Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 33 - Sthāvarā


33 sthāvarā| atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā tenopasaṃkrāntaḥ| daśapṛthivīdevatāśatasahasrāṇi anyonyamevaṃ vācamudīrayāmāsuḥ-ayaṃ sa āgacchati, yaḥ sarvasattvānāṃ pratiśaraṇabhūto bhaviṣyati| ayaṃ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṃ nirbhetsyati| ayaṃ sa dharmarājakulodita āgacchati, yo'saṅgavaravimaladharmarājapaṭṭamābandhiṣyati| ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati, yaḥ sarvaparapravādicakraṃ pramardiṣyati| atha tāni sthāvarāpramukhāni daśapṛthivīdevatāśatasahasrāṇi mahāpṛthivīcālaṃ kṛtvā gambhīrajaladharanirnādaṃ janayitvā sarvaṃ trisāhasraṃ lokadhātumudāreṇāvabhāsenāvabhāsya sarvaratnābharaṇālaṃkārapratimaṇḍitaśarīrāṇi vidyullatākalāpā iva gaganatale lambamānāḥ, prarohadbhiḥ sarvavṛkṣāṅkuraiḥ, praphulladbhiḥ sarvapuṣpavṛkṣaiḥ, pravarṣadbhiḥ sarvanadīsrotobhiḥ, unnamadbhiḥ sarvotsasarohradataḍāgaiḥ, pravarṣadbhirmahāgandhodakavarṣaiḥ, pravāyadbhiḥ kusumaughotkarapravāhibhirmahāvātaiḥ, pravādayadbhiḥ tūryakoṭīniyutaśatasahasraiḥ, prasaradbhiḥ divyavimānābharaṇamakuṭaiḥ, praṇadadbhiḥ govṛṣagajavyāghramṛgendraiḥ, pragarjadbhiḥ devāsuroragabhūtādhipatibhiḥ, saṃghaṭṭamānairmahāśailendraiḥ utplavadbhiḥ, nidhicayakoṭīśatasahasraiḥ unnamadbhiḥ, dharaṇītalādabhyudgatāni|| atha sthāvarā pṛthivīdevatā sudhanaṃ śreṣṭhidārakamevamāha-svāgataṃ te kulaputra| ayaṃ sa pṛthivīpradeśo yatra te sthitvā kuśalamūlānyavaropitāni yatrāhaṃ pratyakṣā| kimicchasi tadvipākaphalaikadeśaṃ draṣṭum? atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sthāvarāyāḥ pṛthivīdevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-icchāmyārye|| atha khalu sthāvarā pṛthivīdevatā pādatalābhyāṃ mahāpṛthivīṃ parāhatya asaṃkhyeyamaṇiratnanidhānakoṭīśatasahasrapratimaṇḍitāmupadarśya evamāha-imāni kulaputra maṇiratnanidhānakoṭīniyutaśatasahasrāṇi tavānugāmīni, tava purojavāni, tava yathecchopabhogyāni, tava puṇyavipākanirjātāni, tava puṇyabalarakṣitāni| tebhyastvaṃ gṛhītvā yatkārthaṃ tatkuruṣva| api tvahaṃ kulaputra jñānaduryodhanagarbhasya bodhisattvavimokṣasya lābhinī| ahametena bodhisattvavimokṣeṇa samanvāgatā dīpaṃkaratathāgatamupādāya bodhisattvasya nityānubaddhā satatamārakṣāpratipannā| tataḥ prabhṛti ahaṃ kulaputra bodhisattvasya cittacaritaṃ vyavacārayāmi, jñānaviṣayamavagāhayāmi, sarvapraṇidhānamaṇḍalamavatarāmi, bodhisattvacaryāviśuddhimanugacchāmi, sarvasamādhinayamanusarāmi, sarvabodhisattvābhijñācittavipulatāṃ spharāmi| sarvabodhisattvabalādhipateyatāṃ sarvabodhisattvāsaṃhāryatāṃ sarvakṣetrajālaspharaṇatāṃ sarvatathāgatavyākaraṇasaṃpratīcchanatāṃ sarvakālābhisaṃbodhisaṃdarśanatāṃ sarvadharmacakrapravartananayaṃ sarvasūtrāntasaṃprabhāṣaṇadharmameghanayaṃ mahādharmāvalokāvabhāsanayaṃ sarvasattvaparipācanavinayajñānanayaṃ sarvabuddhavikurvitasaṃdarśananayaṃ ca anugacchāmi saṃdhārayāmi saṃpratīcchāmi|| eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe| ahaṃ kulaputra imaṃ jñānaduryodhanagarbhaṃ bodhisattvavimokṣamāyūhantī niryūhantī saṃvardhayantī vipulīkurvāṇā avirahitābhūvaṃ tathāgatadarśanena yāvad bhadrakalpāt| atra ca mayā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā arhantaḥ samyaksaṃbuddhā ārāgitāḥ| sarveṣā ca me teṣāṃ tathāgatānāṃ bodhimaṇḍopasaṃkramaṇavikurvitaṃ dṛṣṭam| sarveṣāṃ ca ahaṃ teṣāṃ tathāgatānāṃ kuśalamūleṣu sākṣībhūtā| etamahaṃ kulaputra jñānaduryodhanagarbhaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvatathāgatānubaddhānāṃ bodhisattvānāṃ sarvabuddhakathānudhāriṇāṃ sarvatathāgatajñānagahanapraviṣṭānāṃ cittakṣaṇadharmadhātuspharaṇānujavānāṃ tathāgatasamatāśarīrāṇāṃ sarvabuddhāśayavimalagarbhāṇāṃ sadābhinirhṛtasarvabuddhotpādānāmasaṃbhinnasarvabuddhakāyadūtānāṃ caryāṃ jñātuṃ guṇān vaktum|| gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram| tatra vāsantī nāma rātridevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sthāvarāyāḥ pṛthivīdevatāyā antikātprakrāntaḥ||31||


Like what you read? Consider supporting this website: