Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 37 - Rudrāyaṇa-avadāna

[465.001]. rudrāyaṇāvadānam/

[465.002]. buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe/
[465.002]. dve mahānagare pāṭaliputraṃ rorukaṃ ca/
[465.003]. yadā pāṭaliputraṃ saṃvartate, tadā rorukaṃ vivartate/
[465.003]. roruke mahānagare rudrāyaṇo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[465.005]. sadāpuṣpaphalavṛkṣāḥ/
[465.005]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
[465.005]. atīva śasyasampattirbhavati/
[465.006]. tasya candraprabhā nāma devī, śikhaṇḍī putraḥ kumāraḥ, hirubhirustasyāgrāmātyau/
[465.007]. rājagṛhe rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[465.008]. tasya vaidehī mahādevī, ajātaśatruḥ putraḥ kumāraḥ, varṣakāro brāhmaṇo magadhamahāmātyo'grāmātyaḥ/
[465.009]. sadāpuṣpaphalavṛkṣāḥ/
[465.009]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
[465.010]. atīva śasyasampattirbhavati/ rājagṛhādvaṇijaḥ paṇyamādāya rorukamanuprāptāḥ/
[465.010]. atha rājā rudrāyaṇo'mātyagaṇaparivṛto'mātyānāmantrayate--bhavantaḥ, asti kasyacidanyasyāpi rājña evamavidhā janapadā ṛddhāśca sphītāśca kṣemāṣca ākīrṇabahujanamanuṣyāśca? sadāpuṣpaphalavṛkṣāh? devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati? atīva śasyasampattirbhavati? te vaṇijaḥ kathayanti--asti deva pūrvadeśe rājagṛhaṃ nagaram/
[465.014]. tatra rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
[465.015]. tasyāpi sadāpuṣpaphalavṛkṣāḥ/
[465.016]. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
[465.016]. atīva śasyasampattirbhavati/
[465.017]. tasya mahaśravaṇādeva tasyāntike'nunaya utpannaḥ/
[465.017]. so'mātyānāmantrayate--kiṃ bhavantastasya rājño durlabham? te kathayanti--devo ratnādhipatiḥ, sa rājā vastrādhipatiḥ/
[465.018]. tasya ratnāni durlabhāni/
[465.019]. tena tasya ratnānāṃ peṭāṃ pūrayitvā prābhṛtamanupreṣitaṃ lekhaśca dattah--priyavayasya, tvaṃ mamādṛṣṭasakhā/
[465.020]. yadā tava kiṃcid roruke nagare karaṇīyaṃ bhavati, mama lekho dātavyaḥ/
[465.021]. sarvaṃ tat pariprāpayiṣyāmi/
[465.021]. te taṃ prābhṛtamādāya yena rājagṛhaṃ tena prakrāntāḥ/
[465.022]. anupūrveṇa rājagṛhamanuprāptāḥ/
[465.022]. taiḥ ratnapeṭā rājño bimbisārasyopanāmitā lekhaśca/
[465.022]. rājā bimbisāro lekhaṃ vācayitvā amātyānāmantrayate--kiṃ bhavantastadrājño durlabham? amātyāḥ kathayanti--devo vastrādhipatiḥ, sa rājā ratnādhipatiḥ/
[465.024]. tasya vastrāṇi durlabhāni/
[465.024]. tena tasya mahārhāṇāṃ vastrāṇāṃ vastrāṇāṃ peṭāṃ pūrayitvā prābhṛtamanupreṣitaṃ lekhaśca dattah--priyavayasya, tvaṃ mamādṛṣṭasakhā/
[465.026]. yatkiṃcittava rājagṛhe prayojanaṃ bhavati, mama lekho dātavyaḥ/
[465.026]. tatsarvaṃ pariprāpayiṣyāmi/
[465.027]. te taṃ prābhṛtamādāya yena rorukaṃ tena prakrāntāḥ/
[465.027]. anupūrveṇa rorukamanuprāptāḥ/
[465.028]. taiḥ vastrapeṭā rājño rudtāyaṇasyopanāmitā lekhaṣca/
[465.028]. sa dūtaḥ pratyāgataḥ/
[465.028]. athāpareṇa samayena rājā rudrāyaṇo'mātyagaṇaparivṛtaḥ/
[465.029]. so'mātyānāmantrayate--bhavantaḥ, kīdṛśastasya rājño ānāhapariṇāhah? te kathayanti--yādṛśa eva devasya, api tu sa rājā svayaṃ prahartā/
[465].030 prātisīmaiḥ kīdṛśaṃ rajabhiḥ sārdhaṃ saṃgrāmayati? rudrāyaṇasya rājño maṇivarma pañcāṅgepetośītam uṣṇasaṃsparśamuṣṇe śootasaṃsparśaṃ duśchedaṃ durbhedaṃ viṣaghnamavabhāsātmakaṃ ca/
[465.032]. tena tasya taṃ prābhṛtamanupreṣitam [466] lekhaśca dattah--priyavayasya, idaṃ mayā ca tava maṇivarma prābhṛtamanupreṣitaṃ pañcāṅgopetaṃ śīte uṣṇasaṃsparśamuṣṇe śītasaṃsparśaṃ duśchedaṃ durbhedaṃ viṣaghnamavabhāsātmakam/

[466.002]. na tvayaitatkasyaciddātavyam/
[466.003]. sa dūtastanmaṇivarma ādāya lekhaṃ ca, yena rājagṛhaṃ tena prakrāntaḥ/
[466.003]. anupūrveṇa rājagṛhamanuprāptaḥ/
[466.004]. tena tanmaṇivarma rājño bimbisārasyopanītaṃ lekhaśca/
[466.004]. rājā bimbisārastaṃ dṛṣṭvā vismayamāpannaḥ/
[466.005]. tena ratnaparīkṣakā āhūtāh--mūlyamasya kuruta/
[466.005]. te kathayanti--deva, ekaikaratnamanardho'yam/
[466.006]. dharmatā khalu yasya na śakyate mūlyaṃ kartum, tasyaikaikasya koṭimūlyaṃ kriyate/
[466.007]. rājā bimbisāro vyathitaḥ kathayati--kiṃ mayā tasya prābhṛtamanupreṣitavyaṃ bhaviṣyati? sa saṃlakṣayati--ayaṃ buddho bhagavān/
[466.008]. sa rājñaḥ sarvadasyānuttarajñānajño vaśiprāptaḥ/
[466.009]. gacchāmi, buddhaṃ bhagavantaṃ pṛcchāmi/
[466.009]. sa tamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[466.009]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[466.010]. rājā bimbisāro bhagavantamidamavocat--roruke bhadanta nagare rājā rudrāyaṇo nāma prativasati mamādṛṣṭasakhā/
[466.011]. tena mama pañcāṅgopatamaṇivarma prābhṛtamanupreṣitam/
[466.012]. ahaṃ tasya kiṃ prābhṛtamanupraṣeyāmi? bhagavānāha--tathāgatapratimāṃ paṭe likhāpayitvā prābhṛtamanupreṣaya/
[466.013]. tena citrakarā āhūyotkāh--tathāgatapratimāṃ peṭe citrayatha/
[466.014]. durāsadā buddhā bhagavantaḥ/
[466.014]. te na śaknuvanti bhagavato nimittamudgrahītum/
[466.015]. te kathayanti--yadi devo bhagavantamantargṛhe bhojayet, evaṃ svayaṃ saṃjñāpaya bhagavato nimittamudgrahītum/
[466.016]. rājñā bimbisāreṇa bhagavānantargṛhe upanimantrya bhojitaḥ/
[466.016]. asecanakadarśanā buddhā bhagavantaḥ/
[466.017]. te yamevāvayavaṃ bhagavataḥ paśyanti, tameva paśyanto na tṛptiṃ gacchanti/
[466.018]. te na śaknuvanti bhagavato nimittamudgrahītum/
[466.019]. bhagavānāha--mahārāja, khedamāpatsyante, na śakyate tathāgatasya nimittamudgrahītum/
[466.019]. api tu paṭakamānaya/
[466.019]. tena paṭaka ānītaḥ/
[466.020]. tatra bhagavatā chāyā utsṛṣṭā, uktāśca--raṅgaiḥ pūrayata/
[466.020]. tasyādhastāccharaṇagamanaśikṣāpadāni lakhitavyāni/
[466.021]. anulomapratilomadvādaśāṅgaḥ pratītyasamutpādo likhitavyaḥ/
[466.021]. gāthādvayaṃ ca likitavyam--
[466.023]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[466.024]. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
[466.025]. asmin yo dharmavinaye hyapramattaścariṣyati/
[466.026]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2//
[466.027]. yadi kathayati--kimidam? vaktavyam--iyamabhyupapattiriyaṃ śikṣā iyaṃ lokasaṃvṛtiriyamatyutsāhatā/
[466.028]. tairyathāsaṃdiṣṭaṃ sarvamabhilikhitam/
[466.028]. bhagavatā rājā bimbisāra uktah--mahārāja, rudrāyaṇasya lekhamanuprayaccha--priyavaysya, idaṃ te mayā trailokyaprativiśiṣṭaṃ prābhṛtamanupreṣitam/
[466.029]. asya tvayā ardhatṛtīyāni yojanāni mārgaśobhā kartavyam/
[466.030]. svayameva caturaṅgena balakāyena pratyudgantavyam/
[466.031]. vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ satkāraṃ kṛtvodghāṭayitavyam/
[466.031]. tataste mahataḥ puṇyasyāvāptirbhaviṣyatīti/
[466.032]. rājñā bimbisāreṇa yathāsaṃdiṣṭaṃ lekho likhitvā saṃpreṣitaḥ/
[466.032]. rājño [467] rudrāyaṇasya lekha upanāmitaḥ/

[467.001]. tena vācitaḥ/
[467.001]. tasyāmarṣaḥ/
[467.001]. so'mātyānāṃ kathayati--bhavantaḥ, kīdṛśaṃ mama tena prabhṛtamanupreṣitam yasya satkāraḥ kartavyo bhaviṣyati? saṃnāhayata caturaṅgabalakāyam/
[467.003]. rāṣṭrāpamardanamasya kariṣyāmaḥ/
[467.003]. amātyāḥ kathayanti--deva, mahātmāsau rājā śrūyate/
[467.004]. na śakyaṃ tena yadvā tadvā pratiprābhṛtamanupreṣayitum/
[467.004]. ānupūrvī tāvatkriyatām/
[467.005]. yadi devasya na cittaparitoṣo bhaviṣyati, tatra kālajñā bhaviṣyāmaḥ/
[467.005]. evaṃ kriyatām/
[467.006]. tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā/
[467.006]. svayameva caturaṅgabalakāyena pratyudgamya praveśitaḥ/
[467.007]. vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ kṛtvoddhāṭitā/
[467.007]. madhyadeśādvaṇijaḥ paṇyamādāya tatrānuprāptaḥ/
[467.008]. tairbuddhapratimāṃ dṛṣṭvā ekaraveṇa nādo muktah--namo buddhāyeti/
[467.009]. tasya buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpāṇyāhṛṣṭāni/
[467.009]. sa kathayati--ka eṣa bhavanto buddho nāma? te kathayanti--deva, śākyānāṃ kumāra utpanno'sti himavatpārśve nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre/
[467.011]. sa brāhamaṇair naimittikairvipaścikairvyākṛtaḥ/
[467.012]. sacedgṛhī agāramadhyāvasiṣyati, rājā bhaviṣyati cakravartī caturaṅgairvijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ/
[467.013]. tasyemānyevamrūpāṇi saptaratnāni bhavanti, tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
[467.014]. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
[467.015]. sa imāmeva samudraparyantāṃ mahāpṛthvīṃkhilāmalaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa śamenābhinirjitya adhyāvasiṣyati/
[467.016]. sacet keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyati, tathāgato bhaviṣyatyarhan samyaksambuddho vighuṣṭaśabdo loke/
[467.018]. sa eṣa buddho nāma/
[467.018]. tasyaiṣā pratibhā/
[467.019]. idaṃ kim? abhyupapattiḥ/
[467.019]. idaṃ kim? śikṣāpadam/
[467.019]. idaṃ kim? lokasya pravṛttinivṛttī/
[467.020]. idaṃ kim? atyutsāhanā/
[467.020]. tena pratītyasamutpādo'nulomapratilomaḥ sugṛhītaḥ kṛtaḥ//
[467.021]. atha rudrāyaṇo rājā sāmātyaḥ pratyūṣasamaye sarvārthān sarvakarmāntān pratiprasrabhya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya/
[467.022]. sa imameva dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayati, yaduta asmin satīdaṃ bhavati, asyotpādādidamutpadyate yaduta avidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca bhavati/
[467.024]. tenemaṃ dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
[467.026]. sa dṛṣṭasatyo gāthāṃ bhāṣate--
[467.027]. bhūratnena hi buddhena prajñācakṣurviśodhitam/
[467.028]. namastasmai suvaidyāya cikitsā yasya hīdṛśī//3//
[467.029]. tena rājño bimbisārasya saṃdiṣṭam--priyavayasya, tvāmāgamya mayodddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpito devamanuṣyeṣu/
[467.030]. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
[467.032]. bhikṣudarśanamākāṅkṣāmi/
[467.032]. tadarhasi bhikṣuṃ preṣayitum/
[467.032]. atha sa rājā bimbisāro yena bhagavāṃstenopasaṃkrāntaḥ/

[468.001]. [468] upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[468.001]. ekāntaniṣaṇṇo bhagavantamidamavocat--rudrāyaṇena bhadanta rājñā satyāni dṛṣṭāni/
[468.002]. tena mama saṃdiṣṭam--bhikṣudarśanamākāṅkṣāmīti/
[468.003]. bhagavān saṃlakṣayati--katamasya bhikṣo rudrāyaṇo rājā saparivāro vineyo rairukanivāsī ca janakāyah? kātyāyanasya bhikṣoḥ/
[468.004]. tatra bhgavānāyuṣmantaṃ mahākātyāyanamāmantrayate--samanvāhara kātyāyana rauruke nagare rudrāyaṇaṃ rājānaṃ saparivāraṃ raurukanivāsinaṃ ca janakāyam/
[468.006]. adhivāsayatyāyuṣmān mahākātyāyanaḥ/
[468.006]. bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ/
[468.007]. athāyuṣmān mahākātyāyanastasyā eva rātryā atyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
[468.008]. rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ paribhuktaṃ śayanaṃ pratiśāmya samādāya pātracīvaraṃ pañcaśataparivāro yena raurukaṃ tena cārikāṃ prakrāntaḥ/
[468.010]. rājñā bimbisāreṇa rudrāyaṇasya rājño lekho'nupreṣitaḥ/
[468.011]. priyavayasya, eṣa te bhikṣurmayā śāstṛkalpo mahāśrāvako'nupreṣitaḥ/
[468.012]. asya tvayārdhatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca/
[468.012]. svayameva caturaṅgena balakāyena pratyudgantavyaḥ/
[468.013]. pañca vihāraśatāni kartavyāni/
[468.013]. pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dātavyāni/
[468.014]. pañca piṇḍaśatāni prajñāpayitavyāni/
[468.015]. ataste mahataḥ puṇyasyāvāptirbhaviṣyati/
[468.015]. tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā, nagaraśobhā kṛtā, pañca vihāraśatāni, yena ekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa rorukaṃ nagaraṃ praveśitaḥ/
[468.017]. bahir nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni, vistīrṇāvakāśe ca pṛthivīpradeśe āsanaprajñaptiḥ kāritā/
[468.019]. ayuṣmān mahākātyāyanaḥ purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[468.020]. anekāni praṇiśatasahasrāṇi saṃnipatitāni/
[468.021]. kānicitkutūhalajātāni, kānicitpūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni/
[468.021]. tata āyuṣmatā mahākātyāyanena tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahāviśeṣo'dhigataḥ/
[468.023]. kaiścicchrotāpattiphalam, kaiścidnāgāmiphalam, kaiścitpravrahya sarvalkeśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksambodhau/
[468.026]. yadbhūyasā pariṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā//
[468.027]. rauruke nagare tiṣyaḥ puṣyaśca gṛhapatī vasataḥ/
[468.027]. tau yenāyuṣmān mahākātyāyanastenopasaṃkrāntau/
[468.028]. upasaṃkramya āyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte niṣaṇṇau/
[468.029]. tiṣyapuṣyau gṛhapatī āyuṣmantaṃ mahākātyāyanamidamavocatām--labhevahi āryamahākātyāyana svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[468.030]. careva āryamahākātyāyana bhavato'ntike brahmacaryamiti/
[468.031]. tāvayuṣmatā kātyāyanena pravrajitāvupasampāditau, avavādo dattaḥ/
[468.031]. tābhyām yujyamānābhyāṃ vyāyacchamānābhyāṃ ghaṭamānābhyāmidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalam [469] viditvā sarvasaṃskāragatīḥ śataśaḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[469.002]. arhantau saṃvṛttau traidhātukavīrāgau samaloṣṭakāñcanāvākāśapāṇisamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhvalābhalobhasatkāraparānmukhau/
[469.004]. sendropendrāṇāṃ devānāṃ pūjyau mānyavabhivādyau ca saṃvṛttau/
[469.004]. tau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtau/
[469.006]. tayorjñātṛbhiḥ śarīrapūjāṃ kṛrtvā dvau stūpau kāritau--ekastiṣyasya, dvitīyaḥ puṇyasya//
[469.007]. rudrāyaṇo rājā dine dine āyuṣmato mahākātyāyanasyāntikād dharmaṃ śrutvā antaḥpurasyārocayati--āryo mahākātyāyano madhuramadhuraṃ dharmaṃ deśayati kṣaudramiva madhuraṃ praprīṇayatīti/
[469.009]. tāḥ kathayanti--devasya saphalo buddhotpādaḥ/
[469.009]. katham? yena tvaṃ dharmaṃ śṛṇoṣi/
[469.010]. yadyevam, yūyaṃ kasmāñ śṛṇutha? deva, vayaṃ hrīmantyaḥ/
[469.010]. kathaṃ vayaṃ tatra gatvā dharmaṃ śṛṇumah? yadyāryo mahākātyāyana ihaivāgatya dharmaṃ deśayet, evaṃ vayamapi śṛṇuyām iti/
[469.011]. rudrāyaṇena rājñā āyuṣmān mahākātyāyana uktah--mama ārya sāntaḥpuramicchati śrotum/
[469.012]. sa kathayati--mahārāja, na bhikṣavo'ntaḥpuraṃ praviśya dharmaṃ deśayanti/
[469.013]. pratikṣipto bhagavatā antaḥpurapraveśaḥ/
[469.014]. ārya, atra ko'ntaḥpurasya dharmaṃ deśayati? mahārāja, bhikṣuṇyaḥ/
[469.014]. rudrāyaṇarājñā bimbisārasya rājño lekho'nupreṣitah--priyavayasya, antaḥpuramicchati dharmaṃ śrotum/
[469.015]. tadarhasi kāṃcidbhikṣuṇīṃ preṣayitum/
[469.016]. bimbisāro rājā taṃ lekhaṃ vācayitvā yena bhagvāṃstenopasaṃkrāntaḥ/
[469.016]. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
[469.017]. ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat--rudrāyaṇena bhagavan rājñā lekho'nupreṣitah--antaḥpuramicchati dharmaṃ śrotum/
tadarhasi kāṃcidbhikṣuṇīṃ preṣayitumiti/
[469.019]. tadatra kathaṃ pratipattavyamiti? bhagavān saṃlakṣayati--katarasyā bhikṣuṇyā rudrāyaṇasya rājño antaḥpuraparijano vineyo raurukanivāsī ca strījana iti? paśyati śailāyā bhikṣuṇyāḥ/
[469.021]. tatra bhagavāñchailāṃ bhikṣuṇīmāmantrayate--samanvāhara śaile rauruke nagare rudrāyaṇasya rājño'ntaḥpurajanaṃ raurukanivāsinaṃ strījanamiti/
[469.022]. evaṃ bhadanteti śailā bhikṣuṇī bhagavataḥ pratiśrutya pādau śirasā vanditvā bhagavato'ntikāt prakrāntā/
[469.024]. atha śailā bhikṣuṇī tasyā eva rātrertyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya caritvā kṛtabhakrakṛtyā pañcādbhaktapiṇḍapātapratikrāntā yathāparibhuktaṃ śayanāsanaṃ pratisamayya samādāya pātracīvaraṃ pañcaśataparivārā yena raurukaṃ nagaraṃ tena cārikāṃ prakrāntā/
[469.027]. bimbisāreṇa ca rājñā rudrāyaṇasya rājño lekho'nupreṣitah--priyavayasya, eṣā te mayā mahāśrāvikā śāstrānugatā pañcaśataparivārā preṣitā/
[469.028]. asyāṃ tvayārdharṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca/
[469.029]. svayameva ca caturaṅgena balakāyena pratyudgantavyam/
[469.029]. abhyantare ca nagarasya pañca vihāraśatāni kārayitavyāni, pañca mañcapīṭhaśatāni, vṛṣikoccabimbopadhānacaturasrakaśatāni dātavyāni, pañca piṇḍapātaśatāni prajñāpayitavyāni/
[469.031]. ataste puṇyasyāvāptirbhaviṣyatīti/
[469.032]. rudrāyaṇena rājñā lekhaṃ vācayitvā prāmodyajātenārdhatṛtīyāni yojanāni mārgaśobhā kāritā/

[470.001]. anekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa raurukaṃ nagaraṃ praveśitā/
[470.002]. abhyantare ca nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoṣabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni/
[470.003]. śailā bhikṣuṇī rudrāyaṇasya rājño'ntaḥpuraṃ praviśya dine dinai dharmaṃ deśayati/
[470.004]. rudrāyaṇo rājā vīṇāyāṃ kṛtāvī, candraprabhā devī nṛtye/
[470.005]. yāvadapareṇa samayena rudrāyaṇo rājā vīṇāṃ vādayati, candraprabhā devī nṛtyati/
[470.005]. tena tasyā nṛtyantyā bināśalakṣaṇaṃ dṛṣṭam/
[470.006]. sa tāmitaścāmutaśca nirīkṣya saṃlakṣayati--saptāhasyātyayātkālaṃ kariṣyati/
[470.007]. tasya hastādvīṇā srastā, bhūmau nipatitā/
[470.007]. candraprabhā devī kathayati--deva, mayā durnṛtyam? devi, na tvayā dunṛtyam/
[470.008]. api tu mayā tava nṛtyantyā vināśalakṣaṇaṃ dṛṣṭam--saptame divase tava kālatriyā bhavatīti/
[470.009]. candraprabhā devī pādayor nipatya kathayati--deva yadyevam, kṛtopasthānāhaṃ devasya/
[470.010]. yadi devo'nujānīyāt, ahaṃ pravrajeyamiti/
[470.010]. sa kathayati--candraprabhe, samayato'nujānāmi/
[470.011]. yadi tāvatpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkaroṣi, eṣa eva te duḥkhāntaḥ/
[470.012]. atha sāvaśeṣasamyojanā kālaṃ kṛtvā deveṣūpapadyase, devabhūtayā te mamopadarśayitavyamiti/
[470.013]. kathayati--deva, evaṃ bhavatviti/
[470.013]. rudrāyaṇena rājñā śailāyā bhikṣuṇyāḥ samarpitā--āryacandraptabhā devī ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikcuṇībhāvam/
[470.015]. tadarhasi tāṃ pravrājayitumupasampādayitumiti/
[470.015]. śailā bhikṣuṇī kathayati--evaṃ bhavatu, prabrājayāmīti/
[470.016]. tayāsau pravrājitā upasampāditā ca/
[470.016]. samanvāhṛtya cāvavādo dattah--maraṇasaṃjñāṃ bhāvayeti/
[470.017]. candraprabhā devī maraṇasaṃjñāṃ bhāvayitumārabdhā/
[470.017]. saptame divase kālagatā cāturmahārājikeṣu deveṣūpapannā/
[470.018]. dharmatā khalu devaputrasya devakanyāyā aciropapannasya, trīṇi cittānyutpadyante--kutaścyutaḥ, kutropapannaḥ, kena karmaṇeti/
[470.019]. candraprabhā devakanyā saṃlakṣayati--kṛto'haṃ cyutā? manuṣyebhyaḥ/
[470.020]. kutropapannā? cāturmahārājikeṣu deveṣu/
[470.021]. kena karmaṇā? bhagavataḥ śāsane brāhmacaryaṃ caritveti/
[470.021]. tasyā etadabhavat--tadapratirūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkramitum/
[470.022]. yannvahamaparyuṣitaparivāsaiva bhagavantaṃ darśanāyopasaṃkrāmeyamiti/
[470.023]. atha candraprabhā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī tāmeva rātrīṃ divyānāmutpalakumudapuṇḍarīkamāndāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
[470.026]. bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā candraprabhayā devakanyayā viṃśatiśikharasamudgataṃsatkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam/
[470.028]. dṛṣṭasatyā trirudānamudānayati--idamasmākaṃ bhadanta, na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir neṣṭair nasvajanabandhuvargair na pūrvapretair na śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam/
[470.030]. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭāpitā devamanuṣyeṣu/
[470.032]. āha ca--

[471.001]. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahuduḥkhayuktaḥ/
[471.003]. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ//4//
[471.005]. tvadāśrayādāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ/
[471.007]. prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca duḥkhārṇavapāramasmi//5//
[471.009]. jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya/
[471.011]. bhavasahasrasudurlabhadarśana sphalamadya mune tava darśanam//6//
[471.013]. avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jāraharṣā/
[471.015]. parigamya pradakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma//7//
[471.017]. atha candraprabhā devakanyā vaṇigiva labdhalābhaḥ, sasyasampanna iva karṣakaḥ, śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturaḥ, yayā vibhūtyā bhagavatsakāśāmāgatā tayaiva vibhūtyā svarbhavanaṃ saṃprasthitā/
[471.019]. tasyā etadabhavat--mayā rudrāyaṇasya rājñaḥ pratijñātamupadarśayiṣyāmīti/
[471.020]. atha candraprabhā devakanyā yena rājā rudrāyaṇastenopasaṃkrāntā/
[471.020]. tena khalu samayena rudrāyaṇo rājā ekākī gṛhasyoparitalake śayitaḥ/
[471.021]. sa tayā udārāvabhāsaṃ kṛtvā acchaṭāśabdena pratibodhitaḥ/
[471.022]. sa middhāvasthalocanāparisphuṭo'vijñātaḥ kathayati-- tvamiti? kathayati--ahaṃ candraprabheti/
[471.023]. rājā kathayati--āgaccha, paricārayāma iti/
[471.023]. kathayati--deva, cyutāhaṃ kālagatā cāturmahārājikeṣu deveṣūpapannā/
[471.024]. yadīcchasi mayā sārdhaṃ samāgamam, bhagavato'ntike pravraja/
[471.025]. yadi tāvaddṛṣṭadharmā sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyase, sa eva te'nto dukhasya/
[471.026]. atha sāvaśeṣasamyojanaḥ, kālaṃ kṛtvā cārturmahārājikeṣu deveṣūpapatsyase/
[471.026]. tatra te mayā sārdhaṃ samāgamo bhaviṣyati/
[471.027]. ityuktvā tatraivāntarhitā/
[471.027]. rudrāyaṇo rājā kṛtsnāṃ rātriṃ pravrajyāmanuvicintayan kālyamevotthāya amātyānāmantrayate--paśyata bhavantaḥ, candraprabhā devī kva tiṣṭhatīti? te kathayanti--deva, kālagateti/
[471.029]. rudrāyaṇaḥ saṃlakṣayati--na mama pratirūpaṃ syādyadahaṃ devatācodito'ham agāramadhyāvaseyam/
[471.030]. saṃnidhānī kālaparibhogena kāmān paribhuñjīyam/
[471.031]. yannvahaṃ śikhaṇḍinaṃ kumāraṃ rājye'bhiṣicya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti/
[471.032]. tena hirubhirukāvagrāmātyau ddutanāhūtoktau [472] bhavantau, yādṛśa eva mama śikhaṇḍī kumāraḥ putraḥ, tādṛśa eva yuvayoḥ/

[472.001]. sa eṣa yuvābhyāmahitānnivārayitavyo hite ca saṃniyojayitavyaḥ/
[472.002]. ahaṃ pravrajāmi svākhyāte dharmavinaye iti/
[472.002]. etau sāśrukaṇṭhau byavasthitau/
[472.003]. śikhaṇḍyapi kumāro'bhihitah--putra, yathaiva tvaṃ mama vacanaṃ śrotavyaṃ kartavyaṃ manyase, tathā anayorapi hirubhirukayoragrāmātyayorvacanaṃ śrotavyaṃ kartavyaṃ manyathāḥ/
[472.004]. ahaṃ pravrajāmi svākhyāte dharmavinaye/
[472.005]. iti śrutvā so'pi sāśrukaṇṭho vyavasthitaḥ/
[472.005]. tato rudrāyaṇena rājñā rauruke nagare ghaṇṭāvadhoṣaṇaṃ kāritam--śṛṇvantu bhavanto raurukanivāsinaḥ paurā nānādeśābhyāgataśca janakāyaḥ/
[472.007]. ahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyāmi/
[472.008]. bhūyaśaḥ putramāha--putra, tvayā rājyaṃ kārayatā kasyacidaparādhyaṃ na kṣantavyamiti/
[472.009]. anuraktapaurajanapado'sau rājā/
[472.009]. śrutvā sarva eva raurukanivāsī janakāyo'nyaśca nānādeśābhyāgātaḥ sāśrukaṇṭho vyavasthitaḥ/
[472.010]. tato rudrāyaṇo rājā śikhaṇḍinaṃ kumāraṃ rājye pratiṣṭhāpya bandhujanaṃ kṣamāpayitvā śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānāni datvā paṇyāni kṛtvā ekena puruṣeṇopasthāyakena rājagṛhābhimukhah {samprasthitah}/
[472.012]. tataḥ śikhaṇḍī rājā sāntaḥpurāmātyapaurajanapado'nyaśca nānādeśābhyāgato janakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ/
[472.013]. so'nekaiḥ praṇiśatasahasrairanugamyamāno raurukānnagarānniṣkramya anyatamāsminnudyāne vividhataruṣaṇḍamaṇḍite nānāpuṣpasalilasampanne haṃsakroñcamayūraśukasārikākokilajīvaṃjīvakanirghoṣite muhūrtamāsthāya raurukaṃ nagaramavalokya śikhaṇḍinaṃ rājānamāmantrayate--putra, mayā dharmeṇa rājyaṃ kāritam, yena me iyanti praṇiśatasahasrāṇi pṛṣṭhato'nuvaddhāni/
[472.017]. tattvayāpi dharmeṇa rājyaṃ kārayitavyamiti/
[472.017]. so'pi janakāyaḥ samāśvāsyoktah--bhavantaḥ, eṣa yuṣmākaṃ rājā samanuyukto mayā/
[472.018]. nivartate, sukhaṃ prativatsyatha, ityuktvā saṃprasthitaḥ/
[472.019]. rājā śikhaṇḍī sāntaḥpurakumārāmātyapaurajanapado'śruparuyākulekṣaṇo muhūrmuhūr nivartya nirīkṣamāṇo raurukaṃ nagaraṃ pratinivṛttaḥ/
[472.020]. tato rudrāyaṇo rājā anupūrveṇa rājagṛhaṃ nagaramanuprāptaḥ/
[472.021]. tenodyāne sthitvā sa puruṣa uktah--gaccha bhoḥ puruṣa, rājño bimbisārasya gatvā nivedaya--rudrāyaṇo nāma udyāne tiṣṭhatīti/
[472.022]. tena puruṣeṇa gatvā rājño bimbisārasya niveditam--deva, rudrāyaṇo rājā udyāane tiṣṭhatīti, sa rājā śrutvā sahasaivotthitaḥ pauruṣānāmantrayate--bhavantaḥ, mahāsādhano rājā apratisaṃvidita evāgataḥ/
[472.024]. na yuṣmākaṃ kenacidvijñāt iti? sa kathayati--deva, kuto'sya sādhanam? ātmanā dvitīya āgata iti/
[472.025]. rājā bimbisāraḥ saṃlakṣayati--na mama pratirūpaṃ syādyadahaṃ rāhānaṃ kṣatriyaṃ mūrdhnāmiṣiktamevameva praveśayeyam/
[472.027]. mahatā satkāreṇa praveśayāmīti viditvā mārgaśobhāṃ bagaraśobhāṃ ca kārayitvā caturaṅgena balakāyena pratyudgataḥ/
[472.028]. kaṇṭhe pariṣvajya hastiskandhe āropya rājagṛhaṃ mahānagaraṃ praveśitaḥ/
[472.029]. nānāgandhaparibhāvitenodakena snāpitaḥ/
[472.029]. rājārhaivastrairgandhamālyavilepanaiśca samalaṃkṛtya bhojitaḥ/
[472.030]. mārgaśrame prativinodite uktah--priyavayasya, sphītaṃ rājyamapāsya antaḥpuraṃ kumārānāmātyān paurajanapadān kimihāgamanaprayojanam? kenacidbhūmyantareṇa rājñā rāṣṭrāvamardanaḥ kṛtah? kumāreṇa kenacidduṣṭāmātyavigrāhitena rājyābhinandinā parākrāntamiti? sa kathayati--vayasya, [473] ākaṅkṣāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/

[473.001]. iti śrutvā rājā bimbisāra āttamanāḥ pūrvakāyamabhyunnamayya dakṣiṇabāhumābhiprasāryodānamudānayati--aho buddhaḥ, aho dharmaḥ, aho saṃghah aho dharmasya svākhyātatā, yatredānīmevaṃvidhāḥ puruṣāḥ sphītaṃ rājyamapahāya sphītamantaḥpuraṃ vistīrṇasvajanabandhuvargaṃ sphītāni ca kośakoṣṭhāgārāṇyapahāya ākāṅkṣante svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[473.005]. ityuktvā rājānaṃ rudrāyaṇaṃ samādāya yena bhagavāṃsetnopasaṃkrāntaḥ/
[473.006]. tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
[473.007]. adrākṣīdbhagavān rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ dūrādeva/
[473.007]. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣavo rājā bimbisāraḥ saprābhṛta āgacchati/
[473.008]. nāstitathāgatasyaivaṃvidhaḥ prābhṛto yathā vineyaprābhṛtaḥ/
[473.009]. ityuktvā tūṣṇīmavasthitaḥ/
[473.009]. rājā bimbisāro bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
[473.010]. ekāntaniṣaṇṇo rājā biṃvisāro bhagavantamidamavocat--ayaṃ bhadanta rājā rudrāyaṇa ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[473.011]. taṃ bhagavān pravrājayatu, upasampādayatu anukampāmupādāyeti/
[473.012]. sa bhagavatā ehibhikṣukayā ābhāṣitah--ehi bhikṣo, cara brāhmacaryamiti/
[473.013]. sa bhagavato vācāvasāne eva muṇḍaḥ saṃvṛttaḥ saṃghāṭīprāvṛtaḥ pātrakaravyagrahasto varṣaśatopasampannasya bhikṣorīryāpathenāvasthitaḥ//
[473.015]. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparivṛtadehaḥ/
[473.017]. sadyaḥ praśāntendraya eva tasthau evaṃ sthito buddho manorathena//8//
[473.019]. āyuṣmān rudrāyaṇaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇṭāya prāvikṣat/
[473.020]. sa mahājanakāyena dṛṣṭaḥ/
[473.020]. eṣa ca śabdo rājagṛhe nagare samantato visṛtah--rudrāyaṇo rājā bhagavatā pravrajitaḥ, sa rājagṛhaṃ bhikṣārthī praviṣṭaḥ/
[473.021]. iti śrutvā anekāni prāṇiśatasahasrāṇi saṃnipatitāni/
[473.022]. antarbhavanavicāriṇyo'pi yoṣito vātāyanagavākṣavedikāsvavasthitā nirīkṣitumārabdhāḥ/
[473.023]. amātyai rājño bimbisārasya niveditam--deva, rudrāyaṇo rājā rājagṛhaṃ piṇḍāya praviṣṭo'nekaiḥ prāṇiśatasahasraiḥ parivṛtastiṣṭhatīti/
[473.024]. śrutvā ca punā rājā bimbisāro yena rudrāyaṇo bhikṣustenopasaṃkrāntaḥ/
[473.025]. upasaṃkramya rudrāyaṇaṃ bhikṣumidamavocat--
[473.026]. bhuktvā grāmasahasrāṇi raurukaṃ ca narādhipa/
[473.027]. utsṛṣṭaṃ piṇḍameṣāṇaḥ kaccinna paritapyase//9//
[473.028]. bhuktvā śatapale pātre sauvarṇe rājate'tha /
[473.029]. bhuñjāno mṛnmaye pātre kaccinna paritapyase//10//
[473.030]. śālīnāmodanaṃ bhuktvā śuci māṃsopasevitam/
[473.031]. bhuñjānaḥ śuṣkakulmāṣān kaccinna paritapyase//11//

[474.001]. [474] hitvā kauśeyakarpāsān kṣaumaṃ kauṭumbakāśikān/
[474.002]. dhārayan pāṃśukūlāni kaccinna paritapyase//12//
[474.003]. kūṭāgāre śāyitvā tvaṃ nirvāte sparśitāgate//
[474.004]. āsīno vṛkṣamūleṣu kaccinna paritapyase//13//
[474.005]. paryaṅke'vaśayitvā tvaṃ mṛduke tūlasaṃnibhe/
[474.006]. tṛṇasaṃstare śayānaḥ kaccinna paritapyase//14//
[474.007]. bhāryāṃ sadṛśikāṃ gṛdyāmāśravāṃ vai priyaṃvadām/
[474.008]. rudantīṃ viprahāya tvaṃ kaccinna paritapyase//15//
[474.009]. yānaistvaṃ hastigrīvābhiraśvairapi rathairapi/
[474.010]. padbhyāṃ paribhraman bhūmau kaccinna paritapyase//16//
[474.011]. koṣṭhāgārāṇi kośaṃ ca bahuvittaṃ prahāya vai/
[474.012]. ākiṃcanyamanuprāptaḥ kaccinna paritapyase//17// iti/
[474.013]. rudrāyaṇaḥ prāha--
[474.014]. anṛddhirdamayatyenaṃ sacedbhavati durdamaḥ/
[474.015]. parabhojanabhuñjānaḥ kathaṃ damayate yugam//18// iti/
[474.016]. rājā bimbisāraḥ prāha--
[474.017]. kiṃ nu tvaṃ durmanā rājan kiṃ dīna iva bhāṣase/
[474.018]. dadāmyupārdharājyaṃ te bhuṅkṣva bhogaparāyaṇa//19//
[474.019]. kiṃ nu tvaṃ durmanā rāhan kiṃ dīna iva bhāṣase/
[474.020]. dadāmi pravarān bhogān yān kāṃścinmanasecchasi//20// iti/
[474.021]. rudrāyaṇa prāha--
[474.022]. na rājan kṛpaṇo loke dharmakāyena saṃspṛśet/
[474.023]. deva tripathanirāśī(?) dhruvaṃ tasya vidhīyate//21//
[474.024]. yastu dharmavirāgārthamadharme nirato nṛpaḥ/
[474.025]. sa rājan kṛpaṇo jñeyastamastamaḥparāyaṇaḥ//22//
[474.026]. śṛṇu me tvaṃ mahārāja dharmatā deśayāmyaham/
[474.027]. śrutvā dharmaṃ tato jñeyo yadi tvaṃ prītimeṣyasi//23//
[474.028]. nirguṇasya śarīrasya eka eva mahāguṇaḥ/
[474.029]. yathā yathā vidhāryaṃ te tattathaivānuvartate//24//
[474.030]. daśeme varṣadaśāḥ puruṣasyāsu nirucyate/
[474.031]. trīṭā tatra ratiḥ putraparadhaneṣu //25//

[475.001]. [475] putrādveṣiṇīyāmāhurbhāryayā kṛtirucyate/
[475.002]. śaurā dhanaṃ prārthayante rājan mukto'smi bandhanāt//26//
[475.003]. na bhaiṣajyāni trāyante na dhanaṃ jñātayo na ca/
[475.004]. na sarvavidyā na balaṃ na śauryaṃ trāyate'ntakāt//27/
[475.005]. devāpi santīha mahānubhāvāḥ sthānecvihocceṣu cirāyuṣo'pi/
[475.007]. āyuḥkṣayānte'pi tataścyavante mucyeta ko neha śarīrabhedāt//28//
[475.009]. rājyāni kṛtvāpi mahānubhāvā vṛṣṇyandhakāḥ kuravaśca pāṇḍavāśca/
[475.011]. saṃpannacittā yaśasā jvalantas te na śaktā maraṇaṃ nopagantum//29//
[475.013]. na samyamena tapasā na rājan na karmaṇā na rājan na karmaṇā vīryaparākrameṇa /
[475.015]. na vittapūgair na dhanairudāraiḥ śakyaṃ kadācinmaraṇādvimoktam//30//
[475.017]. naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya/
[475.019]. na vidyate sa pṛthivīpradeśo yatra sthitaṃ na prasaheta mṛtyuḥ//31//
[475.021]. naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praciśya/
[475.023]. na vidyate sa pṛthivīpradeśo yatra sthitaṃ na prasaheta karma//32//
[475.025]. yānīmānyapaviddhāni vikṣiptāni diśo diśa/
[475.026]. kapotavarṇānyasthīni tāni dṛṣṭveha ratiḥ//33//
[475.027]. imāni yānyupasthānāni alāburiva serabhe/
[475.028]. śaṅkhavarṇāni śīrṣāṇi tāni dṛṣṭveha ratiḥ//34//
[475.029]. yamātape chādayase śīte yamupagūhase/
[475.030]. evaṃ te priyamātmānaṃ rājan mṛtyurhaniṣyati//35//

[476.001]. [476] yāvanmṛtyorvaśaṃ bhuṅkte paridhatte dadāti /
[476.002]. taddhi tasya svakaṃ jñeyamanyannityaṃ vigacchati//36//
[476.003]. asādhāraṇamanyeṣāmaśaurāharaṇaṃ nidhim/
[476.004]. martyo nidahyāddānena anyena sukṛtena //37//
[476.005]. purā hi tvāṃ vyāghra iva mṛgaṃ nihatya vyādhirjarā karṣati antakaśca/
[476.007]. na te mitrāṇyapaneṣyanti rogaṃ saṃgamya sodaryagaṇāśca sarve//38//
[476.009]. yadeva labdhādhikamasya bhavati dhanaṃ dhānyaṃ rajataṃ jātarūpam/
[476.011]. dāyādyamevānuvicintayanti putrāḥ sadārā anujīvinaśca//39//
[476.013]. sacedṛṇaṃ bhvati piturmṛtasya priyāḥ sutā nāsya vahṇiṃ viśanti mṛtyau na vāpyaśrumukhā rudanti rāhuḥ pitā mama kāryateti(?)//40//
[476.017]. āyāntu sattvāḥ pitā mameti prakīrṇakeśāśrumukhā rudanti/
[476.019]. jyotiścāsya purato haranti hyaho batāyamamaro bhavediti//41//
[476.021]. dūṣyairenaṃ prāvṛtaṃ nirharanti jyotiḥ samādāya {ca tam} dahanti/
[476.023]. sa dahyate jñātibhī rudyamāna ekena vastreṇa vihāya bhogam//42//
[476.025]. eko hyayaṃ jāyate jāyamānastathā mriyate mriyamāṇo'yamekaḥ/
[476.027]. eko duḥkhānanubhavatīha jantur na vidyate saṃsarataḥ sahāyaḥ//43//
[476.029]. etacca dṛṣṭveha parivrajanti kulāyakāste na bhavanti santaḥ/
[476.031]. te sarvasaṃgānabhisamprahāya na garbhaśayyāṃ punarāvasānti//33// iti/

[477.001]. [477] atha bimbisāro rājā rudrāyaṇena bhikṣuṇā uttarottareṇa pratibhānena nirākṛtastūṣṇīṃ niṣpratibhaḥ prakrāntaḥ//
[477.003]. atha śikhaṇḍī rājā yāvatkaṃciddharmeṇa rājyaṃ kārayitvā adharmeṇa rājyaṃ kārayitumārabdhaḥ/
[477.004]. sa hirubhirukābhyāmuktah--deva, dharmeṇa rājyaṃ kāraya, adharmeṇa/
[477.004]. tatkasya hetoh? puṣpaphalavṛkṣasadṛśā deva janapadāḥ/
[477.005]. tadyathā deva puṣpavṛkṣāḥ phalavṛkṣāśca kālena kālaṃ samyakparipālyamānā anuparataprayogeṇa yathākālaṃ puṣpāṇi phalāni cānuprayacchanti, evameva janapadāḥ pritipālyamānā anuparataprayogeṇa yathākālaṃ karapratyāyānanuprayacchantīti/
[477.007]. sa tābhyāṃ nivārito yāvattāvaddharmeṇa rājyaṃ kārayitvā punarapyadharmeṇa rājyaṃ kārayitumārabdhaḥ/
[477.009]. sa tābhyām yāvat trirapyuktaḥ/
[477.009]. visāriṇī kṛ(tṛ?)ṣṇā/
[477.009]. nivāryamāṇā nāvatiṣṭhate/
[477.009]. ruṣito'mātyānāmantrayate--yo bhavanto rājñaḥ kṣatriyasya mūrdhābhiṣiktasya yāvat trirapyājñāṃ prativahati, tasya kīdṛśo daṇḍa iti/
[477.011]. tatra kecidduṣṭāmātyāḥ kathayanti--deva, kimatra jñātavyam? tasya vadho daṇḍa iti/
[477.012]. gāthe ca bhāṣante--
[477.013]. amātyasya ca duṣṭasya dantasya calitasya ca/
[477.014]. bhojanasya ca {ajīrṇasya} nānyatroddharaṇātsukham//45//
[477.015]. amātyaṃ buddhisampattiprajñāvinayakovidam/
[477.016]. kośasthaṃ ca balasthaṃ ca yo na hanyātsa ghātyate//43// iti/
[477.017]. śikhaṇḍī rājā kathayati--bhavantaḥ, mamaitau pitrā saṃnyastau/
[477.017]. nāhametau praghātayāmi/
[477.018]. kiṃ tvābhyāṃ mama darśanapathe na sthātavyamiti/
[477.018]. tayordvāraṃ nivāritam/
[477.018]. anyau dvau duṣṭāmātyau sthāpitau/
[477.019]. tau kathayatah--deva, nākranditā nāluñcitā nātaptā notpīḍitāstilāstailaṃ prayacchanti, tadvannarapate janapadā iti/
[477.020]. rājā kathayati--yadetābhyāṃ kṛtam, tatparaṃ pramāṇamiti/
[477.021]. tau janapadān pīḍayitumārabdhau/
[477.021]. yāvadanyatamo vaṇik paṇyamādāya raurukānnagarād rājagṛhamanuprāptaḥ/
[477.022]. sa āyuṣmatā rudrāyaṇena dṛṣṭaḥ/
[477.023]. kaccicchikhaṇḍī khalu raurukeṣu sabhtyavargo balavānarogaḥ/
[477.025]. dharmeṇa kārayati svarājyaṃ na cāsya kaścitparatopasargaḥ//47// iti/
[477.027]. sa kathayati--
[477.028]. tathyaṃ śikhaṇḍī khalu raurukeṣu sabhṛtyavargo balavānarogaḥ/
[477.030]. na cāsya kaścitparatopasargo adharmeṇa tu rājyaṃ karoti nityam//48//

[478.001]. [478] athāyuṣmān rudrāyaṇo'nupūrvyā praṣṭumārabdhah--kastatrāmātyapradhānah? kasya śikhaṇḍī vaśena janapadān pīḍayatīti? sa kathayati--deva, hirubhirukayoramātyayordvāraṃ nivārya anyau duṣṭāmātyau sthāpitau/
[478.003]. tadvaśena śikhaṇḍī janapadān pīḍayatīti/
[478.003]. rudrāyaṇaḥ kathayati--gaccha tvaṃ bhoḥ puruṣa, raurukanivāsinaṃ janakāyaṃ samāścāsaya/
[478.004]. ahamapi tatra pracārite gamiṣyāmi/
[478.005]. ahamenaṃ śikhaṇḍinamahitānnivārayiṣyāmi, hite ca saṃniyojayiṣyāmīti/
[478.006]. sa vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya saṃprasthito'nupūrveṇa raurukamanuprāptaḥ/
[478.007]. tena jñātīnāṃ rahasi niveditam--bhavantaḥ, ahaṃ paṇyamādāya rājagṛhaṃ gataḥ/
[478.007]. tatra mayā vṛddharājo dṛṣṭaḥ/
[478.008]. sa kathayati--ahaṃ pracāritaṃ raurukaṃ gamiṣyāmi, śikhaṇḍinaṃ cāhitānnivārayiṣyāmi, hite ca saṃniyojayiṣyāmi yathā janapadānna pīḍayatīti/
[478.009]. tairapareṣāmārocitam, tairapyapareṣām/
[478.010]. evaṃ karṇaparamparayā sa śabdastayorduṣṭāmātyayoḥ karṇaṃ gataḥ/
[478.010]. tau saṃlakṣayatah--yadi vṛddharājā āgamiṣyati, niyatamasau bhūyo hirubhirukāvagrāmātyau sthāpayiṣyati, āvayoścānarthaṃ kārayiṣyati/
[478.012]. tadupāyasaṃvidhānaṃ ca kartavyam yenāsavantarmārga eva praghātyata iti/
[478.013]. tābhyāṃ rājñaḥ śikhaṇḍina ārocitam--deva, śrūyate vṛddharājā āgacchatīti/
[478.013]. sa kathayati--pravrajito'sau/
[478.014]. kimarthaṃ tasyāgamanaprayojanamiti? tau kathayatah--deva, yenaikadivasamapi rājyaṃ kāritam, sa vinā rājyenābhiraṃsyata iti kṛta etat? punarapyasau rājyaṃ kārayitukāma iti/
[478.016]. śikhaṇḍī kathayati--yadyasau rājā bhaviṣyati, ahaṃ sa eva kumāraḥ/
[478.016]. ko nu virodha iti? tau kathayatah--deva, apratirūpametat/
[478.017]. kathaṃ nāma kumārāmātyapaurajanapadairañjalisahasrair namasyamānena rājyaṃ kārayitvā punarapi kumāravāsena vastavyam? varaṃ deśaparityāgo na tu kumāravāsena vāsam/
[478.019]. tadyathāpi nāma puruṣo hastigrīvāyāṃ gatvā aśvapṛṣṭhena gacchet,aśvapṛṣṭhena gatvā rathena gacchet, rathena gatvā pādābhyāmeva gacchet, evameva rājyaṃ kārayitvā punaḥ kumāravāsena vāsa iti/
[478.021]. sa tābhyāṃ vipralabdhaḥ kathayati--kimatra yuktam? kathaṃ pratipattavyamiti? tau kathayatah--deva, praghātayitavyo'sau/
[478.022]. yadi na praghātyate, niyataṃ duṣṭāmātyavigrāhito devaṃ praghātayatīti/
[478.023]. sa evamukte hīnadīnavadano mūhūrtaṃ tūṣṇīṃ sthitvā bāṣpoparudhyamānahṛdayaḥ karuṇadīnavilambitairakṣaraiḥ sa kathayati--bhavantau, kathaṃ pitaraṃ praghātayāmīti? tau kahtayatah--na devena śrutam?
[478.026]. pitā yadi bhrātā putro svāṅganiḥsṛtaḥ/
[478.027]. pratyanīkeṣu varteta kartavyā bhūmivardhanā(?)//49// iti/
[478.028]. punarapyāha--
[478.029]. yasya putrasahasraṃ syādekanāvādhirūḍhakam/
[478.030]. ekaśca tatra śatruḥ syāttadarthe tānnimajjayet//50// iti/
[478.031]. anyatrāpyuktam--
[478.032]. tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet/
[478.033]. grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet//51// iti/

[479.001]. [479] deva, nātra kiṃcittapanīyam/
[479.001]. vadhārho'sau praghātayitavyaḥ/
[479.001]. yadi devo'tra vilambate, yaddevasyānuraktāḥ kumārāmātyapaurajanapadāste kṣobhamāpannā niyatamanarthaṃ kurvantīti/
[479.002]. kāmān khalu pratisevamānasya nāsti kiṃcitpāpaṃ karmākaraṇīyamiti tenādhivāsitam--evaṃ kriyatāmiti/
[479.004]. tau duṣṭāmātyau hṛṣṭatuṣṭau pramuditau vadhakapuruṣānutsāhayatah--bhavantaḥ, gacchata, vṛddharājaṃ praghātayata/
[479.005]. bhogairvaḥ saṃvibhāgaṃ kariṣyāma iti/
[479.005]. anuraktapaurajānapadaḥ sa rājā/
[479.005]. na kaścidutsahate praghātayitum/
[479.006]. tābhyāṃ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na pratipadyante/
[479.007]. tatastābhyāṃ krodhaparyavasthitābhyāṃ cārapālānāmājñā dattā--gacchantu, bhavantah etān puruṣān saputradārān sasuhṛtsambandhibāndhavāṃścārake baddhvā sthāpayateti/
[479.008]. te śrutvā bhītāḥ saṃpratipannāḥ kathayanti--deva, alaṃ krodhena/
[479.009]. bhṛtyā vayamājñākarāḥ/
[479.009]. gacchāma iti/
[479.009]. te tīkṣṇānasīn kakṣeṇādāya saṃprasthitāḥ/
[479.010]. āyuṣmānapi rudrāyaṇastrayāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaram yena bhagavāṃstenopasaṃkrāntaḥ/
[479.011]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat--icchāmyahaṃ bhadanta raurukaṃ nagaraṃ janapadacārikāṃ caritumiti/
[479.013]. bhagavānāha--gaccha rudrāyaṇa, karmasvakatā te manasikartavyeti/
[479.013]. athāyuṣmān rudrāyaṇo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ/
[479.014]. āyuṣmān rudrāyaṇastasyā eva rātreratyayāt pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
[479.015]. rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrānto yathāparibhuktaṃ śayanāsanaṃ pratisāmayya samādāya pātracīvaraṃ karmabalapreritam--
[479.018]. dūraṃ hi karṣate karma dūrātkarma prakarṣate/
[479.019]. tatra prakarṣate jantum yatra karma vipacyate//52//
[479.020]. iti yena raurukaṃ tena cārikāṃ prakrāntaḥ/
[479.020]. anupūrveṇa cārikāṃ carannantarmārge'nyatamaṃ karvaṭakaṃ piṇḍāya praviṣṭaḥ/
[479.021]. sa ca tasmāt piṇḍapātamaṭitvā niṣkrāmati/
[479.021]. te ca vadhakapuruṣāḥ saṃprāptāḥ/
[479.022]. sa tairdṛṣṭaḥ/
[479.022]. tenāpi te pratyabhijñātāḥ/
[479.022]. sa taiḥ puruṣaiḥ sārdhamekasminnevodyāne rātriṃdevā samupagataḥ/
[479.023]. sa tān praṣṭumārabdhah--
[479.024]. kaccicchikhaṇḍī khalu raurukeṣu sabhṛtyavargo balavānarogaḥ/
[479.026]. dharmeṇa kārayati svakaṃ rājyaṃ na cāsya kaccitparatopasargaḥ//53// iti/
[479.028]. te kathayanti--
[479.029]. deva, tathyaṃ śikhaṇḍī khalu raurukeṣu sabhṛtyavargo bakavānarogaḥ/
[479.031]. na cāsya kaścitparatopasargah adharmarājyaṃ tu karoti nityam//54//

[480.001]. [480] naravara yattava sadṛśaṃ kṛtaṃ tvayā āryaparābhavacihnakaram/
[480.002]. tasyāpi tu yatsadṛśaṃ tadadya upalapsyase saubhyeti//55//
[480.003]. āyuṣmān rudrāyaṇaḥ kathayati--bhavantaḥ, kimasau mama tatra gamanaṃ nābhinandatīti? te kathayati--deva, nābhinandatīti/
[480.004]. sa kathayati--bhavantaḥ, yadevaṃ na gacchāmi, pratinivartāmīti/
[480.005]. te gāthāṃ bhāṣante--
[480.006]. kva yāsyasi tvaṃ naravīra bhūyo na te suto nandati jīvitena/
[480.008]. vayaṃ hyadhanyā nṛpasamprayuktā ihābhyupetāstava ghātanāya //56// iti//
[480.010]. āyuṣmān rudrāyaṇaḥ kathayati--bhavantaḥ, yūyaṃ nāma mama vadhakapuruṣāh? deva, vadhakapuruṣāḥ/
[480.011]. sa saṃlakṣayati--yattaduktaṃ bhagavatā karmasvakatā te rudrāyaṇa manasikartavyeti, idaṃ tat/
[480.012]. sarvathā dhik saṃsārabhaṅguramiti viditvā teṣāṃ kathayati--bhadramukhāḥ, ahamasmi yadarthaṃ pravajitaḥ, so'rtho mayā na saṃprāptaḥ/
[480.013]. tiṣṭhata tāvanmuhūrtam yāvatkhakāryamanurūpaṃ gacchāmīti/
[480.014]. te parasparaṃ saṃjalpaṃ kṛtvā kathayanti--deva, evaṃ kuru/
[480.014]. athāyuṣmān rudrāyaṇo'nyatamaṃ vṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍataṃ paryaṅkaṃ baddhvā śānteneryāpathenāvasthitaḥ/
[480.015]. uktaṃ bhagavatā--pañcānuśaṃsā bāhuśrutye--skandhakuśalo bhavati dhātukuśala āyatanakuśalaḥ pratītyasamutpādakuśalaḥ, aparapratibaddhā cāsya bhavatyavavādānuśāsanīti/
[480.017]. tena vīryamārabhya idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[480.019]. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisavitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
[480.021]. sendropaindrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ/
[480.022]. athāyuṣmān rudrāyaṇo'rhattvaprāpto vimuktiprītisukhapratisaṃvedī tasyā velāyāṃ gāthāṃ bhāṣate--
[480.024]. mukto granthaiśca yogauśca śalyair nīvaraṇaistathā/
[480.025]. adyāpyudrāyaṇo bhikṣū rājadharmair na mucyate//57// iti/
[480.026]. ityuktvā tān vadhakapuruṣānuvāca--bhadramukhāḥ, yaṃ mayā prāptavyaṃ tatprāptam/
[480.026]. idānīm yadartham yūyamāgatāstadarthaṃ saṃprāpayateti/
[480.027]. te kathayati--deva, yadi śikhaṇḍī rājā asmān pṛcchati--kiṃ vṛddharājena maraṇasamaye vyākṛtamiti, kimasmābhirvaktavyam? bhadramukhāḥ, sa vaktavyah--
[480.030]. bahvapuṇyaṃ prasavase rājyahetoḥ piturvadhāt/
[480.031]. ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṣyasi//58// iti/

[481.001]. [481] idaṃ cāparaṃ vaktavyah--dve ānantarye karmaṇī kṛte--yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaḥ/
[481.002]. te'vīcau mahānarake vastavyam/
[481.002]. atyayamatyayato deśaya, apyetatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
[481.003]. punarāyuṣmān rudrāyaṇaḥ saṃlakṣayati--ṛddhyā gacchāmi/
[481.004]. mamāsau sattvo narakaparāyaṇo bhaviṣyatīti/
[481.004]. yam yam ṛddhyupāyaṃ prārabhate, tasya dharmavinaṣṭatvād ṛkaro'pi na pratibhāti prāgeva ṛddhiḥ/
[481.005]. tatasteṣāmekena puruṣeṇa nirghṛṇahṛdayena tyaktaparalokena kakṣādasiṃ niṣkṛṣya utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitaḥ//
[481.008]. atha bhavavān smitamakārṣīt/
[481.008]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītakohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
[481.010]. adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padman mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣpībhūtvā nipatanti/
[481.013]. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
[481.013]. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
[481.014]. teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati/
[481.015]. teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ/
[481.016]. api tvayamapūrvadarśanaḥ sattvaḥ/
[481.016]. asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
[481.016]. te nirmite cittamabhiprasādya taṃ narakanivedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
[481.018]. upariṣṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān brahmapārṣadyān mahabrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
[481.022]. gāthādvayaṃ ca bhāṣante--
[481.023]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[481.024]. dhunīta mṛtyunaḥ saunyaṃ naḍāgāramiva kuñjaraḥ//59//
[481.025]. yo hyasmin dharmavinaye apramattaścariṣyati/
[481.026]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//60//
[481.027]. atha arciṣastrisāhasramahāsāhasraṃ lokaghātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
[481.028]. tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante/
[481.029]. anāgataṃ cet purastāt/
[481.029]. narakopapattiṃ cet pādatale/
[481.029]. tiryagupapattiṃ cet pārṣṇyām/
[481.030]. pretopapattiṃ cet pādāṅguṣṭhe/
[481.030]. manuṣyopapattiṃ cejjānunoḥ/
[481.030]. balacakravartirājyaṃ cedvāme karatale/
[481.031]. cakravartirājyaṃ ceddakṣiṇe karatale/
[481.031]. devopapattiṃ cennābhyām/
[481.031]. śrāvakabodhiṃ cedāsye/
[481.032]. pratyekāṃ bodhiṃ cedūrṇāyām/
[481.032]. yadyanuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati [482] uṣṇīṣe'ntardhīyante/

[482.001]. atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādatale'ntarhitāḥ/
[482.002]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
[482.003]. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/
[482.005]. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//61//
[482.007]. gāthāṃ ca bhāṣate--
[482.008]. vigatodbhavā dainyamadaprahīṇā buddhājagatyuttamahetubhūtāḥ/
[482.010]. nākaraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jivā jitārayaḥ//62//
[482.013]. tatkālaṃ svayamadhigamya dhīra buddyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[482.014]. dhīrabhirmunivṛṣa vāgmiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//63//
[482.016]. nākasmāllavaṇajalādritājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
[482.018]. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//64// iti/
[482.020]. bhagavānāha--evametadānanda, evametad/
[482.020]. nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[482.021]. api tvānanda,
[482.022]. mukto granthaiśca yogaiśca śalyair nīvaraṇaistathā/
[482.023]. athāpi rudrāyaṇo bhikṣurjīvitād vyaparopitaḥ//65//
[482.024]. rudrāyaṇa ānanda arhattvaṃ prāpto jīvitād vyaparopitaḥ/
[482.024]. śrutvā āyuṣmānāndaḥ sāśrukaṇṭho vyavasthitaḥ/
[482.025]. atha te vadhakapuruṣā āyuṣmato rudrāyaṇasya pātracīvaraṃ khikkhitaṃ cādāya raurukamanuprāptāḥ/
[482.026]. taistayorduṣṭamātyayor niveditam--vṛddharājaḥ praghātita iti/
[482.026]. tau śrutvā prītiprāmodyajātau yena śikhaṇḍī rājā tenopasaṃkrāntau/
[482.027]. kathayatah--deva, diṣṭyā vardhase/
[482.028]. idānīṃ devasyākaṇṭakaṃ rājyam/
[482.028]. kathaṃ kṛtvā? yo devasya śatruḥ, sa praghātitaḥ/
[482.029]. ko nāma śatruh? deva, vṛddharājaḥ/
[482.029]. kathaṃ jñāyate'sau? praghātita iti? tābhyāṃ te vadhakapuruṣā darśitāh--deva, ime te badhakapuruṣā yaurasau praghātitaḥ/
[482.030]. śokhaṇḍanā rājñā te pṛṣṭāh--bhavantaḥ, kiyadvṛddharājasya balam/
[482.031]. deva, kutastasya balam? idaṃ pātracīvaraṃ khikkhiraṃ ceti/
[482.031]. śikhaṇḍī [483] rājā mūrcchitaḥ pṛthivyāṃ nipatito jalapariṣekapratyāgataprāṇaḥ kathayati--bhavantaḥ, kiṃ vṛddharājena maraṇakāle vyākṛtam? deva, vṛddharājaḥ prāṇaviyogaḥ kathayati--

[483.003]. bahvapuṇyaṃ prasavase rājyahetoḥ piturvadhāt/
[483.004]. ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṣyase//66// iti/
[483.005]. idaṃ cāparaṃ vaktavyah--dve tvayā ānantarye karmaṇī kṛte--yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaśca/
[483.006]. ciraṃ te'vīcau mahānarake vastavyam/
[483.006]. atyayamatyayato deśaya/
[483.007]. apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
[483.007]. manaḥśokaśalyenābhyāhato haritalūna uva na:o mlāyitumārabdhaḥ/
[483.008]. tena hirubhirukāvagrāmātyāvāhūtoktaubhavantau, na yuvābhyāmahamīdṛśakarma kurvāṇo nivārita iti? tau kathayatah--vayaṃ devenādarśanapathe vyavasthāpitāḥ/
[483.010]. kathaṃ nivārayāma iti? tena tau duṣṭāmātyau adarśanapathe vyavasthāpitau/
[483.011]. bhūyo hirubhirukāvagrāmātyau sthāpitau/
[483.011]. tābhyāmapi duṣṭāmātyābhyāṃ pracchannaṃ tiṣyapuṣyastūpayordve bale kṛtvā dvau biḍālapotakau sthāpitau/
[483.012]. tayordine dine māṃsapeśīrdattvā śikṣayatah--tiṣyapuṣyau,yena satyena satyavacanena yuvābhyāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau, tena satyena satyavacanena māṃsapeśīṃ kṛtvā svakasvakaṃ stūpaṃ pradakṣiṇīkṛtya svakasvakaṃ balaṃ praviśatāmiti/
[483.015]. tau yadā suśikṣitau saṃvṛttau, tadā tābhyāṃ duṣṭāmātyābhyāṃ rudrāyaṇasya rājño devī uktā--devi, putraste kṛśāluko durbalako mlāno'prāptakāyaḥ/
[483.017]. kimadhyupekṣasa iti? kathayati--kimahaṃ karomīti? yuvābhyāmevāsāvīdṛśakarma kārita iti/
[483.018]. tau kathayati--devi, yatra gha{aḥ patitaḥ, kiṃ tatra rajjurapi pātayitavyā? kathayati--satyametatpiturvadham/
[483.019]. tadahaṃ tasya prativinodayāmi iti/
[483.020]. kathayati--yadyevam, śobhanam/
[483.021]. tasya sakāśaṃ gatvā kathayati--putra, kasmātvamutpāṇḍūtpāḍuḥ kṛśāluko durbalako mlāno'prāptakāya iti? sa kathayati--amba, tvamapyevaṃ kathayasi--kasmāttvamutpāḍūtpāṇḍuḥ kṛśāluko durbako mlāno'prāptakāya iti, kathamahaṃ notpāṇḍūtpāṇḍuko bhavāmi kṛśāluko dubalako mlāno'prāptakāya iti, yena mayā duṣṭāmātyavigrāhitena dve ānantarye karmaṇī kṛte--yacca pitā jīvitādvyaparopito yaccārhan bhikṣuḥ kṣīṇāśravah? ciramavīcau mahānarake vastavyamiti/
[483.026]. kathayati--putra, abhayaṃ tāvatprayaccha, yatsatyaṃ tatkathayāmīti/
[483.026]. sa kathayati--dattaṃ bhavatu/
[483.027]. kathayati--yathābhūtaṃ putra, nāsau tava pitā, kiṃ tu mayā ṛtusnātayā anyena puruṣeṇa sārthaṃ paricaritam, tatastvaṃ jāta iti/
[483.028]. sa saṃlakṣayati--pitṛvadhastāvanna jātaḥ/
[483.029]. iti viditvā kathayati--amba, yadyevaṃ pitṛvadho nāsti, athadvadho'sti/
[483.029]. sa kathaṃ nistārya iti? kathayati--putra, jñānakocidāḥ praṣṭavyāḥ/
[483.030]. te etadekāntīkariṣyantīti uktvā prakrāntā/
[483.031]. tayā tau duṣṭāmātyau āhūyoktau--mayā asya pitṛvadho vinoditaḥ/
[483.031]. yuvāmidānīmarhadvadhaṃ prativinodayatāmiti/
[483.032]. śikhaṇḍinā rājñā amātyānāmājñā dattā, sarvāmātyān [484] saṃnipātayata ye ca kecijjñānakovidā iti/

[484.001]. taiḥ sarvāmātyāḥ saṃnipātitāḥ, ye ca kecijjñānakovidāḥ/
[484.002]. tāvapi suṣṭāmātyau tatraiva saṃnipatitau/
[484.002]. sarva eva jājopajīvī loko'nukūlaṃ vaktumārabdhaḥ/
[484.003]. tatra kecitkathayanti--deva, kenāsau dṛṣṭo'rhattvam iti? apare kathayanti--deva, arhantaḥ sarvajñānakalpā ākāśagāmina iti/
[484.004]. tau duṣṭāmātyau kathayatah--deva, kimatra śokaḥ kriyate? sa kathayati--yuvāmapyevaṃ kathayatha--kimarthaṃ śokaḥ kriyate iti, nanu yuvābhyāmevāhamarhadvadhaṃ kātitaḥ/
[484.006]. deva, na santyarhantaḥ/
[484.006]. kuto'rhadvadhah? sa kathayati--mayā pratyakṣadṛṣṭau tiṣyapuṣyau arhantau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau nirvātau/
[484.008]. yuvāmevaṃ kathayatha--na santyarhanataḥ, kuto'rhadvadha iti? tau kathayatah--vayaṃ devasya pratyakṣīkurmo yathā māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau adyatve'pi stūpe tiṣṭhata iti/
[484.010]. rājā amātyānāmantrayate--bhavantaḥ, yadyevamāgacchata gacchāmaḥ, paśyāmaḥ kiṃ bhūtamabhūtaṃ veti/
[484.011]. eṣa ca śabdo rauruke nagare samantato visṛtaḥ/
[484.012]. tataste sarve janapadanivāsino lokāstaddraṣṭuṃ niṣkrāntāḥ/
[484.012]. tatastau duṣṭāmātyau kathayatah--yathā tiṣyapuṣyau yena satyena satyavacanena yuvāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau svakasvake stūpe tiṣṭhataḥ/
[484.014]. anena satyena satyavacanena imāṃ māṃsapeśīmādāya svakasvakaṃ stūpaṃ pradakṣiṇīkṛtya svakasvakaṃ bilaṃ praviśatāmiti/
[484.015]. tāvevamuktau svakasvakāt stūpānnirgatau/
[484.016]. tāvevānekaiḥ prāṇiśatasahasrairdṛṣṭau/
[484.016]. tau māṃsapeśīmādāya svakasvakastūpaṃ pradakṣiṇīkṛtya svakasvakabilaṃ praviṣṭau/
[484.017]. tau duṣṭāmātyau kathayata--dṛṣṭaṃ deveneti? sa kathayati--dṛṣṭam/
[484.018]. deva, na santi loke'rhantaḥ/
[484.018]. kevalaṃ tvayaṃ janapravāda iti/
[484.018]. tasya yāsau dṛṣṭih--santi loke'rhanta iti, prativigatā/
[484.019]. tatra ye'śraddhāsteṣāmasaddarśanamutpannam, ye madhyasthāsteṣāṃ kāṅkṣā, ye śraddhāsteṣāmadbhutaṃ saṃvṛttam/
[484.020]. anubhāvodagrā aviśāradāḥ/
[484.020]. śikhaṇḍī rājā saṃlakṣayati--yadi na santyeva loke'rhantaḥ, kimarhtamāryakāśyapasya kātyāyanasya pañcaśataparivārasya śaulāyā bhikṣuṇyāḥ plañcaśataparivārāyāḥ piṇḍakamanuprayacchāmīti? tena bhikṣūṇāṃ bhikṣuṇīnāṃ ca piṇḍapātaḥ samucchinnaḥ/
[484.023]. bhikṣavo bhikṣuṇyaśca raurukātprakrāntāḥ/
[484.023]. athāyuṣmān mahākātyāyanaḥ śaulā ca bhikṣuṇī vinayāpekṣayā tatraivāvasthatau/
[484.024]. yāvadapareṇa samayena rājā śikhaṇḍī raurukānnagarānnirgacchati/
[484.025]. āyuṣmāṃśca mahākātyāyano raurukaṃ nagaraṃ piṇḍāya praviśati/
[484.026]. sa rājānaṃ dṛṣṭvaikānte'pakramyāvasthitah-- ayamaprasādaṃ pravedayiṣyatīti/
[484.027]. sa rājñā śikhaṇḍinā ekānte'vasthito dṛṣṭaḥ/
[484.027]. dṛṣṭvā ca punarāmantrayate--bhavantaḥ, kimarthamayamāryo mahākātyāyano māṃ dṛṣṭvā ekānte'pakramyāvasthita iti/
[484.028]. tasya pṛṣṭhato hirubhirukāvagrāmātyau gacchataḥ/
[484.029]. tau kathayatah--deva, āryo mahākātyāyanaḥ saṃlakṣayati--devaḥ kṛtakautukamaṅgalo gacchati, aprasādaṃ vedayiṣyati, duḥkhaṃ caradgacchati, karma kriyate, pātracīvarāṇi pāṃśunā avatariṣyatīti/
[484.031]. rājā tūṣṇīmavasthita iti/
[484.031]. āyuṣmān mahākātyāyano raurukaṃ nagaraṃ piṇḍāya caritvā nirgacchati, rājā ca śikhaṇḍī praviśati/

[485.001]. [485] āyuṣmān mahākātyāyanastathaiva ekānte'pakramyāvasthitaḥ/
[485.001]. śikhaṇḍī rājā kathayati--bhavantaḥ, pūrvamapyayamāryo mahākātyāyano māṃ dṛṣṭvā ekānte'pakramyāvasthitaḥ, sāmpratimapi/
[485.003]. ko'tra heturiti? tasya pṛṣṭhatastau duṣṭāmātyau gacchataḥ/
[485.003]. tau kathayatah--deva, eṣa kathayati-- ahamasya pitṛmārakasya rajasā pravrajyāmīti/
[485.004]. aparīkṣako'sau/
[485.004]. śrutvā paryavasthitaḥ/
[485.005]. sa kathayati--bhavantaḥ, yasyāhaṃ priyaḥ, so'sya muṇḍakasya śramaṇakasyoparyekaikaṃ pāṃśumusṭiṃ kṣipatviti/
[485.006]. sarveṇa janakāyenaikaikā pāṃśumuṣṭiḥ kṣiptā/
[485.006]. mahāsādhano'sau rājā/
[485.006]. ekaikayā pāṃśumuṣṭyā āyuṣmato mahākātyāyanasyopari mahān pāṃśurāśirvyavasthitaḥ/
[485.007]. so'pi ṛddhyā parṇikāṃ kuṭimabhinirmāyāvashitaḥ/
[485.008]. sa gopālakaiḥ paśupālakaiścāvaṣṭabhyamāno dṛṣṭaḥ/
[458.008]. te buddhyāyamānāh(?) parivāryāvasthitāḥ/
[485.009]. hirubhirukāvagrāmātyau pṛṣṭhato'nuhiṇḍya taṃ pradeśamanuprāptau/
[485.010]. tau pṛcchatah--bhavantaḥ, kimidamiti? te kathayanti--tena kalirājena pitṛmārakeṇa āryo mahākātyāyano'duṣyanayakārī pāṃśunā avaṣṭabdha iti/
[485.011]. tau sāśrukaṇṭhau rudanmukhau gopālakapaśupālakaiḥ sārdhaṃ pāṃśūnapanetumārabdhau/
[485.011]. āyuṣmān mahākātyāyano nirgataḥ/
[485.012]. tau pādayor nipatya pṛcchatah--ārya, kimidamiti? sa kathayati--kimanyadbhaviṣyatīti? tau kathayatah--ārya, yadidaṃ śikhaṇḍinā mahākātyāyane janakāyasahāyena karma kṛtam/
[485.014]. asya ko bhaviṣyatīti/
[485.015]. itaḥ saptame divase raurukaṃ nagaraṃ pāṃśunā avaṣṭapsyate/
[485.015]. ārya, āvupūrvī bhaviṣyatīti? āyuṣmantau, prathame divase mahāvāyurāgatya raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpayiṣyati/
[485.017]. dvitīye divase puṣpavarṣaṃ patiṣyati/
[485.017]. tṛtīye vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmāntanivāsibhiḥ sāmavāyikaṃ karma kṛtam, te raurukaṃ nagaraṃ prevakṣyanti/
[485.019]. teṣu praviṣṭeṣu ṣaṣṭhe divase ratvavarṣaṃ patiṣyati, saptame divase pāṃśuvarṣamiti/
[485.019]. tau kathayatah--ārya, kimāvāmasya karmaṇo bhāvinau? bhadramukhau, na yuvāmasya karmaṇo bhāginau/
[485.021]. ārya, yadevaṃ kathamasmābhirasmānnagarānniṣkramitavyamiti? sa kathayati--yuvām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe nāvaṃ sthāpayitvā tiṣṭhata/
[485.023]. yadā ratnavarṣaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṣpalāyitavyamiti/
[485.023]. tau tasya pādayor nipatya raurukaṃ praviṣṭau/
[485.024]. rājñaḥ sakāśaṃ praviṣṭau kathayatah--kiṃ devenāryo mahākātyāyanaḥ kiṃciduktaḥ pāṃśunāvaṣṭabdhah? sa kathayati--bhavantaḥ, jīvatyasau? deva, jīvati/
[485.025]. kiṃ kathayati--deva, evaṃ kathayati--itaḥ saptame divase raurukaṃ nagaraṃ pāṃśunā avaṣṭapsyata iti/
[485.026]. kānupūrvī? kathayati--deva, sa evaṃ kathayati, prathame tāvaddivase mahavāyurāgatya raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpayiṣyati, dvitīye divase puṣpavarṣaṃ patiṣyati, tṛtīye divase vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmantakanivāsibhiḥ sāmavāyikaṃ karma kṛtaṃ te raurukaṃ nagaraṃ pravekṣyanti, teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṃ patiṣyati, saptame divase pāṃśuvarṣamiti/
[485.031]. tau kathayatah--ārya, kimāvāmapyasya karmaṇo bhāginau? bhadramukhau, na yuvāmasya karmaṇo bhāginau/
[485.032]. ārya, yadyevaṃ kathamasmānnāgrānniṣkramitavyamiti? sa kathayati--[486] yuvām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe nāvaṃ sthāpayitvā tiṣṭhata/

[486.002]. yadā ratnavarṣaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṣpalayitavyamiti/
[486.002]. tau duṣṭāmātyau kathayatah--samucchinnapiṇḍapātaḥ pāṃśuvarṣeṇāvaṣṭabadhaḥ sa kimanyadvadatu? īdṛśaṃ vadate, devato pāpanaramiti(?)/
[486.004]. rājā śikhaṇḍī saṃlakṣayati--syādevamiti/
[486.004]. hirubhirukāvagrāmātyau mukhaṃ vibhaṇḍya hastān saṃparivartya prakrāntau/
[486.005]. tatra hitukasya śyāmāko dārakaḥ putraḥ/
[486.006]. bhirukasya śyāmāvatī nāma dārikā duhitā/
[486.006]. hitukena śyāmāko dāraka āyuṣmate mahākātyāyanāya dattah--ārya, yadyasya kānicitkuśalamūlāni syuḥ, pravrājayethāḥ/
[486.007]. no cet tavaivāyamupasthāyaka iti/
[486.008]. bhirukenāpi śyāmāvatī dārikā śailāyā bhikṣuṇyā dattā--ārye, yadyasyāḥ kānicit kuśalamūlāni syuḥ, pravrājayethāḥ/
[486.009]. no cet kauśāmbyāṃ ghoṣilo nāma gṛhapatirmama vayasyastasya samarpayiṣyasīti/
[486.010]. tayādhivāsitam/
[486.010]. atha śailā bhikṣuṇī śyāmāvatīmādāya ṛddhyā raurukānnagarāt prakrāntā/
[486.011]. tadā kauśāmbyāṃ ghoṣilasya gṛhapaterdattā/
[486.012]. yathā ca saṃdiṣṭaṃ samākhyātam/
[486.012]. āyuṣmān mahākātyāyanastatraivāvasthitaḥ/
[486.012]. hirubhirukābhyāmagrāmātyābhyām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe ca nauḥ sthāpitā/
[486.014]. yāvadanyatamasmin divase mahāvāyurāgataḥ, yena taṃ raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpitam/
[486.015]. dvitīye divase puṣpavarṣaṃ patitam/
[486.015]. tau duṣṭāmātyau kathayatah--deva, śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitamiti/
[486.016]. devasyedaṃ puṣpavarṣaṃ patitam, nacirādvastravarṣaṃ patiṣyati/
[486.017]. tṛtīye divase vastravarṣaṃ patiam/
[486.017]. tau duṣṭāmātyau kathayatah--devasyedaṃ vastravarṣaṃ patitam, nacirādvirāddhiraṇyavarṣaṃ patiṣyatīti/
[486.018]. caturthe divase hiraṇyavarṣaṃ patitam/
[486.019]. tau duṣṭāmātyau kathayatah--devasyedaṃ hiraṇyavarṣaṃ patitam, nacirādeva suvarṇavarṣaṃ patiṣyatīti/
[486.020]. pañcame divase suvarṇavarṣaṃ patitam/
[486.020]. tau duṣṭāmātyau kathayatah--devasyedaṃ suvarṣaṃ ptatitam, nacirādeva ratnavarṣaṃ patiṣyatīti/
[486.021]. yau raurukasāmantakanivāsibhiḥ sāmavāyikaṃ karma kṛtam, te raurukaṃ nagaraṃ praviṣṭāḥ/
[486.022]. teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṃ patitam/
[486.022]. hirubhirukāvagrāmātyau ratnānāṃ nāvaṃ pūrayitvā niṣpalāyitau/
[486.023]. tatra hirukeṇānyatamasmin pradeśe hirukaṃ nāma nagaraṃ māpitam/
[486.024]. tasya hirukaṃ hirukamiti saṃjñā saṃvṛttā/
[486.024]. bhirukeṇānyatamasmin pradeśe bhirukaṃ nāma nagaraṃ māpitam/
[486.025]. tasyāpi bhirukacchaṃ bhirukacchamiti saṃjñā saṃvṛttā/
[486.025]. saptame divase pāṃśuvarṣaṃ patitumārabdham/
[486.026]. amanuṣyakairdvārāṇyavaṣṭabdhāni/
[486.026]. śyāmākaḥ kathayati--ārya, kimeṣa uccaśabdo mahāśabda iti/
[486.027]. āyuṣmān mahākātyāyanaḥ kathayati--putra, vātāyanena kāśikāṃ niṣkāsayeti/
[486.028]. tena vātāyanena kāśikā niṣkāsitā/
[486.028]. pāṃśubhiranavīkṛtā/
[486.028]. āyuṣmān mahākātyāyanaḥ saṃlakṣayati--sāvaśeṣāgocara iti/
[486.029]. yāvadbhūyo niṣkāsitā, pūrṇā cūḍikābaddhā saṃvṛttā/
[486.030]. āyuṣmān mahākātyāyanaḥ saṃlakṣayati--agocarībhūtam/
[486.030]. idānīṃ gacchamīti/
[486.030]. atha raurukanivāsinī devatā yenāyuṣmān mahākātyāyanastenopasaṃkrāntā/
[486.031]. upasaṃkramya pādābhivandanaṃ kṛtvā kathayati--ārya, ahamapyāgachāmi/
[486.032]. āryasyopasthānaṃ kariṣyāmīti/

[487.001]. [487] tenādhivāsitam/
[487.001]. āyṣmatā mahākātyāyanena śyāmāka uktah--putra, gṛhāṇa cīvarakarṇikam/
[487.002]. gacchāma iti/
[487.002]. tena cīvarakarṇiko gṛhītaḥ/
[487.002]. sa ṛddhyā uparivihāyasā śyāmākaṃ dārakamādāya saṃprasthitaḥ/
[487.003]. raurukanivāsinyapi devatā svarddhyā tasya pṛṣṭhato'nubaddhā/
[487.004]. raurukamapi nagaraṃ pāṃśunāvaṣṭabaddham/
[487.004]. te'nupūrveṇa kharaṃ mama karvaṭakamanuprāptāḥ/
[487.004]. tena tatra khalābhidhāne'vasthitāḥ/
[487.005]. āyuṣmān mahākātyāyanaḥ śyāmākaṃ dārakaṃ khalabhidhāne sthāpayitvā pinṇḍapātraṃ praviṣṭaḥ/
[487.006]. devatānubhāvāttasmin khalābhidhāne dhānyaṃ vardhitumārabdham/
[487.007]. yastatra puruṣo'vasthitaḥ, sa taṃ dārakaṃ dṛṣṭvā tasya sakāśamupasaṃkramya kathayati--bho dāraka, tava prabhāvātkhalābhidhāne dhānyaṃ vardhata iti/
[487.008]. sa kathayati--na mama prabhāvāt khalabhidhāne dhānyaṃ vardhata iti, api tu raurukanivāsinī devatā ihāgatā amuṣmin pradeśe tiṣṭhati, tasyāḥ prabhāvāt khalābhidhāne dhānyaṃ vardhata iti/
[487.010]. sa tasyāḥ sakāśaṃ gatvā pādayor nipatya kathayati--devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya, yāvadgrāmam {gatvā} āgacchāmi/
[487.011]. na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti/
[487.012]. tenāpi karvaṭakaṃ gatvā karvaṭakanivāsī janakāyaḥ saṃnipātitaḥ/
[487.013]. uktaśca--bhavantaḥ, raurukanivāsinī devatā ihāgatā khalābhidhāne tiṣṭhati/
[487.014]. tatprabhāvāt khalabhidhāne dhānyaṃ vardhate/
[487.014]. tasyā haste mayā tāḍakaṃ kuñcikā ca dattā/
[487.015]. {uktam} ca--devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya yāvad grāmaṃ gatvā āgacchāmi/
[487.016]. na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti/
[487.016]. tadadhiṣṭhānaṃ vijñāpayāmi--yadi mama putraṃ śreṣṭhinamabhiṣiñcatha, ahamātmānaṃ jīvitādvyaparopayāmīti/
[487.017]. devatā asmādadhiṣṭhānānna kvacidgamiṣyati, yuṣmākaṃ bhogābhivṛddhirbhaviṣyati, sarvāśca ītayo vyupaśamaṃ gamiṣyantīti/
[487.019]. taustasya putraḥ śreṣṭhī tenātmā jīvitādvyaparopitaḥ/
[487.019]. tataḥ sarvaṃ tadadhiṣṭhānaṃ gandhapuṣpośobhitaṃ chatradhvajapatākāśobhitaṃ ca balimādāya yena devatā tenopasaṃkrāntāḥ/
[487.021]. upasaṃkramya pādayor nipatya kathayati--devate, adhiṣṭhā bhava, ihaiva tiṣṭheti/
[487.022]. nāsti mamehāvasthānam/
[487.022]. āryasyāhaṃ mahākātyāyanasyopasthāyiketi/
[487.022]. āyuṣmān mahākātyāyana iti kathayati--devate, samanvāhara asya yasya sakāśāt tāḍakaḥ kuñcikā ca gṛhīteti/
[487.024]. samanvāhartuṃ pravṛttā paśyati, yāvatkālagataḥ/
[487.024]. tayāsāvadhiṣṭhānanivāsī janakāyo'bhihitah--bhavantaḥ, samayato'haṃ tiṣṭhāmi/
[487.025]. tauryādṛśameva tasyā devatāyāḥ sthaṇḍilaṃ kāritaṃ tādṛśamevāyuṣmato mahākātyāyanasya/
[487.027]. tasyā devatāyā yo'dhiṣṭhāne pradīpaḥ prajñaptaḥ, tamasau gṛhītvā āyuṣmato mahākātyāyanasya sthaṇḍile sthāpayati/
[487.028]. anyatamena puruṣeṇa prākārakaṇṭake sthitena pradīpaṃ gṛhītvā gacchantī dṛṣṭā/
[487.029]. sa saṃlakṣayati--eṣā devatā āryasya mahākātyāyanasyābhisātikā gacchatīti/
[487.030]. tayā tasya cittamupalakṣitam/
[487.030]. ruṣitā--pāpacittasamudācāro'yaṃ karvaṭakanivāsī janakāyaḥ/
[487.031]. āryasya mahākātyāyanasya nirāmagandhasyātṛptapuṇyasyāpavādamanuprayacchatīti/
[487.032]. tasmāttasmin karvaṭake mārirutsṛṣṭā/
[487.032]. mahājanamarako jātaḥ/
[487.032]. mṛtajane [488] niṣkāsyamāne mañcakāmañcake saḍtkumārabdhāḥ/

[488.001]. adhiṣṭhānanivāsinā janakāyena naimittikā āhūya pṛṣṭāh--kimetaditi? te kathayanti devatāprakopa iti/
[488.002]. te tāṃ kṣamayitumārabdhāḥ/
[488.002]. sākathayati--yūyamāryasya mahākātyāyanasya nirāmagandhasyāsatkāramanuprayacchatheti? te bhūyaḥ kathayanti--kṣamakha devate, na kaścidasatkāraṃ kariṣyatīti/
[488.004]. kathayati--yadi yūyam yādṛśamevāryasya mahākātyāyanasyeti/
[488.005]. te kathayanti--devate kṣamakha, prativiśiṣṭataraṃ kurma iti/
[488.006]. tayā teṣāṃ kṣāntam/
[488.006]. tairapyāyuṣmato mahākātyāyanasya prativiśiṣṭataraḥ satkāraḥ kṛtaḥ/
[488.006]. āyuṣmān mahākātyāyanastatra varṣoṣitaḥ śyāmākaṃ dārakamādāya devatāmupāmantrya saṃprasthitaḥ/
[488.007]. kathayati--ārya, mama kiciccihnamanuprayaccha, yatrāhaṃ kārāṃ kṛtvā tiṣṭhāmīti/
[488.008]. tena tasyāṃ kāśikā dattā/
[488.009]. tayātra prakṣipya stūpaḥ pratiṣṭhāpito mahaśca prasthāpitah--kāśīmaha kāśīmaha iti saṃjñā saṃvṛttā/
[488.010]. adyāpi caityavandakā bhikṣavo vandante/
[488.010]. śyāmāko dārakaścīvarakarṇike lagnaḥ pralambamāno gopālakapaśupālakairdṛṣṭaḥ/
[488.011]. tairlambate lambata iti uccair nādo muktaḥ/
[488.011]. tasmiñ janapade manuṣyāṇāṃ lambakapāla iti saṃjñā saṃvṛttā/
[488.012]. āyuṣmān mahākātyāyano'nyatamaṃ karvaṭakamanuprāptaḥ/
[488.013]. tatra śyāmākaṃ dārakaṃ vṛkṣamūle sthāpayitvā piṇḍāya praviṣṭaḥ/
[488.013]. tasmiṃśca karvaṭake'putro rājā kālagataḥ/
[488.014]. paurajānapadāḥ saṃnipatya kathayanti--bhavantaḥ, kaṃ rājānamabhiṣiñcāma iti? tatraike kathayanti--yaḥ puṇyamaheśākhya iti/
[488.015]. apare kathayanti--kathamasau prajñāyata iti? anye kathayanti--parīkṣakāḥ prayujyantāmiti/
[488.016]. taiḥ parīkṣakāḥ prayuktāḥ/
[488.016]. te itaścāmutaśca paryāṭitumārabdhāḥ/
[488.017]. tairasau vṛkṣasyādhastānmiddhamavakrānto dṛṣṭaḥ/
[488.017]. te tasya nimittamudgṛhītumārabdhā yāvatpaśyanti/
[488.018]. anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnapravaṇā prācīnaprāgbhārā/
[488.018]. tasya vṛkṣasya cchāyā asya śyāmākasya dāraksya kāyaṃ na vijahātīti/
[488.019]. dṛṣṭvā ca punaḥ saṃjalpitumārabdhāh--bhavantaḥ, ayaṃ puṇyamaheśākhyaḥ sattvaḥ, etamabhiṣiñcāma iti/
[488.020]. sa taiḥ prabodhyoktah--dāraka, rājyaṃ pratīccheti/
[488.021]. sa kathayati--nāhaṃ rājyenārthī/
[488.021]. ahamāryasya mahākātyāyanasyopasthāpaka iti/
[488.022]. āyuṣmatā mahākātyāyanena śrutam/
[488.022]. samanvāhartuṃ pravṛttaḥ/
[488.022]. kimasya dārakasya rājñaḥ saṃvartanīyāni karmāṇi na veti/
[488.023]. paśyati, santi/
[488.023]. sa kathayati--putra, pratīccha rājyam, kiṃ tu dharmeṇa te kārayitavyamiti/
[488.024]. tena taṃ pratīṣṭam/
[488.024]. sa tai rājye'bhiṣikraḥ/
[488.024]. śyāmākena dārakeṇa tasmin rājyaṃ kāritamiti/
[488.025]. śyāmākarājyaṃ śyāmākarājyamiti saṃjñā saṃvṛttā//
[488.026]. āyuṣmān mahākātyāyano vokkāṇamanuprāptaḥ/
[488.026]. vokkāṇe āyuṣmato mahākātyāyanasya mātā upapannā/
[488.027]. āyuṣmantaṃ mahākātyāyanaṃ dṛṣṭvā kathayati--dṛṣṭvā cirasya bara putrakaṃ paśyāmi, cirasya bata putrakaṃ paśyāmīti/
[488.028]. stanābhyāṃ cāsyāḥ kṣīradhārāḥ prasṛtāḥ/
[488.028]. āyuṣmatā mahākātyāyanena amba ambeti samāśvāsitā/
[488.029]. tayā āyuṣmān mahākātyāyano bhojitaḥ/
[488.029]. tasyā āyuṣmatā mahākātyāyanenāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
[488.032]. dṛṣṭasatyā trirudānamudānayati sma--idamasmākaṃ bhadanata na mātrā [489] kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇairyadbhavatā asmākaṃ kṛtam/

[489.002]. smucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamauṣyeṣu/
[489.003]. āha ca--
[489.004]. yatkartavyaṃ suputreṇa mānurduṣkarakāriṇā/
[489.005]. tatkṛtaṃ bhavatā mahyaṃ cittaṃ mokṣaparāyaṇam//67//
[489.006]. durgatibhyaḥ samuddhṛtya svarge ca te aham/
[489.007]. sthāpitā putra yatnena sādhu te duṣkṛtaṃ kṛtam//68//
[489.008]. athāyuṣmān mahākātyāyanastāṃ bhadrakanyāṃ satyeṣu pratiṣṭhāpya kathayati--amba, avalokitā bhava, gacchāmīti/
[489.009]. kathayati--putra, yadyevaṃ mama kiṃcidanuprayaccha, yatrāhaṃ pūjāṃ kṛtvā tiṣṭhāmīti/
[489.010]. tena tasyā yaṣṭirdattā/
[489.010]. tayā stūpaṃ pratiṣṭhāpya tasmin pratimāropitā/
[489.011]. yaṣṭistūpa iti saṃjñā saṃvṛttā/
[489.011]. adyāpi caityavandakā bhikṣavo vandante//
[489.012]. athāyuṣmān mahākātyāyano madhyadeśamāgantukāmaḥ sindhumanuprāptaḥ/
[489.012]. atha uttarāpathanivāsinī devatā, āyuṣmantaṃ mahākātyāyanamidamavocat--ārya, mamāpi kiṃciccihnamanuprayaccha, yatrāhaṃ pūjāṃ kṛtvā tiṣṭhāmīti/
[489.014]. sa saṃlakṣayati--uktaṃ bhagavatā madhyadeśe pule na dhārayitavye iti/
[489.015]. tadete anuprayacchāmīti/
[489.015]. tena tasyaite datte/
[489.015]. tayā sthaṇḍile kārayitvā te pratiṣṭhāpite itaścarasantisaṃjñā saṃvṛttā/
[489.016]. āyuṣmān mahākātyāyano'nupūrveṇa śrāvastīmanuprāptaḥ/
[489.017]. bhikṣubhirdṛṣṭa uktaśca--svāgataṃ svāgatamāyuṣman/
[489.017]. kiccitkuśalacaryeti? sa kathayati--āyuṣmantaḥ, kiṃcit sukhacaryā kiṃcidduḥkhacaryeti/
[489.018]. bhikṣavaḥ kathayanti--kiṃ sukhacaryā kiṃ duḥkhacaryeti? sa kathayati--yatsattvakāryaṃ kṛtam, iyaṃ sukhacaryā/
[489.019]. yad rājā śikhaṇḍī raurukanivāsī ca janakāya ahaṃ ca pāṃśunāvacṭabdhaḥ, hirubhirukau cāgrāmātyau kṛcchreṇa palāyitau, iyaṃ duḥkhacaryeti/
[489.021]. atha pāthābhikṣavo'vadhyāyantaḥ kathayanti--pitṛmārako'sau/
[489.022]. tenāyuṣmān rudrāyaṇo'rhattvaṃ prāptaḥ/
[489.022]. aduṣyanayakārī praghatita iti/
[489.022]. idaṃ tasya puṣpamātram/
[489.023]. anyatphalaṃ bhaviṣyatīti//
[489.024]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā rudrāyaṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule pratyājātah? bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? arhattvaprāptaśca śastreṇa praghātita iti? bhagavānāha--rudrāyaṇena bhikṣuṇā karmāṇi kṛtānyupacittāni labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
[489.028]. rudrāyaṇena karmāṇi kṛtānyupacitāni/
[489.028]. ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/

[490.001]. [490] na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
[490.002]. sāmagarīṃ prāpya kālaṃ ca phalanti khalu dehinām//69// iti/
[490.003]. bhūtapūrvaṃ bhikṣavo'tīti^dhvani asti buddhānāṃ bhagavatāmutpāde pratyekabuddhā lola utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ khaṅgaviṣāṇakalpā ekadakṣiṇīyā lokasya/
[490.005]. yāvadanyatamasmin karvaṭake labdhuḥ prativasati/
[490.005]. tasya karvaṭakasya ca nātidūre udapānaṃ prabhūtānāṃ mṛgāṇāmāvāsaḥ/
[490.006]. tatrāsau lubdhakaḥ pratidinaṃ prabhūtān kūṭān pāśālepāṃśca pratikṣipati prabhūtānāṃ mṛgānāmutsādāya vināśāya anayena vyasanāya/
[490.007]. tasya cāmoghāste kūṭāḥ pāśālepāśca/
[490.008]. yāvadanyataraḥ pratyekabuddho janapadacārikāaṃ caraṃstaṃ karvaṭakamanuprāpto devatāyatane rātiṃdivā samupāgataḥ/
[490.009]. sa pūrvāhṇe nivāsya pātracīvaramādāya taṃ karvaṭakamanuprāptaḥ/
[490.009]. tan karvaṭakaṃ piṇḍāya prāvikṣat/
[490.010]. tataḥ piṇḍapātamaṭitvā saṃlakṣayati--idaṃ devāyatanaṃ divā ākīrṇam/
[490.011]. bahiḥ karvaṭakasya śānte sthāne piṇḍapātaṃ velāṃ karomīti/
[490.011]. sa karvaṭakānniṣkramyedaṃ śāntamidaṃ śāntamiti yena tadudapānaṃ tenopasaṃkrāntaḥ/
[490.012]. upasaṃkramya pātrasnāvaṇamekānta upanikṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya śīrṇaparṇakāni samudānīya niṣadya bhaktaketyaṃ kṛtvā hastau nirmādya mukhaṃ pātraṃ ca pātraparisrāvaṇam yathāsthāne sthāpya pādau prakṣālya anyatamavṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅkaṃ baddhvā śānteneryāpathena niṣaṇṇaḥ/
[490.016]. tasmin divase mānuṣagandhenaikamṛgo'pi na grahaṇānugataḥ/
[490.016]. atha sa lubdhakaḥ kālyamevotthāya yena tadudapānaṃ tenopasaṃkrāntaḥ/
[490.017]. sa tān kūṭān pāśāṃśca pratyevekṣitumārabdhaḥ/
[490.018]. ekamṛgamapi nādrakṣīt/
[490.018]. tasyaitadabhavat--mamāmī kūṭāḥ pāśālepāścāvandhyāḥ/
[490.018]. kimatra kāraṇam yenādya ekamṛgo'pi na baddha iti?/
[490.019]. tadudapānaṃ sāmantakena paryaṭitumārabdhaḥ/
[490.019]. paśyati manuṣyapadam/
[490.020]. sa tena padānusāreṇa gataḥ/
[490.020]. paśyati taṃ pratyekabuddhaṃ śānteneryāpathena niṣaṇṇam/
[490.021]. sa saṃlakṣayati--ete pravrajitāḥ śāntātmāna īdṛśeṣu sthāneṣvabhiramante/
[490.021]. yadyadyāhamasya jīvitāpacchedaṃ na karomi, niyatameṣa mama vṛttisamucchedaṃ karoti/
[490.022]. sarvathā praghātyo'yamiti/
[490.023]. tenāsau nirghṛṇahṛdayena tyaktaparalokena karākārasadṛśaṃ dhanurākarṇaṃ pūrayitvā saviṣeṇa śareṇa marmaṇi tāḍitaḥ/
[490.024]. sa mahātmā pratyekabuddhaḥ saṃlakṣayati-- ayaṃ tapasvī lubdho'tyantakṣataśca bhaviṣyati, upahataśca/
[490.025]. hastoddhāramasya dadāmīti/
[490.025]. sa vitatapakṣa iva haṃsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
[490.026]. āśu pṛthagjanasya ṛddhirāvarjanakarī/
[490.027]. sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati--avatarāvatara sadbhūtadakṣiṇīya, mama kleśapaṅkanimagnasya hastoddhāramanuprayaccheti/
[490.028]. sa tasyānukampārthamavatīrṇaḥ/
[490.028]. tatastena viśalyī kṛtaḥ/
[490.029]. upanāho dattaḥ/
[490.029]. uktaśca--ārya, niveśanaṃ gacchamaḥ/
[490.029]. yadyatra suvarṇapaṇo'pi dātavyaḥ, ahaṃ pariprāpayāmīti/
[490.030]. sa saṃlakṣayati--yanmayā anena pūtikāyena prāptavyaṃ tadidānīṃ śāntaṃ nirupadhiśeṣaṃ nirvāṇadhātuṃ praviśāmīti/
[490.031]. sa tasyaiva purastātpunargaganatalamabhyudgamya vicitrāṇi pratihāryāṇi vidarśya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ/
[490.032]. dhanavānasau [491] labdhaḥ/

[491.001]. tena sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ/
[491.001]. citā kṣīreṇa nirvāpitā/
[491.001]. tānyasthīni nave kumbhe prakṣipya śārīrastūpaḥ pratiṣṭhāpitaḥ/
[491.002]. chatradhvajapatākāścāropitāḥ/
[491.002]. gandhairmālyairdhūpaśca kumbhe kṛtvā pādayor nipatya praṇidhānaṃ kṛtam--yanmayaivaṃvidhe sadbhūtadakṣiṇīye'pakāro kṛtaḥ, ahamasya karmano bhāgī syām/
[491.004]. yattu kārā kṛtā, anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca guṇānāṃ lābhī syām, prativiśiṣṭataraṃ cātuḥ śāstāramārāgayeyaṃ na virāgayoyamiti//
[491.007]. kiṃ manyadhve bhikṣavo yo'sau tena kālena tena samayena lubdhakaḥ, eṣa evāsau rudrāyaṇo bhikṣuḥ/
[491.008]. yadanena pratyekabuddhaḥ saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣasahasrāṇi narakeṣu paktaḥ, tasminnapi codapāne saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tenaiva ca karmāvaśeṣeṇaitarhyapyarhattvaprāptaḥ śastreṇa praghātitaḥ//
[491.011]. punarapi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta śikhaṇḍinā raurukanivāsinā janakāyenāyucmatā mahākātyāyanena ca karma kṛtam yena pāṃśunāvaṣṭabdhāḥ, hirubhirukau tvagrāmātyau niṣpalayitāviti? bhagavānāha--ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi prariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
[491.014]. ebhiḥ karmāṇi kṛtānyupacitāni/
[491.015]. ke'nyaḥ pratyanubhaviṣyati? na bḥkṣavaḥ karmaṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāayataneṣu karmaṇi kṛtāni vipacyante śubhānyaśubhāni ca/
[491.018]. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
[491.019]. samagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//70//
[491.020]. bhūtapūrvaṃ bhikṣavo'nyatarasmin karvaṭake gṛhapatiḥ prativasati/
[491.020]. tena sadṛśāt kulāt kalatramānītam/
[491.021]. sa tayā saha krīḍate ramate paricārayati/
[491.021]. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
[491.022]. punarasya krīḍato ramamāṇasya paricārayato dārikā jātā/
[491.022]. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
[491.023]. janmikā dārikāḥ, tāsām yācanakā āgacchanti/
[491.024]. tasyā na kaścidāgacchati/
[491.024]. asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanasanabhaktā ekadakṣiṇīyā lokasya/
[491.025]. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
[491.026]. yāvattayā dārikayā gṛhaṃ saṃmṛjya vāṭasyopariṣṭāt saṃkāraśchoritaḥ/
[491.027]. tasya pratyekabuddhasya piṇḍapātamaṭataḥ śirasi patitaḥ/
[491.028]. tayāsau dārikayā patan dṛṣṭaḥ/
[491.028]. na cāsya vipratisāracittamutpannam/
[491.028]. neivam/
[491.029]. tasyāstameva divasam yācanaka āgataḥ/
[491.029]. bhrātrā pṛṣṭā--kiṃ tvayādya kṛtam yena te yācanakā nāgatā iti/
[491.030]. tayā samākhyātam--mayā tasyopari saṃskāraśachoritaḥ/
[491.030]. tena vipuṣpitam/
[491.031]. tadā dārikayā anyasyā dārikāyā niveditam/
[491.031]. tayāpyasyā lokasyedaṃ pāpakaṃ dṛṣṭigatamutpannam/
[491.032]. yasyā yasyā yācanakā āgacchanti, tasya pratyekabuddhasyopari saṃkāram [492] chorayatviti/

[492.001]. asatkārabhītavaste mahātmānaḥ sarve pratyekabuddhāḥ/
[492.001]. sa tasmāt karvaṭakātprakrāntaḥ/
[492.002]. pañcābhijñāmṛṣīṇāmupari kṣeptumārabdhāḥ/
[492.002]. te'pi prakrāntāḥ/
[492.002]. tato mātāpitrorupari kṣeptumārabdhāḥ/
[492.003]. tasmin karvaṭake dvau gṛhapatī samakau prativasataḥ/
[492.003]. ābhyāmuktā--bhavantaḥ, asaddharmo'yaṃ vardhate, viramateti/
[492.004]. tābhyāṃ nivāritāḥ prativiratāḥ//
[492.005]. kiṃ manyadhve bhikṣavo yāsau dārikā yayā pratyekabuddhasyopari saṃkāraśchoritaḥ, eṣa evāsu śikhaṇḍī/
[492.006]. yo'sau karvaṭakanivāsī janakāyaḥ, eṣa evāsau raurukanivāsī janakāyaḥ/
[492.007]. yadebhiḥ pratyekabuddhānāmupari pāpakaṃ dṛṣṭigaramutpannaṃ kṛtam, asya karmaṇo vipākena pāṃśunāvaṣṭabdhāḥ/
[492.008]. yo'sau gṛhapatī yābhyāṃ nivāritam, etāvetau hirubhirukāvagrāmātyau/
[492.009]. tasya karmaṇo vipākena niṣpalāyitau/
[492.009]. yo'sau dārikāyā bhrātā yena vipuṣpitam, eṣa evāsau kātyāyano bhikṣuḥ/
[492.010]. yadanena bipuṣpitaṃ tasya karmaṇo vipākena pāṃśunāvaṣṭabdhaḥ/
[492.011]. yadi tena na vipuṣpitam (cittam) na pāṃśunāvaṣṭabdho'bhaviṣyaditi/
[492.011]. yadi tasya pāpakaṃ dṛṣṭigatamutpannamabhaviṣyat, kātyāyano'pi bhikṣuḥ pāṃśunāvaṣṭabdho'nayena vyasanamāpanno'bhaviṣyaditi/
[492.013]. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
[492.014]. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśuleṣveva karmasvābhogaḥ karaṇīyaḥ/
[492.015]. ityevaṃ vo bhikṣavaḥ śikṣitavyamiti/
[492.016]. bhikṣavo bhagavato bhāṣitamabhyanandanniti//

[492.017]. iti śrīdivyāvadāne rudrāyaṇāvadānaṃ samāptam//

Like what you read? Consider supporting this website: