Karunapundarika-sutra [sanskrit]
31,638 words
The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).
Section 280-282
vigatabhayasaṃtāpa āha -
"tvaṃ duḥkhaṃ dṛṣṭvā sattvānāṃ tryapāyagatimadhvani /
gṛhītā dagdhasantānāḥ tucchamuṣṭitvayāśritāḥ" //
utpalahasto'pyāha -
"kṛpājñānena vīryeṇa parṣā tvayi marditā /
gṛhītā dagdhasantānā janmāmaraṇapīḍitāḥ" //
jñānakīrtirāha - "bahurogopahatā kleśavāyusamīritāḥ / śamesi jñānatoyena (KpSū 281) mārabalaṃ pramardasi" //
dharaṇīmudro'pyāha -
"na vīryaṃ dṛḍhamasmābhiḥ kṣīṇe kleśavimokṣaṇe /
yathā tvaṃ śūrasūryeva kleśajālaṃ pramardasi" //
utpalacandro'pyāha /
"dṛḍhavīryasamutsāha yathā guṇakṛpāśrayaḥ /
mocesi tvaṃ trayaṃ lokyaṃ prabaddhaṃ bhavabandhanaiḥ" //
"tvaṃ duḥkhaṃ dṛṣṭvā sattvānāṃ tryapāyagatimadhvani /
gṛhītā dagdhasantānāḥ tucchamuṣṭitvayāśritāḥ" //
utpalahasto'pyāha -
"kṛpājñānena vīryeṇa parṣā tvayi marditā /
gṛhītā dagdhasantānā janmāmaraṇapīḍitāḥ" //
jñānakīrtirāha - "bahurogopahatā kleśavāyusamīritāḥ / śamesi jñānatoyena (KpSū 281) mārabalaṃ pramardasi" //
dharaṇīmudro'pyāha -
"na vīryaṃ dṛḍhamasmābhiḥ kṣīṇe kleśavimokṣaṇe /
yathā tvaṃ śūrasūryeva kleśajālaṃ pramardasi" //
utpalacandro'pyāha /
"dṛḍhavīryasamutsāha yathā guṇakṛpāśrayaḥ /
mocesi tvaṃ trayaṃ lokyaṃ prabaddhaṃ bhavabandhanaiḥ" //