Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 25 - Vaira

25 vairaḥ|

atha khalu sudhanaḥ śreṣṭhidārakaḥ kūṭāgāranagarābhimukhaṃ mārgaṃ pratipadyamāno'nuvicaran, mārganimnatāṃ mārgonnatatāṃ mārgasamatāṃ mārgaviṣamatāṃ mārgasarajaskatāṃ mārgavirajaskatāṃ mārgakṣematāṃ mārgagahanatāṃ mārgānāvaraṇatāṃ mārgakuṭilatāṃ mārgarjukatāmanuvilokya evaṃ cittamutpādayāmāsa-idaṃ khalu me tasya kalyāṇamitrasyopasaṃkramaṇaṃ bodhisattvamārgapratipattihetubhūtaṃ sattvānugrahazñānamārgapratipattihetubhūtaṃ bhaviṣyati| pāramitāmārgapratipattihetubhūtaṃ sarvasattvānugrahajñānamārgapratipattihetubhūtaṃ bhaviṣyati| sarvasattvānunayapratighonnāmāvanāmaprapātavinivṛttaye sarvasattvaviṣamamatipratinivāraṇatāyai sarvasattvakleśarajaḥpraśamanāya, sarvasattvavividhākuśaladṛṣṭisthāṇukaṇṭakaśarkarakaṭhallāpanayanāya, anāvaraṇadharmadhātuparamatāyaiḥ, akṣuṇṇasarvajñatāpuropanayanāya hetubhūtaṃ bhaviṣyati| tatkasya hetoḥ? kalyāṇamitrākarāḥ sarvakuśaladharmāḥ| kalyāṇamitrādhīnā sarvajñatā| sa evaṃ cintāmanasikāraprayukto durāsadasamudācāro'nupūrveṇa yena kūṭāgāraṃ nagaraṃ tenopasaṃkramya vairaṃ dāśaṃ parimārgan parigaveṣamāṇo'drākṣīnmahānagaramukhe sāgarāvatāratīre vairaṃ dāśaṃ vaṇikūśatasahasrairanekaiśca prāṇiśatasahasrairvicitrāṃ kathāṃ śrotukāmaiḥ parivṛtaṃ samudrakathāsaṃprakāśanatayā buddhaguṇasamudrān sattvānāmārocayamānam| dṛṣṭvā ca yena vairo dāśaḥ, tenopajagāma| upetya vairasya dāśasya pādau śirasābhivandya vairaṃ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vairasya dāśasya purataḥ prāñjaliḥ sthitvā evamāhamayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya mahājñānapratilambhasaṃbhavahetuṃ paripṛcchasi| vividhasaṃsāraduḥkhasamudācārasaṃbhavahetuṃ sarvajñatādvīpādhiṣṭhānagamanasaṃbhavahetum abhedyamahāyānasaṃbhavahetuṃ śrāvakapratyekabuddhabhūmipātabhayavigamamārgapratipattisaṃbhavahetuṃ vividhaśāntasamādhimukhāvartanayādhigamajñānamārgasaṃbhavahetuṃ sarvatragāminībodhisattvacaryāvicārapraṇidhirathacakrāparāhatamārgasaṃbhavahetuṃ sarvatejaūrmivyūhabodhisattvacaryāsvabhāvanayamārgasaṃbhavaviśuddhihetuṃ sarvadharmadiṅbhukhāparāntamārgasaṃbhavaviśuddhihetuṃ sarvajñatāsāgarāvatāramārgasaṃbhavaviśuddhihetuṃ paripṛcchasi| ahaṃ kulaputra iha mahāsāgaratīrakūṭāgāre mahānagare prativasāmi mahākaruṇādhvajāṃ bodhisattvacaryāṃ pariśodhayan| so'haṃ kulaputra jambudvīpe daridrān sattvānavalokya eṣāmarthāya tathā tapastapyāmi, yaduta abhiprāyameṣāṃ paripūrayiṣyāmi| lokāmiṣasaṃgrahaṃ kariṣyāmi| dharmasaṃbhogena cainān saṃtoṣayiṣyāmi puṇyasaṃbhāramārgameṣāmupadekṣyāmi| jñānasaṃbhāraṃ saṃjanayiṣyāmi| kuśalamūlabalaṃ saṃvardhayiṣyāmi| bodhicittamutpādayiṣyāmi| bodhyāśayaṃ viśodyayiṣyāmi| mahākaruṇābalamupastambhayiṣyāmi| saṃsāraduḥkhaṃ vyupaśamayiṣyāmi| saṃsāracaryāparikhedabalamupastambhayiṣyāmi| sattvasāgarasaṃgrahaṇe cainānniyojayiṣyāmi| guṇasāgarapratipattimukhe ca pratiṣṭhāpayiṣyāmi| dharmasāgarajñānālokaṃ caiṣāmupasaṃhariṣyāmi| sarvabuddhasāgaraṃ caiṣāmabhimukhamāvartayayiṣyāmi| sarvajñatāsāgare cainānavatārayiṣyāmi||

evaṃ cintāmanasikāraprayukto'haṃ kulaputra iha sāgaratīrakūṭāgāranagare pravicarāmi| evaṃ jagaddhitasukhaprayukto'haṃ kulaputra sarvamahāsāgararatnadvīpān prajānāmi| sarvaratnākarān sarvaratnagotrāṇi sarvaratnamūlaṃ prajānāmi| sarvanāgabhavanāni sarvanāgasaṃkṣobhān sarvayakṣabhavanāni sarvayakṣasaṃkṣobhān sarvarākṣasabhavanāni sarvarākṣasabhayapraśamanāni sarvabhūtabhavanāni sarvabhūtāntarāyavyupaśamanāni prajānāmi| sarvāvantaṃ saṃbhavāvartaparivarjanaṃ mahormiveśaparihāramudakavarṇavimātratāṃ prajānāmi| candrādityajyotirgrahagaṇaparivartanaṃ rātriṃdivakṣaṇalavamūhūrtaṃ prajānāmi| gamanāgamanaviśeṣatāṃ kṣemākṣematāṃ yānapātrayantrakriyādṛḍhatāṃ yānaparihāraṃ yānavāhanaṃ mārutasaṃgrahaṇaṃ mārutotpādanaṃ yānāvartanaṃ yānaparivartanaṃ yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi| so'haṃ kulaputra evaṃjñānasamanvāgataḥ satataṃ sattvārthakāryaprayukto vaṇiggaṇaṃ dṛḍhena yānena kṣemeṇa śivenābhayena yathāpraharṣaṃ pramodayan dhārmyā kathayā yathābhiprāyeṇa ratnadvīpamupanayāmi| sarvaratnasamṛddhiṃ caiṣāṃ kṛtvā punarjambūdvīpamupanayāmi| na ca mama kulaputra kadācit kiṃcid yānapātraṃ vipannapūrvam| yeṣāṃ ca sattvānāmahaṃ kulaputra cakṣuṣāmābhāsamāgacchāmi, ye ca sattvā mama dharmadeśanāṃ śṛṇvanti, teṣāṃ sarvasaṃsārasāgarasaṃsīdanabhayāni vigacchanti, sarvajñatāsāgarāvatārajñānaṃ cāmukhībhavati| tṛṣṇāsāgarocchoṣaṇatāyai ca pratipadyante, tryadhvasāgarajñānālokaṃ ca pratilabhante| sarvasattvaduḥkhasāgarakṣayāya cābhyutsahante| sarvasattvacittasāgarakāluṣyaprasādanatāyai ca prayujyante| sarvakṣetrasāgaraviśuddhaye vīryamārabhante| sarvadiksāgaraspharaṇatāyai ca na vinivartante| sarvajagadindriyasāgarasaṃbhedaṃ ca pratividhyanti| sarvasattvacaryāsāgaraṃ cānuvartante| yathāśayajagatsāgarapratibhāsaprāptāśca bhavanti||

etasya ahaṃ kulaputra mahākarūṇādhvajasya amoghadarśanaśravaṇaṃ saṃvāsānusmṛtirnāma nadīnirghoṣasya bodhisattvavimokṣasya lābhī| kiṃ mayā śakyaṃ bodhisattvānāṃ sarvasaṃsārasāgaravicāriṇāṃ sarvakleśāsāgarānupaliptānāṃ sarvadṛṣṭigatasāgarasaṃgrahagrāhabhayavigatānāṃ sarvadharmasāgarasvabhāvajalavicāriṇāṃ sarvajagatsāgarasvabhāvatalavicāriṇāṃ sarvajagatsāgarasaṃgrahavastusaṃgrahaṇajālānāṃ sarvajñatāsāgarasaṃvāsināṃ sarvasattvābhiniveśasāgaranirmathanānāṃ sarvakālasāgarasaṃbhinnavihāriṇāṃ sarvajagatsāgaraparipākatattvābhijñānāṃ sarvajagatsāgaravinayakālānatikrāntānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ihaiva dakṣiṇāpathe nandihāraṃ nāma nagaram| tatra jayottamo nāma śreṣṭhī prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako vairasya dāśasya pādau śirasābhivandya vairaṃ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya aśrumukho rudan kalyāṇamitradarśanābhilāṣāvitṛpto vairasya dāśasyāntikātprakrāntaḥ||23||
Like what you read? Consider supporting this website: