Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 198-200

atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṃ pīṭhaṃ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṃ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṃ bhṛṅgāraṃ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān / sa āha - "bhaviṣyāmyahaṃ bhadanta bhagavannanāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye tasmiṃśca bhadrakalpe tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṃ sattvānāṃ mithyādṛṣṭyakalyāṇamitrasanniśritānāṃ sattvānāmakuśalamūlaparyutthitacittānāṃ kuśalamūlaparihīṇacittānāṃ samyagdṛṣṭivivarjitacittānāṃ mithyājīvākuśalacittānāṃ, parinirvṛte kanakamunau tathāgate saddharme'ntarhite'ndhe loke'nāyake viṃśativarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ" /

tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṃ satpuruṣotpanne kaliyuganimitte (KpSū 199) yāvadviṃśativarṣasahasrikāyāṃ prajāyāmandhe loke'nāyake praṇidhānaṃ kṛtaṃ / tena tvaṃ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva / bhaviṣyasi tvaṃ vidvagañjakaruṇāśrayānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṃ lokadhātau anupraviṣṭe bhadrake kalpe viṃśativarṣasahasrikāyāṃ prajāyāṃ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān" /

atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'sthāt, ratnagarbhaṃ tathāgataṃ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ /

"naravara hitakara ratikara janaka
smitamukha pramudita sumadhura vacanā /
sthānajñāna kuśala hitakarā daśabaladhara pravarā
jñānadhyānavimokṣapāramitā namo'stu te sugate //

bahucaryacarita vikasitavadanā atulāya bodhiya vyākṛtā /
tvayā bahubodhisattvanayutā vandāma te naravarā sugatā" /
iti //
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: