Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 38 - Maitrakanyaka-avadāna

[493.001]. maitrakanyakāvadānam/

[493.002]. mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ/
[493.003]. tadyathānuśrūyate--vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasambhāro dhanadasamānaratnāśrayaḥ svajanakṛpaṇavanīpakabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva/
[493.007]. paropakāraikarasābhirāmā vibhūtayaḥ sphītatarā babhūvuḥ/
[493.009]. tasyāryasattvasya nabhasyarātre karā navendoḥ kumudāvadātāḥ//1//
[493.011]. tṛṣṇānilaiḥ śokaśikhāpracaṇḍaiścittāni dagdhāni bahuprakāram/
[493.013]. āśāvatāṃ sapraṇayābhirāmairdānāmbuṣekaiḥ śamayāmbabhūva//2//
[493.015]. dṛṣṭvā lokamimaṃ dhanakṣayabhayāt saṃtyaktadānotsavaṃ lokakleśapiśācikāvaśatayā saṃdūṣitādhyāśayam/
[493.017]. kāruṇyāt sa dadāvanāthakṛpaṇaklībāturebhyo dhanaṃ matvā ca prahatārṇavormicapalaṃ svaṃ jīvitaṃ bhūyasā//3//
[493.019]. yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā gāhante pāpagartaṃ sphuṭadahanaśikhābhīmaparyantarandhram/
[493.021]. vātāghātapranṛttapravaranaravadhūnetrapakṣmāgralolāṃs tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ//4//
[493.023]. tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaīkaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṃ samavatīrya dhanadavaruṇakuberaśaṃkarajanārdanapitāmahādīn devatāviśeṣān putrārtham yācitumārebhe/
[493.027]. yasmin yasmiṃstanayasarasi svacchapūrṇāmbupūrṇe vane(jāte)vṛddhiḥ samuditamahāvaṃśalakṣmyambujasya/
[493.029]. tattattasya prabalavirasam yāti tīkṣṇāṃśumālaiḥ śoṣaṃ manye raviriva jalaṃ bhāgadheyārkabimbam//5//

[494.001]. [494] rudraṃ naikakapālaśekharadharaṃ cakrāyudhaṃ vajriṇaṃ sraṣṭāraṃ makaradhvajaṃ girisutāputraṃ mayūrāsanam/
[494.003]. gaṅgāśaṅkhadalāvadātasalilāṃstāṃstāṃśca devānasau putrārthī śaraṇam yayau bahu punardānaṃ dvijebhyo dadau//6//
[494.005]. yadyajjano maṅgaladeśanābhirvratopavāsādhigataiśca duḥkhaiḥ/
[494.007]. putrārthasaṃsiddhinimagnabuddhirvikṣipya khedaṃ sa cakāra tāṃstān//7//
[494.009]. evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle\'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṃ kaścit sādhupuruṣo\'bravīt--
[494.012]. karmāṇyevāvalambanti dehināṃ sarvasampadaḥ/
[494.013]. bhūtānāṃ tuṅgaśṛṅgādvā vinipāto na bhūtaye//8//
[494.014]. saṃkleśaṃ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā/
[494.015]. na ca te\'dyāpi jīvanti tatra kiṃ parikhidyase//9//
[494.016]. karmāṇi nirmucya kathaṃ bhavebhyaḥ svargaukasastuṣṭivaśādiheyuḥ/
[494.018]. ye yairvinā nātmabhavaṃ labhante te tairvinā janma kathaṃ bhajeran//10//
[494.020]. ye sāṃsārikanaikaduḥkhadahanajvālālatāliṅgitāste vāñchanti narāmaroragasukhaṃ prāyeṇa dānādibhiḥ/
[494.022]. tvaṃ kenāpi viḍambase jaḍamatiḥ putrāśayonmattako yastvaṃ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt//12//
[494.024]. vidhimaparamahaṃ te bodhayāmi prasiddhyai tvamapi ca kuru tāvat saṃprasiddhyai kadācit/
[494.026]. yadi bhavati sutaste kanyakānāma tasya sakalajanapade\'smin khyāpayasva prasiddhyā//13//
[494.028]. atha tasya kālāntare gaganatalamaṃśumālīva svakiraṇanikarairvirājamānaṃ svavaṃśalakṣmīḥ putraṃ janayāmbabhūva/
[494.029]. sa ca--
[494.030]. nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ saṃpūrṇāmalacandramaṇḍalasamacchatrorubhāsvacchirāḥ/

[495.001]. [495] mattairāvaṇacārupuṣkarakaravyālambabāhudvayo bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ//14//
[495.003]. bhūyaḥ kalpasahasrasaṃcitamahāpuṇyaprabhāvodbhavaiḥ pravyaktasphuritendracāparuciraiḥ prahlādibhirlakṣaṇaiḥ/
[495.005]. mūrtistasya rarāja cāruśikharāddhemam yathā bhūcyutaṃ prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam//15//
[495.007]. bhramaracamarapaṅktiśyāmakeśābhirāmaṃ samavipulalalāṭaṃ śrīmaduttuṅganāsam/
[495.009]. tanayamuditacetā maitrakanyābhidhānaṃ daśadivasapareṇa khyāpayāmāsa loke//16//
[495.011]. śarīriṇāṃ vṛddhikaraiḥ samṛddhairviśeṣayuktairvividhānnapānaiḥ/
[495.013]. sudhāvadātaiḥ sphuṭacandrapādaiḥ payodhiveleva yayau samṛddhim//17//
[495.015]. dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ/
[495.016]. pupoṣa sundaraṃ dehaṃ hradasthamiva paṅkajam//18//
[495.017]. atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ/
[495.018]. dravyairvahanamāropya jagāhe codadhiṃ mudā//19//
[495.019]. timiṃgilakṣobhavivardhitormipayodadhau mīnavipannapātre/
[495.021]. pitaryatīte jananīṃ jagāda cakāra kiṃ karma pitā mameti//20//
[495.023]. tato\'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede/
[495.024]. āśāpāśaśatākṛṣṭo vāraṇasyeva mṛtyaṃ na paśyati/
[495.025]. viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam//21//
[495.026]. yadyapi kathayiṣyāmi pitaram yānapātrikam/
[495.027]. eṣo\'pi mama mandāyā nāśameṣyati toyadhau//22//
[495.028]. yāvaccāyaṃ janapadamimaṃ tasya vṛttiṃ na bhūtāṃ pṛcchatyasmai kathayati na sarva evaiṣa lokaḥ/
[495.030]. tāvadyuktaṃ mama sutamimaṃ mṛtyuvaktrāntarālaṃ nānāduḥkhavyasanagahanaṃ vyādhiṣaktaṃ niṣeddhum//23//

[496.001]. [496] paro\'pi yaḥ sādhujanānujuṣṭaṃ vihāya mārgaṃ śrayate vimārgam/
[496.003]. nivāraṇīyaḥ sa svamatājjanena prayatnataḥ kiṃ punareva putraḥ//24//
[496.005]. tato jananī kathayāṃcakre--
[496.006]. putra aukarikatvena pitā te māmapūpuṣat/
[496.007]. yadyahaṃ sukhitā kāryā kārṣīraukāribhūṣaṇam//25//
[496.008]. atha maitrakanyako bodhisattvo māturvacanaṃ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṃ prasasāra/
[496.010]. puṇyasambhāramahatastasya sattvadayāvataḥ/
[496.011]. prathame\'hani saṃpannaṃ catuḥkārṣāpaṇaṃ dhanam//26//
[496.012]. svagarbhasaṃdhāraṇaduḥkhitāyai dadau sa tasyai mudito jananyai/
[496.014]. dāridryaduḥkhavyasanacchidāyai dhanaṃ mahābhogaphalaprasūtyai//27//
[496.016]. atha ye tasmin puravare ciraṃtanā aukarikāḥ, te tasya tāmabhivardhamānāṃ kriyavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṃ tasmātkarmaṇo vinivartanārthamāhuh--
[496.019]. gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā/
[496.020]. sa tvaṃ tāṃ vṛttimujjhatvā śrayase\'nyāṃ kayā dhiyā//28//
[496.021]. atha bodhisattvastāmāpi jīvikāmapahāya gāndhikāpaṇaṃ cakāra--
[496.022]. yasminneva dine cakre sa sādhurgāndhikāpaṇam/
[496.023]. kārṣāpaṇāṣṭakaṃ tasya tasminnevopapadyate//29//
[496.024]. tamapi mātre pratipāditavān/
[496.024]. atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṃ mahāsattvaṃ vicchandayāmāsuh--
[496.026]. gāndhāpaṇaṃ klībajanābhipannaṃ pitā na vai mādya pure(?) cakāra/
[496.028]. tatraiva hairaṇyikatāṃ sa kṛtvā dhanāni bhūyāṃsi samāpa sādho//30//
[496.030]. atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṃ cakrāra/
[496.031]. tayāpi tasmin vyavahāranītyā hairaṇyikāṃstānabhibhūya sarvān/

[497.001]. [497] lebhe dine sa prathame mahārhaḥ kārṣāpaṇān ṣoḍaśa tān dadau ca//31//
[497.003]. dine dvitīye dvātriṃśat kārṣāpaṇamupārjya saḥ/
[497.004]. dakṣiṇīyaviśeṣāyai mātre tānapi dattavān//32//
[497.005]. atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṃ tasmātkarmaṇo vinivartanārthamāhuh--
[497.006]. śaraccandrāṃśudhavale labdhvā janma kule katham/
[497.007]. kṛpaṇāṃ jīvikāhetorvṛttimāśrayate bhavān//33//
[497.008]. prabhañjanoddhūtaśikhākarāle hutāśane visphuritasphuliṅge/
[497.010]. vivartitaṃ ślāghyamatīva puṃsāṃ na tu svavṛtteścyavanaṃ pravṛttam//34//
[497.012]. mahoragāśvāsavighūrṇitograistaraṃgabhaṅgairviṣamaṃ payodhim/
[497.014]. agādhapātālavilagnamūlaṃ pitā vigāhyārjitavān dhanaṃ te//35//
[497.016]. yadāśritaṃ karma janānuvarjinā tvayā vidagdhena dhanepsunādhunā/
[497.018]. kathaṃ na saṃprāpsyasi bhāgyasampadaṃ piturvyatīte\'pi viśālinīṃ śriyam//36//
[497.020]. vitteśvaro\'pyarthavibhūtivistarair nāśāṃ sadarthāṃ vibabhāra yasya/
[497.022]. tasyā mahendrāmalatulyakīrteḥ sūnuḥ kathaṃ tvaṃ na bibharṣi lajjām//37//
[497.024]. ye mṛtyuṃ gaṇayanti naiva vipadi grāsaṃ bhajante\'nagha gehe bandhuṣu sūnuṣu vyapagatasnehātmanodyoginaḥ/
[497.026]. ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat//38//
[497.028]. atha maitrakanyako bodhisattvastebhyo\'pi tathānuguṇinīṃ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca--amba, sārthavāhaḥ kilāsmākaṃ pitā purā/
[497.029]. tadanujñāṃ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti/
[497.030]. pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsamlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṃ pravidāryamāṇahṛdayeva svatanayamāha--
[497.032]. vatsa kena tavākhyātaṃ vinākāraṇaśatrunā/
[497.033]. jīvitaṃ kasya te\'niṣṭaṃ tvayā krīḍāṃ karoti kaḥ//39//

[498.001]. [498] daivāt kathaṃcitsamprāptaṃ cakṣurekaṃ tvamadya me/
[498.002]. putrakleśābhāginyā mṛtyunā hriyase\'dhunā//40//
[498.003]. na yāvadevaṃ mama duḥkhaśalyaṃ prayāti nāśaṃ pravidārya śokam/
[498.005]. kathaṃ nu tasyopari me dvitīyaṃ nipātyate pāpamayairamitraiḥ//41//
[498.007]. yeṣāṃ ceto vividhavirasāyāsaduḥkhāprakampyam yaiḥ saṃtyaktaṃ kṛpaṇahṛdayairjīvitaṃ bhogalubdhaiḥ/
[498.009]. te saṃtyaktvā nayanagalitāśrupravāhārdravaktrān bandhūnajñā makaranilaye mṛtyave yānti nāśam//42//
[498.011]. tanmāmanāthāṃ pratipālanīyāṃ tvajjīvitāśaikanibandhajīvām/
[498.013]. saṃtyajya yātuṃ kathamudyamaste kathā nu vaco madīyam(?)//43//
[498.015]. svaprāṇasaṃdehakarīmavasthāṃ praviśya naikāntasukhaṃ prasādhyam/
[498.017]. saṃpattayo yena vaṇigjanasya tato\'hamevaṃ suta vārayāmi//44//
[498.019]. sa tasyā hitārthaṃ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṃ kiṃcidīdṛśaṃ pratyāha--
[498.021]. varaṃ naiva tu jāyeran ye jātā nirdhanā janāḥ/
[498.022]. jātasya yadi duḥkhāni varaṃ mṛtyur na jīvitam//45//
[498.023]. āśayā gṛhamāgatya dīnadīnāstapasvinaḥ/
[498.024]. arthino mama pāpasya yānti niḥśvasya durmanāḥ//46//
[498.025]. ye śaktihīnā vibhavārjanādau te dehino duḥkhaśataṃ sahante/
[498.027]. lokaṃ punarduḥkhaśatopataptaṃ draṣṭaṃ na śaknomi cirāyamāṇaḥ//47//
[498.029]. tasmādvilaṅghāmi vacastvadīyam yāsyāmi taṃ tvaṃ prajahīhi śokam/
[498.031]. tatraiva yāyāṃ nidhanaṃ samudre chinnaṃ mayā vyasanaṃ janasya//48//

[499.001]. [499] atha maitrakanyako bodhisattvo mātaramapramāṇīkṛtya nirgatya gṛhādvārāṇasyāṃ puryāmātmānaṃ sārthavāhamityuddhoṣayāmāsa/
[499.003]. asyāmeva purā puraṃdarapurīpratispardhipuryāṃ vaṇik mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ/
[499.005]. putrastasya mahāsamudramacirādyāsyatyamuṣmindine yātum ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti//49//
[499.007]. atha maitrakanyako bodhisattvo vividhopakaraṇasambhārasādhanānāṃ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṃ vaṇijāṃ pañcabhiḥ śataiḥ kṛtaparivāraḥ prasasāra/
[499.008]. mātā cainaṃ gacchatīti śrutvāha--mamaikaputraka, kva yāsyasīti karuṇakaruṇākranditamātraparāyāṇā komalavimalakamaladalavilāsālasābhyāṃ pāṇikamalābhyāṃ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati/
[499.011]. bāṣpasaliladhārāparamparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajaladapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha-- māṃ putraka parityajaya yāsīti/
[499.014]. anartharāgagrahamūḍhabuddhayo narā hi paśyanti na kevalaṃ hitam/
[499.016]. satāṃ hitādhānavidhānacetasāṃ giro\'pi śṛṇvanti na bhūtavādinām//50//
[499.018]. maitrakanyako\'pi dharaṇi{tala}niṃnāṃ mātaraṃ śokavaśyāṃ śirasi kupitacittaḥ pādavajreṇa hatvā/
[499.021]. muhurupacitaśokaḥ karmaṇā preryamāṇas tvaritamatirabhūt saṃprayātuṃ vaṇigbhiḥ//51//
[499.023]. tataḥ mātā samutthāyāha--putraka,
[499.024]. mayi gamananivṛttiṃ kartumatyudyatāyām yadupacitamapuṇyaṃ macchirastāḍanātte/
[499.026]. vyasanaphalamanantaṃ tu bhūt karmaṇo\'sya punarapi guruvākyaṃ mātigāḥ svapnato\'pi//52//
[499.028]. atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamarkaṭagrāmādīnanuvicaran krameṇa samudratīraṃ saṃprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamaruṇataruṇakiraṇanikararucirapadmarāgapuñjaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutavahaśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṃgabhaṅgaraudraṃ samudramavatatāra/

[500.001]. [500] mahāanilotkṣiptataraṃgabhaṅgaiḥ samullasadbhiḥ khamivotpatantam/
[500.003]. saritsahasrāmburayapravāhairbhujairvilāsairiva gṛhyamāṇam//53//
[500.005]. prakṣubdhaśīrṣoragabhīmabhogavyāvartitodvartitatoyarāśim/
[500.007]. tanmūrdhni ratnodgataraśmipuñjaṃ jvālākalāpocchruritormicakram//54//
[500.009]. ahipativadanādvimuktatīvrajvalitaviṣānaladāhabhīmaśaṅkham/
[500.011]. timinakhakuliśāgradāritādriṃ tadacalapādahatāmbumīnavṛndam//55//
[500.013]. tuṅgataraṃgasamudgatatīraṃ tīranilīnakalasvanahaṃsam/
[500.015]. haṃsanakhakṣatadāruṇamīnaṃ mīnavivartitakampitavelam//56//
[500.017]. ratnalatāvṛtabhāsuraśaṅkhaṃ śaṅkhasitendugabhastivivṛddham/
[500.019]. vṛddhabhujaṃgamahābhavaraudraṃ raudramahāmakarāhatacakram//57//
[500.021]. khagapatisavilāsapāṇivajraṃ prahatavipāṭitadṛṣṭimūlarandhram/
[500.023]. pramuditajaladantidantakoṭipramathitanaikavilāsakalpavṛkṣam//58//
[500.025]. tadeva sa saṃlakṣya tīraparyantarekhaṃ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhujagakulamaṇḍalaṃ naikavicitrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṃ tadyānapātraṃ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ samyānapātrakaiḥ saha sahaiva salilanidheradhaḥ praveṣṭumārabdham/
[500.030]. urvīdharākārataraṃgatuṅgairugrairyugāntānilacaṇḍavegaiḥ/
[500.032]. tadyānapātraṃ jaladherjalaughairāsphālyamānaṃ vidadāra madhye//59//

[501.001]. [501] daṃṣṭrākarāle jhaṣavavaktrarandhre kaścinmamārārtaravastapasvī/
[501.003]. kecijjalodgāraniruddhakaṇṭhā jagmur nirucchvāsagirā vyasutvam//60//
[501.005]. gatvāpi kecitphalakairmahadbhirambhonidhestīramavekṣamāṇāḥ/
[501.007]. dūrāmbusaṃtānapariśramārtāstrāsākulā nedurudīrṇanādāḥ//61//
[501.009]. atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṃ sasambhramaṃ phalakamādāya prasasāra/
[501.010]. tato\'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣipyamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṃcittasya durvagāhasalilasya mahārṇavasya dakṣiṇaṃ tīradeśamāsasāda/
[501.014]. tīrtvā tamambhonidhimapragādhamāsādya tīraṃ phalakaṃ mumoca/
[501.016]. saṃsmṛtya māturvacanaṃ sa pāṇā vyāsajya mūrdhānamidaṃ jagāda//62//
[501.018]. śṛṇvanti ye nātmahitaṃ gurūṇāṃ vākyaṃ hitārthodayakāryabhadram/
[501.020]. teṣāmimāni vyasanāni puṃsāmāvāhayanti prabhavanti mūrdhni//63//
[501.022]. taireva naikavyasanapradasya toyendubimbasthitabhaṅgurasya/
[501.024]. prāptaṃ phalaṃ janmataroḥ sudhībhirye mānayantīha giro gurūṇām//64//
[501.026]. māturhitāyaiva sadodyatāyāḥ prollaṅghya vākyaṃ mama duṣkṛtasya/
[501.028]. puṣpam yadīdṛgbharapāpadāruṇaṃ prāntaṃ gamiṣyāmi kadā phalasya//65//
[501.030]. hutavahahatalekhātyantaparyantaraudraṃ gamanapatitamugraṃ vismayātyantavajram/
[501.032]. guruśirasi dadhānaḥ pādavajraṃ khalo\'haṃ kathamavanividāryaśvabhrarandhre na lagnaḥ//66//

[502.001]. [502] ye santo hitavādināṃ sphuṭadhiyāṃ saṃpādayante giriḥ śreyaste samavāpnuvanti niyataṃ kravyādapuryām yathā/
[502.003]. ye tūtsṛjya mahārthasāradayitāṃ vācaṃ śrayante\'nyathā dustāre vyasanodadhau nipatintāḥ śocanti te\'ham yathā//67//
[502.005]. tato\'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṃ pravaravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṃcaraṃ kvacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṃ kathaṃcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kvacit sthitvaivamāha--
[502.009]. ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ/
[502.011]. sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān hatvā pāṇitalaiḥ prayānti vivaśāḥ phūtkārabhītā nunaḥ//68//
[502.013]. ramye kuṅkumaśākhināmaviralacchāyākuthāśītale mūle komalanīlaśādvalavati pravyaktapuṣpotkare/
[502.015]. vaṃśaistālaravaiḥ sagītamadhuraiḥ pracchedasampādibhiḥ saṃgītāhitacatasaḥ pramuditā gāyantyamī kinnarāḥ//69//
[502.017]. tato nātidūramatisṛtya mahīdharavarākāraṃ parvataṃ dadarśa/
[502.018]. kvacidugrataracārumaṇiprabhayā surabhīkṛtabhīmaguhāvicaram/
[502.020]. kvaciduddhatakinnaragītaravaṃ pratibuddhasasambhramanāgakulam//70//
[502.022]. capalānilavellitapuṣpataruṃ tatumandiramūrdhni caladbhramaram/
[502.024]. bhramaradhvanipūrṇaguhākuharaṃ kuharasthitaraudrabhujaṃgakulam//71//
[502.026]. pakṣivirājitaparvataśṛṅgaṃ śṛṅgaśilātalasaṃsthitasiddham/
[502.028]. siddhavadhūjanaramyanikuñjaṃ kuñjanisevitamattaśakuntam//72//
[502.030]. mattaśikhaṇḍikalasvararamyaṃ ramyaguhāmukhanirgatasiṃha/
[502.032]. siṃhaninādabhayākulanāgaṃ nāgamadāmbusugandhisamīram//73//

[503.001]. [503] kvacidupacitavāraṇadantaśikhāśanidāritaśikharatataṃ pravirūḍhavilāsaśikhāgaruvṛkṣavanam/
[503.002]. kvaciduparipayodharabhārataraladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitritacārutaṭam/
[503.003]. kvacidanilavikampitapuṣpataruṃ skhalitojjvalasurabhibalaṃ kusumaprabalaprativāsitasānuśikham//74//
[503.004]. tathāparaṃ dadarśa--
[503.005]. likhantaṃ karālair nabhaḥ śṛṅgajālaiḥ kṣipantaṃ mayūkhaistamaḥ sāgarāṇām/
[503.007]. vahantaṃ samabhrāmbarāmadrigurvīṃ kṣarantaṃ kvacit kāñcanāmbhaḥpravāham//75//
[503.009]. phalitāmalakāsanakalpataruṃ tarukhaṇḍavirājitasānuśikham/
[503.011]. śikharasthitadevavadhūmithunaṃ mithunairdahatāṃ vayasā madhuram//76//
[503.013]. kvacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇipallavasaṃcayaṃ maulibharāvanatonnatabhāsuravajradharam/
[503.015]. kvacidindrakarīndravimardataraṃganayabhramitapracalatkalahaṃsakulāvalihāranabhassaridambuvidhautaśilam/
[503.017]. kvacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgaravāritaloddhṛtapannagabhogadharam/
[503.019]. kvacideva surāsurasamyugaśastravipannamahāsuravidrutaśoṇitaraṅgamahāvalayam//77//
[503.021]. dṛṣṭvaivamāha--
[503.022]. ete parvataśṛṅgavandanatarucchāyāsthalaṃ saṃsṛtāḥ karṇaprāvaraṇaṃ navāruṇakaracchāyāsamānaśriyaḥ/
[503.024]. prekṣante madavārilolamadhuliṭprollīḍhagaṇḍasthalaṃ darpāt kesariṇo balena mahatā pronmathyamānā gajam//78//
[503.026]. ityevamasāvatikāntāradurgaṃ salilaphalāhāramātraparāyaṇaḥ paribhrannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṃsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṃ nāma nagaraṃ dadarśa/
[503.028]. samucchritottuṅgacalatpatākaiḥ patatpatatrisvanavāvadūkaiḥ/
[503.030]. suvarṇasālairmaṇihemaśṛṅgairmahīdharākāragṛhaiḥ suguptaiḥ//79//
[503.031]. nilīnapadmālikulālipadmaiḥ samunmiṣatpadmarajaḥpiśaṅgaiḥ/

[504.001]. [504] kalapralāpāṇḍajarāvaramyairmandānilairāvasthīkṛtaṃ sadā//80//
[504.003]. surakarikarajadhnakalpavṛkṣairmarakataratnatṛṇaiḥ śukāṃśunīlaiḥ/
[504.005]. maṇikanakalatānibaddhaśākhaiḥ kvacidurubhistarubhiḥ prakāmahāri//81//
[504.007]. vikasitanavakarṇikāragauraiḥ kanakagṛhairbahuratnaśṛṅgacitraiḥ/
[504.009]. svakiraṇaruciroruratnasānoracalapateḥ sakalaśriyaṃ dadhānam//82//
[504.011]. kvacidamaravilāsinīkarāgraprahatamahāmurajasvanābhirāmam/
[504.013]. kvaciduparipayodatūryanādapramuditamattaśikhaṇḍivṛndakīrṇam//83//
[504.015]. tatastaddarśanāt samutpannajīvitāśo\'sau ramaṇaṃ nagaramupasasarpa/
[504.015]. tasmānnagarādviniḥsṛtya catasro\'psaraso dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ kvaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapaodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo maitrakanyasya bodhisattvasya pādayorvinyasitaśirasaḥ prāhuh--
[504.021]. susvāgataṃ candrasamānanāya nārījanaprītivivardhanāya/
[504.023]. kṛpāmṛtāhlāditamānasāya bodhau cirābaddhaviniścyayāya//84//
[504.025]. adyaiva duḥkhāni śamaṃ gatāni adyaiva no jīvitamāttasāram/
[504.027]. niratyayapremaviśeṣabhadrāṇyadyaiva saukhyāni puraḥ sthitāni//85//
[504.029]. imāni duḥkhāṅkuśakhaṇḍitāni manāṃsi naḥ śokaparikṣatāni/
[504.031]. bhavantamāsādya vasantakāle vanāntarāṇīva vijṛmbhitāni//86//

[505.001]. [505] yānyarjitānyanyabhavāntareṣu karmāṇi śuklāni śubhodayāni/
[505.003]. teṣāṃ phalaṃ vīkṣaṇameva te\'laṃ saṅgastvayā kiṃ punareva dīghyam (rgha?) //87//
[505.005]. adyaiva bandhusuhṛdviyogaśokaṃkathāḥ kasya na santyapāyāḥ/
[505.007]. dāsyo vayaṃ te\'psarasaścatasrah chāyā na te laṅghayituṃ samarthāḥ//88//
[505.009]. ratnāni vāsāṃsi samujjvalāni śayyāśrayāścārutarā vayaṃ ca/
[505.011]. saṃtyabhartāḥ surarājayogyā śaktirvidheneha(?) sukhaṃ bhajasva//89//
[505.013]. api ca/
[505.014]. duḥkhe mahatyapratikāraghore ye vartamānāściramudvahanti/
[505.016]. te duḥkhabhāropanipātamūḍhāstatraiva śīghraṃ nidhanaṃ prayānti//90//
[505.018]. nitye viyoge maraṇāt puraḥsthite śocanti te deśakṛte viyoge/
[505.020]. saṃsmṛtya rogopanipātamūḍhāḥ kāmaprahārādviṣamaṃ prapannāḥ//91//
[505.022]. śabdāyamānavaranūpuramekhalābhirādiśyamānabhavanaṃ pravarāpsarobhiḥ/
[505.024]. haimādriśṛṅgamiva tatpuramāviśantaṃ nemuḥ kṛtāñjalipuṭā bahavo\'pi tatra//92//
[505.026]. anyaiśca punah--
[505.027]. kiṃ dīptaraśmirvinigūḍharaśmiḥ kiṃ puṣpaketuḥ sahasāvatīrṇaḥ/
[505.029]. kiṃ vinikṣipya kharāgravajro nāthaḥ surāṇāmiti tarkito\'bhūt//93//
[505.031]. timiranikaralekhyāḥ śyāmalopakṣmalekhyāh(?) sphuṭitakanakahārā nyastaratnojvalāṅgāḥ/

[506.001]. [506] vipulabhavanamālājālavātāyanasthāḥ pramuditamanaso\'nyāścikṣipuḥ srastakāñcayaḥ//94//
[506.003]. ratnapradīpaprahatāndhakāraṃ muktāphalapraruciroruharmyam/
[506.005]. calatpatākāgravibhinnameghaṃ gehaṃ viveśāpsarasāṃ hi tāsām//95//
[506.007]. tāsāṃ vilāsairgamanaiḥ salīlairhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ/
[506.009]. krīḍan sa kālaṃ na viveda yātaṃ sarvātmanā rāgaparītacetāḥ//96//
[506.011]. pratyahaṃ ca dakṣiṇena gamanaṃ vārayanti sma/
[506.011]. so\'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva/
[506.013]. yatrāyaṃ vāryate loko janena hitabuddhinā/
[506.014]. viparyastamatistatra janaḥ sa paridhāvati//97//
[506.015]. yadi kuryādayaṃ loke suhṛdāṃ vacanaṃ hitam/
[506.016]. paraiti svargaṃ pātāle śvabhre svapnato\'pi na//98//
[506.017]. atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṃ diśi padavīmāruhya vrajan sadāmattakaṃ nāma nagaraṃ dadarśa/
[506.018]. tasmādapi nagarādaṣṭāpsarasaḥ sasambhramaṃ niḥsṛtya taṃ mahāsattvaṃ praveśayāmāsuḥ/
[506.019]. tatrāpyaticiraṃ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṃ nāma nagaraṃ dadarśa/
[506.020]. tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse/
[506.021]. tatrāpi ciraṃ krīḍāṃ sevitvā tasmādapi brahmottaraṃ nāma nagaraṃ prayayau/
[506.021]. tatrāpi dvātriṃśatāpsarobhiḥ prabhūtasatkāraṃ viṣayasukhaṃ bhuktvā tāḥ prāha--
[506.023]. icchāmi gantuṃ tadahaṃ bhavantyo matkṛte śokahrade śayīdhvam/
[506.025]. saṃpātabhadrāṇi hi kasya nāma viśleṣaduḥkhāni na santi loke//99//
[506.027]. sthitvāpi yenaiva ciraṃ viyogaḥ śatroḥ kṛtāntādbhavitāntakāle/
[506.029]. tenaiva netrāśrujalārdragaṇḍān yuṣmān vihāyādya yiyāsurasmi//100//
[506.031]. vātāhatāmbhodhitaraṃgalole ye jīvaloke bahuduḥkhabhīme/

[507.001]. [507] viśleṣaduḥkhāya ratiṃ prayānti teṣāṃ paro nāsti vimūḍhacetāḥ//101//
[507.003]. athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasambhramāḥ kamalakuvalayakunmalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuh--
[507.005]. asmāsu te kartumaniṣṭamiṣṭaṃ kathaṃ hi bhaktipraṇayārpitāsu/
[507.007]. so\'nyena ekagrahaṇīyarūpaḥ śarīradānena vayo\'grahītte//102//
[507.009]. gatvā tannagaratrayam yadapi he svāminnihāpyāgataḥ saṃprāptā viṣayopabhogamadhurāḥ saṃpattayaste ciram/
[507.011]. gantavyaṃ na punastvayā subahunā proktena kim yāsi cet saṃsmartāsi vipatsamudrapatito vākyaṃ hi no duḥkhitaḥ//103//
[507.013]. bodhisattvaḥ prāha--
[507.014]. yadabhyāsavaśānnṛrṇāmudayaḥ saṃpadasthirā/
[507.015]. kathaṃ teṣu nivāryerannivarteran kathaṃ nu //104//
[507.016]. niyojanīyāḥ suhṛdo\'suhṛdbhir yasmin hite karmaṇi nityakālam/
[507.018]. nivāraṇaṃ tatra tu ye prakurvate te śatravo mitratayā bhavanti//105//
[507.020]. divyaṃ prāpya sukhaṃ pure ramaṇake saṃcoditaḥ karmaṇā āyāto\'smi niṣevaṇāya paraṃ saukhyaṃ sadāmattakam/
[507.022]. saṃprāpto\'smi tataḥ svakarmakuśaleneṣṭaṃ puraṃ nandanaṃ tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ//106//
[507.024]. tasmādato me gamanaṃ bhavantyo vārayadhvaṃ na hi no\'styapāyaḥ/
[507.026]. asmādviśeṣāṇi sukhāni manye lapsye\'hamityuccalito\'hamadya//107// iti/
[507.028]. atha maitrakanyako bodhisattvastāsāmapsarasāṃ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamadamāśabdagambhīrabhairavamāyasaṃ nagaram/
[507.031]. tasya ca dvāradeśamupacakrāma/

[508.001]. [508] samprāptamātrasya tu tatkṣaṇena dvāraṃ ca pusphoṭa kapāṭabhāram/
[508.003]. vajrāgradhāroparibhinnasānorvindhyācalasyeva nitambakukṣiḥ//108//
[508.005]. tato maitrakanyako bodhisattvo\'tra viveśa/
[508.006]. praviṣṭamātrasya tu tatkṣaṇena dvāraṃ parikṣiptakapāṭayantram/
[508.008]. tatkarmavāyuprabhavairmahadbhiḥ kṣaṇādbhujāgrairiva saṃjaghāṭa//109//
[508.010]. aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṃ sakalajanottrāsanamuccarantam/
[508.011]. śrutvā ca dvāradeśaṃ tvaritamatirlalaṅgha/
[508.012]. praviṣṭamātrasya tato dvitīyamāsphālitaṃ dvāramivāparuddham/
[508.014]. paryantakālānilavegaviddhaṃ dvāraṃ surāṇāmiva vajrakalpam//110//
[508.016]. tato maitrakanyako bodhisattvaḥ praviveśa/
[508.017]. praviṣṭamātrasya punastṛtīyaṃ dvāraṃ parikṣiptakapāṭayantram/
[508.019]. kṣaṇādabhūttannagaraṃ ca sarvaṃ bhrāntaṃ ca kṛtsnaṃ sa dadarśa bhītaḥ//111//
[508.021]. tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṃ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratkphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṃ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam/
[508.024]. samīpaṃ copagamyainaṃ paryapṛcchat--
[508.025]. kiṃ nāgo\'si suro\'si kinnaravaro yakṣo\'si kiṃ mānuṣaḥ kiṃ vidyādharasainikaḥ kimasi daityaḥ piśāco\'si /
[508.027]. kiṃ vākāri bhavāntareṣu bhavatā karmātiraudraṃ svayam yāsyāmi vyasanaṃ duruttaramidaṃ bhujyaṃ phalaṃ krandayat//112//
[508.029]. puruṣaḥ prāha--
[508.030]. nāhaṃ nāgo naiva yakṣo na devo daityo nāhaṃ nāpi gandharvarājaḥ/

[509.001]. [509] rakṣo nāhaṃ nāpi vidyādharo\'pi jātistulyā saṃpratīhi tvayā naḥ//113//
[509.003]. bodhisattvaḥ prāha--
[509.004]. kiṃ karma bhramatā tvayā kumatinā saṃsāradurge kṛtam yenedaṃ jvalitānalaṃ śirasi cakraṃ bhramatyāyasam/
[509.006]. puruṣaḥ prāha--
[509.007]. nānāduṣkarakārikā bhagavatī saṃsārasaṃdarśikā tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā//114//
[509.009]. yāṃ loke pravadanti sādhumatayaḥ kṣetraṃ paraṃ prāṇināṃ daivāveśavaśādakāryagurukastasyā jananyā mahat/
[509.011]. sādho prāskhalayaṃ śiraḥpraharaṇaṃ pādena pāpāśayas tenedaṃ jvalitānalaṃ śirasi me cakraṃ bhramatyāyasam//115//
[509.013]. atha bodhisattvastasya puruṣasya pravacanapratodena saṃcoditahṛdayastāṃ parajugupsāmātmanyanupaśyannāha--
[509.015]. anyaṃ jugupsāmyahamalpabuddhirātmānamevādya nininda ajñaḥ/
[509.017]. yeṣu svayaṃ doṣaguṇeṣu magnas taireva lokaṃ kathamaṅkayāmi//116//
[509.019]. mayāpi yanmātari dakṣiṇīyaih (ṇāyām?) kṛto\'parādhaḥ puruṣādhamena/
[509.021]. tasyaiva pāpasya phalāni bhoktumullaṅghya toyāvalimāgato\'smi//117//
[509.023]. atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladaninādagambhīradhīro dhvaniruccacāra--
[509.025]. kiṃ na paśyati karmāṇi balavanti śarīriṇām/
[509.026]. lokālokāntarasthāyī pāśeneva vikṛṣyate//118//
[509.027]. ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṃ kurvate/
[509.029]. muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhair mānuṣyam yadavāpya mūḍhamatayo dūre sthitā jarmiṇah (janminah?) //119//
[509.031]. atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṃ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṃ tasya mūrdhnaḥ samabhyudgamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham/
[509.034]. kṣaṇātsa reje rudhirapravāhairmūrdhnā cyutaiḥ snātasamastamūrtiḥ/

[510.001]. [510] prabhinnacakrāgravibhinnamūrdhnā airāvaṇasyeva tanuḥ patantī//120//
[510.003]. tataḥ sa puruṣo heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṃ maitrakanyakaṃ bodhisattvamāha--
[510.005]. divyāṅganāgītamanoharāṇi cittapramododayasādhanāni/
[510.007]. saṃtyajya karmāda parāṇi tāni prāptastvidaṃ sthānamanantaduḥkham//121//
[510.009]. devālayaṃ divyasukhopabhogaṃ ko nāma saṃprāpya śubhairatulyaiḥ/
[510.011]. nityaṃ jvaladvahniśikhākareṇa saṃprārthayedbhīmamapāyagartam//122//
[510.013]. bodhisattvaḥ prāha--
[510.014]. sattālikolāhalasaṃkulāni vanāni puṣpojjvalamastakāni/
[510.016]. saṃtyajya nāgā vyasanaṃ sahante yayā tayecchālatayā gato\'ham//123//
[510.018]. rājyāni vistīrṇadhanojjvalāni vihāya nārīmukhapaṅkajāni/
[510.020]. yuddhe mriyante bahavo narendrā yayā tayecchālatayā gato\'ham//124//
[510.022]. samutpatattuṅgataraṃgarodrau bhramajjalāvartavimuktanāde/
[510.024]. mahodadhau yānti narāḥ praṇāśam yayā tayecchālatayā gato\'ham//125//
[510.026]. niratyayātyantikasaukhyasādhanaṃ narāmaraśrīsukhasiddhimārgam/
[510.028]. munīśvarāṇāṃ vratamutsṛjanti yayā tayecchālatayā gato\'ham//126//
[510.030]. teṣāṃ munīnāṃ vigatavyathānāṃ deyaṃ kathaṃ pādarajena mūrdhni/
[510.032]. yairlaṅghitāstīvraviṣapracaṇḍā āśāprapātā bahuduḥkhabhīmāḥ//127//

[511.001]. [511] kiṃ tadbhavedduḥkhamatīva tīvraṃ vipattirbahuduḥkhayoniḥ/
[511.003]. tṛṣṇāviṣāgnikṣatacittavṛtteryā dūrataḥ saṃparivartinī syāt//128//
[511.005]. api ca he sādho,
[511.006]. karmaṇā parikṛṣṭo\'smi vartamāno\'pi dūrataḥ/
[511.007]. karṣati prāṇinastatra phalam yatra prayacchati//129//
[511.008]. api ca--
[511.009]. kati varṣasahasrāṇi kati varṣaśatāni ca/
[511.010]. pradīptamāyasaṃ cakraṃ mama mūrdhni bhramiṣyati//130//
[511.011]. puruṣaḥ prāha--
[511.012]. ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca/
[511.013]. pradīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyati//131//
[511.014]. bodhisattvaḥ prāha--
[511.015]. etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṃ ko\'nyo\'vabhramitaṃ prayāsyati samaṃ chittvā paraścaiṣyati/
[511.017]. puruṣaḥ prāha--
[511.018]. yo mātaryapakārakartumanasaḥ kṛtvā samāyāsyati tasyedaṃ śirasi bhramiṣyati punarmūrdhnā tava pracyutam//132//
[511.020]. atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo\'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṃ puruṣamābabhāṣe--
[511.022]. kṣapitasakalarāgakleśajālāndhakārā gaganatalanilīnā yogino ye namasyāḥ/
[511.024]. sphuritakaṭakahārāḥ prajvalanmaulayo ye punaramarasamūhāste\'pi śeṇvantu santaḥ//133//
[511.026]. kṛtvā duścaritaṃ svamātari jagatkṛtsnam yadi prodvahedetatprajvalitāgnirāgakapilaṃ cakraṃ bṛhanmūrdhani/
[511.028]. kalpaṃ kalpasamairahobhirayutān voḍhuṃ cirāyotsahe sattvārthaṃ pratipadyamānamasya hi me cittaṃ na saṃkhidyate//134//
[511.030]. atha tasya sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣiptamiva taccakraṃ saptatālocchrayāccakraṃ nabhastalaṃ samutpatyāvatasthe/
[511.032]. reje taccapalānilāhatacalajjvālākalāpojjvalaṃ cakraṃ khe parivartamānamasakṛtpronmuktabhīmasvanam/
[511.034]. udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṃ ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ//135//

[512.001]. [512] tataḥ sravannirjharavāricāriṇaḥ samīraṇollāsitapuṣpaśākhinaḥ/
[512.003]. nabho vicumbyāyataśṛṅgabāhavaścakampire bhūmibhṛto hatā iva//136//
[512.005]. bhujaṃgavikṣobhasamudgatormayaḥ payodharadhvānagabhīranādinaḥ/
[512.007]. jalālayā ratnaśikhānivāsinastadātivelāsalilairlalaṅghire//137//
[512.009]. pramuktaniḥśeṣamayūkhabhāsuraṃ rarāja khe maṇḍalamaṃśumālinaḥ/
[512.011]. ravermayūkhāṅkuradanturāntarāddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ//138//
[512.013]. sphurattaḍiddāmavirājitorasaḥ surendracāpapratibaddhakaṅkaṇāḥ/
[512.015]. payomucaḥ kiṃcidavāsrutāmbhaso vitānavadvyomani te virejire//139//
[512.017]. srajo vicitrā vinipeturambarāt vituṣṭuvurhṛṣṭatarā divaukasaḥ/
[512.019]. cirapragāḍhavyasanā hatārtayaḥ kṣaṇādabhūvan bahavo nirāmayāḥ//140//
[512.021]. jvalati viṣamacakre prāntadīrṇordhvakāyo galitarudhiradhārāsiktasarvāṅgakāyaḥ/
[512.023]. bhagavati guṇarāśau saṃprasādya svacittaṃ svagṛhamiva sa sādhurdyāmayāttatkṣaṇena//141//
[512.025]. dānodakamahattīrthe śīlaśaucasunirmale/
[512.026]. kṣamāsurabhiśītācche vīryāgādhapravāhake//142//
[512.027]. dhyānastimitagambhīre prajñāpadmaprabodhake/
[512.028]. tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ//143//
[512.029]. prakṣālayeccheṣapāpaṃ tuṣite\'sau yayau mudā/
[512.030]. tatrastho\'pyaciraṃ reme dṛṣṭvā lokaṃ kṛpānvitaḥ//144//
[512.031]. tatkimidamupanītam? evaṃ hi mātaryapakāriṇaḥ prāṇinah ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānasānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti//

[512.033]. iti śrīdivyāvadāne maitrakanyakāvadānaṃ samāptam//

Like what you read? Consider supporting this website: