Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 16 - Prabhūtā

16 prabhūtā|

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanīmeghaṃ saṃpratīcchan, atṛpto jalanidhiriva mahāmeghavarṣaiḥ, kalyāṇamitrabhāskarajñānāṃśuparipācanaśubhadharaṇītalendriyāṅkuraprarohasaṃjātaḥ kalyāṇamitrapūrṇacandrānuśāsanyaṃśujālaprahlāditakāyacittaḥ, kalyāṇamitrānuśāsanīsalilapipāsuḥ grīṣmadinakarakiraṇapratapta iva mṛgagaṇaḥ himavatprasravasalilakalyāṇamitrānuśāsanīprabodhitacittapauṇḍarīko bhramaragaṇodvighāṭanonmiṣitakamala iva kamalākaraḥ, kalyāṇamitrānuśāsanīratnacaritāvabhāsitasaṃtānaḥ, ratnadvīpa iva vividharatnākīrṇaḥ, kalyāṇamitrānuśāsanīpuṇyajñānopacayasaṃpannaḥ mahājambuvṛkṣa iva puṣpaphalavinaddhaḥ, kalyāṇamitrānuśāsanīśrutasaṃbhārapravṛddhaḥ, mahābhujagendrapravarakrīḍāsaṃbhava iva gaganamahāghanaḥ, kalyāṇamitrānuśāsanīsamudgatāmalavicitradharmakūṭaḥ tridaśalokopaśobhita iva citrakūṭaḥ kalyāṇamitrānuśāsanyudbhūtavimalaguṇagaṇaparivṛtaḥ, abhibhūḥ, anabhibhūtaḥ, tridaśagaṇaparivṛtaḥ śakra iva asurendragaṇapramardanaḥ anupūrveṇa yena samudrapratiṣṭhānaṃ nagaraṃ tenopasaṃkrāntaḥ prabhūtāmupāsikāṃ parimārgamāṇaḥ| tasya mahājanakāya upadarśayati-eṣā kulaputra prabhūtopāsikā madhye nagarasya svagṛhe tiṣṭhatīti||

atha khalu sudhanaḥ śreṣṭhidārako yena prabhūtāyā upāsikāyā niveśanaṃ tenopasaṃkramya prāñjalībhūto dvāraśālāyāṃ pratyasthāt| sa paśyati prabhūtāyā upasikāyāḥ tadgṛhaṃ vipulavistīrṇaṃ ratnaprākāraparikṣiptaṃ caturdikṣu vibhaktadvāramasaṃkhyeyāparimāṇaratnavyūhamacintyapuṇyavipākābhinirvṛttam| sa tadgṛhaṃ praviśya samantādanuvilokayannadrākṣītprabhūtāmupāsikāṃ ratnāsanopaviṣṭaṃ navāṃ daharāṃ taruṇīṃ prathamayauvanasamudgatāmabhirūpāṃ prāsādikāṃ darśaniyāṃ paramaśubhavarṇapuṣkalatayā samanvāgatāṃ muktakeśīṃ nirābharaṇagātrāmavadātavastranivasanām| sthāpayitvā buddhabodhisattvānna sa kaścitsattvastadgṛhamupasaṃkrāmati, yamasau nābhibhūya tiṣṭhati kāyena va, cittādhipatyena , tejasā , varṇena , śriyā | ye ca sattvāḥ prabhūtāmupāsikāṃ paśyanti devā manuṣyā , teṣāṃ sarveṣāṃ prabhūtāyāmupāsikāyāṃ śāstṛsaṃjñābhavati| tasmiṃśca gṛhe daśāsanakoṭīsahasrāṇi prajñaptāni divyamānuṣyasamatikrāntāni bodhisattvakarmavipākapariniṣpannāni| na ca tasmin gṛhe paśyatyannapānanicayaṃ vastrābharaṇaparibhoganicayaṃ anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ| daśa cāsyāḥ strīsahasrāṇi purataḥ sthitānyapaśyadapsarovarṇāni apsarorūpāṇi apsaraḥkalpāni apsaraśceṣṭāni apsaraḥparibhogāni apsaraupacārāṇi divyakalpadūṣyadhārīṇi divyabhūṣaṇacaritāṅgāni apsarorutamanojñaghoṣāṇi apsaraḥsamārohapariṇāhani| tāḥ tasyāḥ striyaḥ kiṃkarā vacanapratikāriṇyaḥ purata upatiṣṭhanti upavicaranti saṃprekṣante upanidhyāyanti abhivandante ālokayanti avanamanti praṇamanti namasyanti| tāsāṃ ca gātrebhyo yo gandhaḥ pravāti, sa taṃ sarvaṃ nagaramabhidhūpayanti| ye ca sattvāstaṃ gandhaṃ jighranti, te sarve'vyāpannacittā bhavanti avairacittā avihiṃsācittā īrṣyāmātsaryavigatacittā amāyāśāṭhyacittā anunītā apratihatacittā anavalīnānunnatacittāḥ samacittā maitracittā hitacittāḥ saṃvarasthacittāḥ paraparigrahānabhilāṣacittā bhavanti| ye ca tāsāṃ svaraṃ śṛṇvanti, te sarve praharṣitapramuditapraṇatacittā bhavanti| ye ca tāḥ paśyanti, te vigatarāgamātmānaṃ saṃjānanti||

atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjalīsthitvā evamāha-mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-ahaṃ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī| ito'haṃ kulaputra, ekapiṭharikāyā nānādhimuktān sattvān yathābhipretabhojanaiḥ saṃtarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ| ato'haṃ kulaputra ekapiṭharikāyāḥ sattvaśatamapi saṃtarpayāmi yathābhiprāyairbhojanaiḥ, sattvasahasramapi, sattvaśatasahasramapi, sattvakoṭīmapi, sattvakoṭīśatamapi, sattvakoṭīśatasahasramapi, sattvakoṭīniyutaśatasahasramapi, yāvadanabhilāpyānabhilāpyānapi sattvānnānānādhimuktān yathābhipretairbhojanaiḥ saṃtarpayāmi, saṃpravārayāmi, saṃtoṣayāmi, saṃpraharṣayāmi, saṃpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na caiṣā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ gacchati| anena kulaputra paryāyeṇa jambudvīpaparamāṇurajaḥsamānapi sattvān, evaṃ cāturdvīpakalokadhātuparamāṇurajaḥ samānapi, sāhasralokadhātuparamāṇurajaḥsamānapi, dvisāhasralokadhātuparamāṇurajaḥsamānapi, trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamānapi, yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi sattvānupasaṃkrāntān nānādhimuktān yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṃtarpayāmi, saṃpravārayāmi, saṃtoṣayāmi, saṃpraharṣayāmi, saṃpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na ca eṣā piṭharikā hīyate,na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ na paryantaṃ na pariniṣṭhāṃ gacchati| sacet kulaputra daśadiksarvalokadhātuparyāpannāḥ sarvasattvā madantikamupasaṃkrameyurnānādhimuktā nānābhiprāyāḥ, tānapi sarvān yathābhipretairbhojanaiḥ saṃtarpeyayam, yāvadāttamanaskān kuryām| yathā nānābhojanaiḥ evaṃ nānāpānavidhibhiḥ nānārasāgraiḥ nānāśayanairnānāvasraiḥ nānāpuṣpairnānāmālyairnānāgandhairnānādhūpairnānāvilepanairnānācūrṇairnānāratnairnānābharaṇairnānāratna-rathairnānāchatrairnānādhvajairnānāpatākābhirnānāvidhopakaraṇaviśeṣaiḥ saṃtarpayeyam, yāvadāttamanaskān kuryām| api tu khalu punaḥ kulaputra ye kecit pūrvasyāṃ diśi ekasmin, lokadhātau śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṃ paribhujya| yathā pūrvasyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre, lokadhātukoṭyām, lokadhātukoṭīśate, lokadhātukoṭīsahasre, lokadhātukoṭīśatasahasre, lokadhātukoṭīniyutaśatasahasreṣu, ye jambudvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecit kulaputra, pūrvasyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṃ paribhujya| yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvasyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāṃ adha ūrdhvāyāṃ diśi||

ye kecit, kulaputra, pūrvasyāṃ diśi ekasmin lokadhātau ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| yathā pūrvasyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre, ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣui sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣuḥ, ye kecit kulaputra pūrvasyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadho diśi, ye kecit kulaputra, ūrdhvāyāṃ diśi ekasmin lokadhātāvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| yathordhvāyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate lokadhātusahasre lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecitkulaputra ūrdhvāyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāaṇurajaḥsameṣu lokadhātuṣu ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante||

paśyasi tvaṃ kulaputra imāni daśastrīsahasrāṇi mama parivāram? āha-paśyāmi ārye| āha-etatpramukhāni kulaputra strīṇāṃ daśāsaṃkhyeyaśatasahasrāṇi mama sabhāgacaritāni ekapraṇidhānāni ekakuśalamūlāni ekaniryāṇavyūhāni ekādhimuktipathaviśuddhāni mama sabhāgasmṛtiviśuddhāni sabhāgagativiśuddhāni sabhāgabudhyapramāṇāni sabhāgendriyapratilabdhāni sabhāgacittaspharaṇāni sabhāgagocaraviṣayāṇi sabhāgadharmanayāvatīrṇāni sabhāgārthaviniścatāni sabhāgadharmārthodyotanāni sabhāgarūpaviśuddhāni sabhāgabalāpramāṇāni, sabhāgavairyāparājitāni sabhāgadharmarutaghoṣāṇi, sabhāgasvaraviśuddhāni, sarvavyavahāreṣu sabhāgaguṇaviśuddhāni, apramāṇaguṇavarṇatayā sabhāgakarmaviśuddhāni, anavadyakarmavipākaviśuddhyā sabhāgamahāmaitrīspharaṇāni, sarvajagatparitrāṇatayā sabhāgamahākaruṇāspharaṇāni, sarvajagatparipācanākhedatayā sabhāgakāyakarmaviśuddhāni, yathāśayasarvasattvasaṃtoṣaṇakāyasaṃdarśanatayā sabhāgavākkarmaviśuddhāni dharmadhātuniruktivyavahāreṣu, sabhāgopasaṃkramaṇāni sarvabuddhaparṣanmaṇḍaleṣu, sabhāganirjavanāni sarvabuddhakṣetreṣu, sarvabuddhapūjopasthānatāyai sabhāgapratyakṣajñānāni sarvadharmanayānugameṣu, sabhāgacaryāviśuddhāni sarvabodhisattvabhūmipratilābheṣu| etāni kulaputra daśastrīsahasrāṇi ekakṣaṇena daśa diśaḥ spharanti, yadutaikajātipratibaddhān bodhisattvān bhojanena pratipādanatāyai asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti caramabhavikān sarvaśrāvakapratyekabuddhayānikān piṇḍapātena pratipādanatāyai| spharitvā sarvapretagaṇān bhojanena saṃtarpayanti| ahaṃ kulaputra asyā eva piṭharikāyā devān devabhojanena saṃtarpayāmi| nāgānnāgabhojanena, yakṣān yakṣabhojanena, gandharvān gandharvabhojanena, asurānasurabhojanena, garuḍān garuḍabhojanena, kinnarān kinnarabhojanena, mahoragān mahoragabhojanena, manuṣyān manuṣyabhojanena, amanuṣyānamanuṣyabhojanena saṃtarpayāmi| āgamayasva kulaputra muhūrtaṃ yāvatpratyakṣo bhaviṣyasi| samantarabhaṣitā ceyaṃ vāk prabhūtayopāsikayā, atha tāvadeva aparimāṇāḥ sattvāḥ pūrveṇa gṛhadvāreṇa praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| evaṃ dakṣiṇena paścimeṇottareṇa gṛhadvāreṇa aparimāṇāḥ sattvāḥ praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| tān prabhūtopāsikā teṣvāsaneṣu niṣadya yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṃtarpayati, saṃpravārayati, saṃtoṣayati, saṃpraharṣayati, saṃpramodayati pariprīṇayati, āttamanaskān karoti| yathā nānābhojanaiḥ, evaṃ nānāpānavidhibhiḥ, nānārasāgraiḥ, nānāsanaiḥ, nānāśayanaiḥ nānāyānairnānāvastraiḥ nānāpuṣpairnānāmālyaiḥ nānāgandhairnānādhūpaiḥ nānāvilepanairnānācūrṇaiḥ nānābharaṇaiḥ nānāratnarathaiḥ nānāchatrairnānādhvajairnānāpatākābhiḥ nānāvidhopakaraṇaviśeṣaiḥ saṃtarpayati, yāvadāttamanaskān karoti| devān devabhojanena saṃtarpayati| nāgān yakṣān gandharvānasurān garuḍān kinnarān mahoragān manuṣyānamanuṣyān tattadeva bhojanena saṃtarpayati yāvadāttamanaskān karoti| na ca piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ na paryantaṃ na pariniṣṭhāṃ gacchati||

atha khalu prabhūtopāsikā sudhanaṃ śreṣṭhidārakamevamāha-etamahaṃ kulaputra akṣayavyūhapuṇyakośaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyamakṣayapuṇyānāṃ bodhisattvānāṃ mahāpuṇyasāgarākṣayatayā, gaganakalpānāṃ susaṃbhūtavipulapuṇyopacayatayā, cintārājamaṇiratnakalpānāṃ sarvajagatpraṇidhipūraṇatayā, mahāpuṇyacakravālānāṃ sarvajagatkuśalamūlārakṣaṇatayā, mahāpuṇyameghānāṃ sarvajagadratnapāṇyabhipravarṣaṇatayā, mahāpuṇyakośādhyakṣāṇāṃ dharmanagaradvāravivaraṇatayā, mahāpuṇyapradīpānāṃ sarvajagaddāridryāndhakāravidhamanatayā caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ihaiva dakṣiṇāpathe mahāsaṃbhavaṃ nāma nagaram| tatra vidvānnāṃ gṛhapatiḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya prabhūtāyā upāsikāyā darśanāvitṛpto'ntikātprakrāntaḥ|| 14||
Like what you read? Consider supporting this website: