Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 35 - Samantagambhīraśrīvimalaprabhā

35 samantagambhīraśrīvimalaprabhā|

atha khalu sudhanaḥ śreṣṭhidārako vāsantyā rātridevatāyāḥ prathamasthānabodhisattvacittamaṇḍalapariśuddhimanugacchan, bodhigarbhasaṃbhavamanuvicārayan, bodhisattvapraṇidhānasāgaramavataran, bodhisattvapāramitāmārgaṃ pariśodhayan, bodhisattvabhūmimaṇḍalamavakrāmayan, bodhisattvacaryāmaṇḍalaṃ pravistaran, bodhisattvaniryāṇasāgaramanusmaran, sarvajñatāvabhāsamahāsāgaramanuvilokayan, sarvajagatparitrāṇapravaṇabodhisattvamahākaruṇāmeghaṃ vipulīkurvan, vāsantyā rātridevatāyāḥ samantabhadrabodhisattvacaryāpraṇidhānamaṇḍalaṃ sarvakṣetreṣvaparāntādhiṣṭhānamabhinirharan, yena samantagambhīraśrīvimalaprabhā nāma rātridevatā, tenopasaṃkramya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya devate, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvo bodhisattvacaryābhūmau carati, kathaṃ niryāti, kathaṃ pariniṣpadyate? āha-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvabhūminiryāṇapariniṣpattiṃ pṛcchasi| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām| katamairdaśabhiḥ? yaduta sarvatathāgatasaṃmukhībhāvadarśanasamādhipratilambhaviśuddhyā, sarvabuddhalakṣaṇavicitratānantakāyavyavalokanacakṣurviśuddhayā, anantamadhyatathāgatavarṇasamudravijñaptyavatāreṇa, apramāṇabuddhadharmāvabhāsamaṇḍalasamudrasarvadharmadhātupramāṇāvataraṇatayā, sarvatathāgataromavivarasarvasattvopamaraśmisamudranānāsattvārthaniścaritāvataraṇatayā, ekaikaromavivarasarvaratnavarṇārciḥsamudradarśanatayā, praticittakṣaṇaṃ buddhanirmitasamudrasarvadharmadhātuprasaraspharaṇasatvavinayādhiṣṭhānāvataraṇatayā, sarvasattvasvarāṅgasamudrasaṃprayuktatathāgatanirghoṣasarvatryadhvagatadharmacakranirnāda-nirghoṣasarvasūtrāntameghanigarjitanirghoṣamaṇḍalāvataraṇatayā, anantamadhyabuddhanāmasamudrāvataraṇatayā, acintyabuddhavikurvitasaṃdarśanasattvavinayāvaraṇatayā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām||

ahaṃ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī| tasyā mama kulaputra tryadhvaprāptāḥ sarvatathāgatāścakṣuṣa ābhāsamāgacchanti| teṣāṃ ca tathāgatānāṃ buddhakṣetrapariśuddhimavatarāmi| parṣanmaṇḍalasamudrānapi, anantamadhyasamādhivikurvitasamudrānapi, pūrvayogasamudrānapi, nāmasamudrānapyavatarāmi| teṣāṃ ca tathāgatānāṃ dharmacakrapravartanavimātratāmavatarāmi| tathāgatāyuṣpramāṇanānātvamapi, svarāṅgavimātratāmapi| teṣāṃ ca tathāgatānāmanantadharmadhātuśarīratāmavatarāmi| na ca tāṃstathāgatān bhāvato'bhiniviśāmi| tatkasya hetoḥ? agatikā hi te tathāgatāḥ, sarvalokagatiniruddhatvāt| anāgatikā hi te tathāgatāḥ, svabhāvāsaṃbhūtatvāt| anutpannā hi te tathāgatāḥ, anutpādadharmatāsamaśarīratvāt| aniruddhā hi te tathāgatāḥ, anutpādalakṣaṇatvāt| asatyā hi te tathāgatāḥ, māyāgatadharmadarśanavijñaptyā| amṛṣā hi te tathāgatāḥ, sarvajagadarthasamutpannatvāt| asaṃkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt| avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā| ekalakṣaṇā hi te tathāgatāḥ, sarvavākpathasamatikrāntatvāt| alakṣaṇā hi te tathāgatāḥ, dharmalakṣaṇasvabhāvaparyavasānatvāt||

khalu punarahaṃ kulaputra evaṃ sarvatathāgatānavataramāṇā etaṃ śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ tathāgatadhyānamaṇḍalāvabhāsena vipulīkaromi, pravistarāmi avatarāmi anugacchāmi samīkaromi abhinirharāmi samatalīkaromi praveśayāmi vivardhayāmi nidhyāyāmi upanidhyāyāmi ākārayāmi gocarīkaromi dṛḍhīkaromi avabhāsayāmi prabhāsayāmi vyūhayāmi vibhajāmi saṃbhārayāmi saṃbhāvayāmi| tatra ca sarvasaṃkalpāsamudācārāyāṃ mahākaruṇāyāṃ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṃ dhyānaṃ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṃgrahaprītisukhacittaikāgratāyai| dvitīyadhyānaṃ bhāvayāmi saṃsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai| tṛtīyaṃ dhyānaṃ bhāvayāmi sarvasattvakleśaduḥkhasaṃtāpapraśamanatāyai| caturthaṃ dhyānaṃ bhāvayāmi sarvajñatāpraṇidhimaṇḍalavipulīkaraṇatāyai sarvasamādhisāgarābhinirhārakauśalyatāyai sarvabodhisattvavimokṣasāgaranayāvataraṇatāyai sarvabodhisattvavikrīḍitajñānābhijñatāyai sarvabodhisattvacaryāvikurvitābhinirharaṇatāyai samantamukhadharmadhātupraveśajñānanayaṃ pariśodhayamānā| evaṃ śāntadhyānamukhasamantavikramaṃ bodhisattvavimokṣaṃ bhāvayāmi||

khalu punarahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā nānopāyaiḥ sattvān paripācayāmi yaduta rātryāṃ praśāntāyāṃ ratipramattānāṃ sattvānāmaśubhasaṃjñāṃ saṃjanayāmi| aratisaṃjñāṃ parikhedasaṃjñāmuparodhasaṃjñāṃ bandhanasaṃjñāṃ rākṣasīsaṃjñāmanityasaṃjñāṃ duḥkhasaṃjñāmanātmasaṃjñāmasvāmikasaṃjñāmaparādhīnasaṃjñāṃ jarāmaraṇasaṃjñām| sarvakāmaviṣayaparibhogeṣvanabhiratisaṃjñāṃ saṃjanayāmi| te ca sattvāstaccittaṃ paribhāvayantaḥ sarvakāmaratiṣvanabhiratā dharmārāmaratiṃ pravārayamāṇā agārādanāgārikaṃ niṣkrāmanti| teṣāmahamaraṇyagatānāṃ dharmeṣvānulomikīṃ śraddhāṃ janayāmi| ārtabhīṣaṇodārasvararavaśabdānantardhāpayāmi| rātryāṃ praśāntāyāṃ buddhadharmagambhīratāṃ saṃdarśayāmi| prahāṇānukūlaṃ ca pratyayamupasaṃharāmi| niṣkramatāṃ ca agāradvāraṃ vivṛṇomi| mārgaṃ saṃdarśayāmi| ālokaṃ karomi| tamondhakāraṃ vidhamāmi| bhayamantardhāpayāmi| naiṣkramyaṃ saṃvarṇayāmi| buddhavarṇaṃ bhāṣayāmi| dharmavarṇaṃ saṃghavarṇaṃ kalyāṇamitravarṇaṃ bhāṣāmi| kalyāṇamitropasaṃkramaṇaṃ saṃvarṇayāmi||

etamahaṃ kulaputra vimokṣaṃ bhāvayamānā sattvānāmadharmarāgaraktānāmadharmarāgasaṃkalpānantardhāpayāmi| viṣamalobhābhibhūtānāṃ mithyāsaṃkalpagocarāṇāṃ tān saṃkalpāṃstān manasikārānantardhāpayāmi| anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya utpannānāṃ ca pāpakānāṃ saṃkalpānāmantardhānāya pratyayamupasaṃharāmi| anutpannānāṃ kuśalamūlānāṃ saṃkalpānāṃ pāramitāsaṃprayuktānāṃ caryāsaṃprayuktānāṃ sarvajñatājñānaniryāṇapraṇidhānābhinirhārasaṃprayuktānāṃ maitrīnayasaṃprayuktānāṃ sarvasattvamahākarūṇāspharaṇasaṃprayuktānāṃ vividhadivyamānuṣyasukhopadhānajananasaṃprayuktānāṃ saṃkalpānāmutpādāya utpannānāṃ ca vividhanayapratyayamupasaṃharāmi| yāvatsarvajñatānulomikānāṃ sarvasaṃkalpānāṃ pratyayamupasaṃharāmi||

etamahaṃ kulaputra śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ samantabhadrabodhisattvacaryāpraṇidhānaniryātānāṃ bodhisattvānāmanantākāradharmadhātujñānapratilabdhānāṃ sarvakuśalamūlasaṃvardhitacittānāṃ sarvatathāgatajñānabalacittāvabhāsapratilabdhānāṃ sarvatathāgataviṣayasaṃvasitacittānāṃ sarvasaṃvāsānāvaraṇacittānāṃ paripūrṇasarvajñatāpraṇidhicittānāṃ sarvakṣetrasāgarāvatīrṇacittānāṃ sarvabuddhasāgaradarśanaprasṛtacittānāṃ sarvatathāgatadharmameghasaṃpratīcchanacittānāṃ sarvāvidyāndhakāravidhamanakarāṇāṃ saṃsāraratitṛṣṇākṣayāntakaraṇamārgasarvajñatābhāsasaṃjananacittānāṃ caryāṃ jñātum, guṇān vaktum||

gaccha kulaputra, iyamihaiva mamānantaraṃ vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvakarmasu prayoktavyam||

atha khalu samantagambhīraśrīvimalaprabhā rātridevatā tasyāṃ velāyāmetameva śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata

sarvaadhvaparamāstathāgatā
āmukhāya adhimukticetasaḥ|
teṣu cakṣu vipulaṃ viśudhyate
yena otariṣu buddhasāgarān||1||

paśyahī jinaśarīru nirmalaṃ
lakṣaṇehi samalaṃkṛtaṃ śubham|
tacca paśyahi jine vikurvitaṃ
dharmadhātupharaṇaṃ pratikṣaṇam||2||

eṣa bodhidrumabuddhaāsane
saṃprabuddha sugato virocano|
dharmadhātu vipulaṃ spharitvanā
cakru vartayi jage yathāśayam||3||

buddhiyā jinu svabhāvadharmatāṃ
niḥśarīra supraśānta advayām|
rūpakāyu śubhalakṣaṇaiścitaṃ
darśayī jagu pharitva śeṣataḥ||4||

buddhakāyu vipulo acintiyo
dharmadhātu phari yenaśeṣato |
so ca dṛśyati samantataḥ samaṃ
sarva darśayi samantato jinān||5||

sarvakṣetraparamāṇusādṛśā
buddhakāyaprabhamaṇḍalāśritāḥ|
anyamanya śubhavarṇadarśanā
dharmadhātupharaṇāḥ pratikṣaṇam||6||

raśmimegha vipulā acintiyā
niścaranti jinaromato'kṣayāḥ|
te spharitva jaga sarvaśeṣato
kleśatāpa śamayanti prāṇinām|| 7||

buddhanirmitasamudra akṣayā
niścaritva jinaromamaṇḍalāt|
dharmadhātu vipulaṃ spharitvanā
durgatīdukha śamenti prāṇinām||8||

buddhaghoṣu madhuro nigarjate
susvarāṅgarutasāgaraprabhaḥ|
dharmavarṣa vipula pravarṣaṇo
bodhiāśayu janeti prāṇinām||9||

saṃgṛhīta anena pūrvato
kalpasāgara caritva cārikām|
te vipaśyiṣu virocanaṃ jinaṃ
sarvakṣetrapratibhāsalakṣaṇam||10||

sarvaloka uditastathāgataḥ
sattva sarvi samamāmukhīsthitaḥ|
anyamanya adhimuktigocaraste na śakyamapi sarvi jānitum||11||

bodhisattvavara śeṣaśeṣato
ekaromi sugatasya osarī|
tadvimokṣanaya ye acintiyāste na śakyamapi sarvi jānitum||12||

eṣa devata mamā anantaraṃ
lokanāthabhimukhā pramodate|
jyotirarcinayaneti nāmato
eta pṛccha katha bodhicārikām||13||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantagambhīraśrīvimalaprabhāyā rātridevatāyā antikāt prakrāntaḥ||33||
Like what you read? Consider supporting this website: