinnarāśca |
ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca lokadhātuṣu || 66 ||
[Analyze grammar]

buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ suvarṇayūpā iva darśanīyāḥ |
vaiḍūryamadhye ca suvarṇabimbaṃ parṣāya madhye pravadanti dharmam || 67 ||
[Analyze grammar]

tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ |
ekaikakṣetrasmi vināyakānāṃ raśmiprabhā darśayate hi sarvān || 68 ||
[Analyze grammar]

vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ |
dṛśyanti putrā naranāyakānāṃ viharanti ye parvatakandareṣu || 69 ||
[Analyze grammar]

sarvasvadānāni parityajantaḥ kṣāntībalā dhyānaratāśca dhīrāḥ |
bahubodhisattvā yatha gaṅgavālikāḥ sarve 'pi dṛśyanti tayā hi raśmyā || 70 ||
[Analyze grammar]

aniñjamānāśca avedhamānāḥ kṣāntau sthitā dhyānaratāḥ samāhitāḥ |
dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agrabodhim || 71 ||
[Analyze grammar]

bhūtaṃ padaṃ śāntamanāsravaṃ ca prajānamānāśca prakāśayanti |
deśenti dharmaṃ bahulokadhātuṣu sugatānubhāvādiyamīdṛśī kriyā || 72 ||
[Analyze grammar]

dṛṣṭvā ca tā parṣa catasra tāyinaścandrārkadīpasya imaṃ prabhāvam |
harṣasthitāḥ sarvi bhavitva tatkṣaṇamanyonya pṛcchanti kathaṃ nu etat || 73 ||
[Analyze grammar]

acirācca so naramaruyakṣapūjitaḥ samādhito vyutthita lokanāyakaḥ |
varaprabhaṃ putra tadādhyabhāṣata yo bodhisattvo vidu dharmabhāṇakaḥ || 74 ||
[Analyze grammar]

lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam |
tvaṃ hyatra sākṣī mama dharmakośe yathāhu bhāṣiṣyi hitāya prāṇinām || 75 ||
[Analyze grammar]

saṃsthāpayitvā bahubodhisattvān harṣitva saṃvarṇiya saṃstavitvā |
prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim || 76 ||
[Analyze grammar]

yaṃ caiva so bhāṣati lokanātho ekāsanasthaḥ pravarāgradharmam |
taṃ sarvamādhārayi so jinātmajo varaprabho yo abhu dharmabhāṇakaḥ || 77 ||
[Analyze grammar]

so co jino bhāṣiya agradharmaṃ praharṣayitvā janatāmanekām |
tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya || 78 ||
[Analyze grammar]

prakāśitā me iya dharmanetrī ācakṣito dharmasvabhāva yādṛaśaḥ |
nirvāṇakālo mama adya bhikṣavo rātrīya yāmasmiha madhyamasmin || 79 ||
[Analyze grammar]

bhavathāpramattā adhimuktisārā abhiyujyathā mahya imasmi śāsane |
sudurlabhā bhonti jinā maharṣayaḥ kalpāna koṭīnayutāna atyayāt || 80 ||
[Analyze grammar]

saṃtāpajātā bahubuddhaputrā duḥkhena cogreṇa samarpitābhavan |
śrutvāna ghoṣaṃ dvipadottamasya nirvāṇaśabdaṃ atikṣiprametat || 81 ||
[Analyze grammar]

āśvāsayitvā ca narendrarājā tāḥ prāṇakoṭyo bahavo acintiyāḥ |
mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyatha buddha mamottareṇa || 82 ||
[Analyze grammar]

śrīgarbha eṣo vidu bodhisattvo gatiṃ gato jñāni anāsravasmin |
spṛśiṣyate uttamamagrabodhiṃ vimalāgranetro ti jino bhaviṣyati || 83 ||
[Analyze grammar]

tāmeva rātriṃ tada yāmi madhyame parinirvṛto hetukṣaye va dīpaḥ |
śarīra vaistāriku tasya cābhūt stūpāna koṭīnayutā anantakā || 84 ||
[Analyze grammar]

bhikṣuśca tatrā tatha bhikṣuṇīyo ye prasthitā uttamamagrabodhim |
analpakāste yatha gaṅgabālikā abhiyukta tasyo sugatasya śāsane || 85 ||
[Analyze grammar]

yaścāpi bhikṣustada dharmabhāṇako varaprabho yena sa dharma dhāritaḥ |
aśīti so antarakalpa pūrṇāṃ tahi śāsane bhāṣati agradharmān || 86 ||
[Analyze grammar]

aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve |
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ satkāru teṣāṃ ca kṛto maharṣiṇām || 87 ||
[Analyze grammar]

caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahulokadhātuṣu |
parasparaṃ te ca anantareṇa anyonya vyākarṣu tadāgrabodhaye || 88 ||
[Analyze grammar]

teṣāṃ ca buddhāna paraṃpareṇa dīpaṃkaraḥ paścimako abhūṣi |
devātidevo ṛṣisaṃghapūjito vinītavān prāṇisahasrakoṭyaḥ || 89 ||
[Analyze grammar]

yaścāsi tasyo sugatātmajasya varaprabhasyo tada dharma bhāṣataḥ |
śiṣyaḥ kusīdaśca sa lolupātmā lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ || 90 ||
[Analyze grammar]

yaśorthikaścāpyatimātra āsīt kulākulaṃ ca pratipannamāsīt |
uddeśa svādhyāyu tathāsya sarvo na tiṣṭhate bhāṣitu tasmi kāle || 91 ||
[Analyze grammar]

nāmaṃ ca tasyo imamevamāsīd yaśakāmanāmnā diśatāsu viśrutaḥ |
sa cāpi tenākuśalena karmaṇā kalmāṣabhūtenabhisaṃskṛtena || 92 ||
[Analyze grammar]

ārāgayī buddhasahasrakoṭyaḥ pūjāṃ ca teṣāṃ vipulāmakārṣīt |
cīrṇā ca caryā vara ānulomikī dṛṣṭaśca buddho ayu śākyasiṃhaḥ || 93 ||
[Analyze grammar]

ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgrabodhim |
maitreyagotro bhagavān bhaviṣyati vineṣyati prāṇasahasrakoṭyaḥ || 94 ||
[Analyze grammar]

kausīdyaprāptastada yo babhūva parinirvṛtasya sugatasya śāsane |
tvameva so tādṛśako babhūva ahaṃ ca āsīttada dharmabhāṇakaḥ || 95 ||
[Analyze grammar]

imena haṃ kāraṇahetunādya dṛṣṭvā nimittaṃ idamevarūpam |
jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam || 96 ||
[Analyze grammar]

dhruvaṃ jinendro 'pi samantacakṣuḥ śākyādhirājaḥ paramārthadarśī |
tameva yaṃ icchati bhāṣaṇāya paryāyamagraṃ tadadyo mayā śrutaḥ || 97 ||
[Analyze grammar]

tadeva paripūrṇa nimittamadya upāyakauśalya vināyakānām |
saṃsthāpanaṃ kurvati śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām || 98 ||
[Analyze grammar]

prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate lokahitānukampī |
varṣiṣyate dharmamanantavarṣaṃ tarpiṣyate ye sthita bodhihetoḥ || 99 ||
[Analyze grammar]

yeṣāṃ ca saṃdehagatīha kācid ye saṃśayā yā vicikitsa kācit |
vyapaneṣyate tā vidurātmajānāṃ ye bodhisattvā iha bodhiprasthitāḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Introductory

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: