Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 23 - Saṅgharakṣita-avadāna

[204.001]. saṅgharakṣitāvadānam/

[204.002]. kiṃ mahāllenādhigatam? ekottarikā/
[204.002]. ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati--amī bhikṣavo dharmakathikā yuṃktamutkamuktapratibhānāḥ/
[204.003]. kasmānnaitānadhyeṣayasi? sa tairabhihitah--mahalla, kiṃ tvayā adhigatam? sa kathayati--ekottarikā/
[204.004]. te kathayanti--tvaṃ tāvanmahalla khustikayā ekottarikayā dharmaṃ deśayasi/
[204.005]. amī bhikṣavastṛpitā dharmakathikā yuktamuktapratibhānāḥ/
[204.006]. kasmānnaitānadhyeṣayasi? sa kathayati--āryāḥ, yūyaṃ kasyārthe na deśayata? kimahaṃ nivārayāmīti? te kathayanti--nandopananda, prativadatyeṣo'smākaṃ mahallaḥ/
[204.007]. kuruta asyotkṣepaṇīyaṃ karma/
[204.008]. sa saṃlakṣayati--yadi me utkṣepaṇīyaṃ karma kariṣyanti, nāgabhavane'pyahamavakāśaṃ na lapsye/
[204.009]. sa teṣāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṣṭaḥ/
[204.009]. te vālukāsthale śayitakāstiṣṭhanti/
[204.010]. nandopananda, uttiṣṭha siṃhāsanaṃ prajñāpaya, dharmaṃ deśayāmaḥ/
[204.010]. te kathayanti--ko'pyasau devo nāgo yakṣo bhagavatyabhiprasanno buddhe dharme saṃghe kārān kurvan, so'smābhirviheṭhitaḥ/
[204.012]. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
[204.012]. bhagavānāha--yo'sau bhikṣavo nirmito yadi ṣaḍvargikairbhikṣubhir na viheṭhito'bhaviṣyat, yāvacchāsanakoṭimuddhāṭako buddhe dharme saṃghe kārānakariṣyat/
[204.014]. bhagavān saṃlakṣayati--yaḥ kaścidādīnavo bhikṣavaḥ, anadhīṣṭo dharmaṃ deśayati, tasmānna bhikṣuṇā^nadhīṣṭena dharmo deśayitavyaḥ/
[204.015]. bhikṣuranadhīṣṭo dharmaṃ deśayati, sātisāro bhavati/
[204.016]. anāpattayastanmukhikayā nirgatā bhavanti//
[204.017]. śrāvastyāṃ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ/
[204.017]. tena sadṛśāt kulāt kalatramānītam/
[204.018]. sa tayā sārdhaṃ krīḍate ramate paricārayati/
[204.018]. tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā/
[204.019]. āyuṣmāñ śāriputro vaineyāpekṣayā tatkulamupasaṃkrāntaḥ/
[204.020]. tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratikṣṭhāpitaḥ/
[204.020]. apareṇa samayena tasya patnī āpannasattvā savṛttā/
[204.021]. āyuṣmāñ śāriputrastasya ca vaineyakālaṃ jñātvā ekākyeva tat kulamupasaṃkrāntaḥ/
[204.022]. sa gṛhapatiḥ kathayati--nāstyāryaśāriputrasya kaścit paścācchramaṇah? sa kathayati--gṛhapate, kimasmākaṃ kāśadhānādvā kuśadhānādvā paścācchramaṇā bhavanti? api tu ye bhavadvidhānāṃ sakāśāllabhyante, asmākaṃ te paścācchramaṇā bhavanti/
[204.025]. buddharakṣito gṛhapatih--ārya, mama patnī āpannasattvā saṃvṛttā/
[204.025]. yadi putraṃ janayiṣyati, tamahamāryasya paścācchramaṇaṃ dāsyāmi/
[204.026]. sa kathayati--gṛhapate, aupayikam//
[204.027]. aṣṭānāṃ navānāṃ māsānām {atyayāt} prasūtā/
[204.027]. dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
[204.029]. tasya jñātayaḥ saṃgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārako buddharakṣitasya gṛhapateḥ putraḥ/
[204.031]. bhavatu dārakasya saṃgharakṣito nāma/
[204.031]. yasminneva divase saṃgharakṣito jātaḥ, tasminneva divase pañcānāṃ vaṇikśatānāṃ pañca putraśatāni jātāni/
[204.032]. teṣāmapi kulasadṛśāni [205] nāmadheyāni vyavasthāpitāni/

[205.001]. saṃgharakṣito dāraka unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
[205.002]. āśu vardhate hradasthamiva paṅkajam/
[205.003]. yadā mahān samṛttaḥ, tadā āyuṣmāñ śāriputrastasya vaineyakālaṃ jñātvā ekākyeva tatkulamupasaṃkramya nimittamupadarśayitumārabdhaḥ/
[205.004]. buddharakṣitena gṛhapatinā saṃgharakṣito'bhihitah--putra, ajāta eva tvaṃ mayā āryaśāriputrasya paścācchramaṇo datta iti/
[205.006]. caramabhavikaḥ sa āyuṣmatā śāriputreṇa pravrājita upasampādita āgamacatuṣṭayaṃ ca grāhitaḥ//
[205.007]. athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṃ paṇyaṃ samudānīya mahāsamudramavatartukāmāni kathayanti--kiṃcidvayaṃ bhavanta āryakamavatārayāma yo'smākaṃ mahāsaudramadhyagatānāṃ dharmaṃ deśayiṣyati/
[205.009]. te kathayati--bhavantaḥ, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
[205.010]. etamevāvatārayāmaḥ/
[205.010]. te tasya sakāśamupasaṃkrāntāḥ/
[205.010]. ārya saṃgharakṣita, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
[205.011]. vayaṃ ca mahāsamudraṃ saṃprasthitāḥ/
[205.012]. tvamapyasmābhiḥ sārdhamavatara, samudramadhyagatānāṃ dharmaṃ deśayiṣyasi/
[205.012]. sa kathayati--nāhaṃ svādhīnaḥ/
[205.013]. upādhyāyamavalokayata/
[205.013]. te yenāyuṣmāñ śāriputrastenopasaṃkrāntāḥ/
[205.013]. upasaṃkramya kathayanti--ārya śāriputra, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
[205.014]. vayaṃ mahāsamudraṃ saṃprasthitāḥ/
[205.015]. eṣo'pyasmābhiḥ sārdhamavataratu, asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati/
[205.016]. sa kathayati--bhagavantamavalokayata/
[205.016]. te bhagavataḥ sakāśamupasaṃkrāntāḥ/
[205.016]. bhagavan, vayaṃ mahāsamudraṃ saṃprasthitāḥ/
[205.017]. ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
[205.018]. eṣo'pyasmābhiḥ sārdhaṃ mahāsamudramavataratu/
[205.018]. asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati/
[205.019]. bhagavān saṃlakṣayati--astyeṣāṃ kānicit kuśalamūlāni? asti/
[205.019]. kasyāntike pratibuddhāni? saṃgharakṣitasya bhikṣoḥ/
[205.020]. tatra bhagavān saṃgharakṣitamāmantrayate--gaccha saṃgharakṣita, bhayabhairavasahiṣṇunā bhavitavyam/
[205.021]. adhivāsayatyāyuṣmān saṃgharakṣito bhagavatastūṣṇībhāveṇa//
[205.023]. atha tāni pañca vaṇikśatāni kṛtakautukamaṅgalasvastyayanāni śakṭairbhārairmūḍhaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ paṇyamāropya mahāsamudraṃ saṃprasthitāni/
[205.025]. te nipuṇataḥ samudrayānapātraṃ pratipadya mahāsamudramavatīrṇā dhanahārakāḥ/
[205.026]. teṣāṃ mahāsamudramadhyagatānāṃ nāgairvahanaṃ vidhāritam/
[205.027]. te devatāyācanaṃ kartumārabdhāh--yo'smin mahāsamudre devo nāgo yakṣo prativasati, sa ācakṣatu kiṃ mṛgayatīti/
[205.028]. mahāsamudrācchabdo niścarati--āryasaṃgharakṣitamasmākamanuprayacchatheti/
[205.029]. te kathayati--āryasaṃgharakṣito'smākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītakaḥ/
[205.030]. śreyo'smākamanenaiva sārdhaṃ kālatriyā, na tvena vayaṃ saṃgharakṣitaṃ parityakṣyāmaḥ/
[205.031]. te mantrayante āyuṣmatā saṃgharakṣitena śrutāḥ/
[205.032]. sa kathayati--bhavantaḥ, kiṃ kathayante? kathayanti--ārya saṃgharakṣita mahāsamudrācchabdo [206] niścaritah--āryasaṃgharakṣitamasmākamanuprayacchatheti/

[206.001]. sa kathayati--kasmānnānuprayacchadhvam? te kathayanti--ārya, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
[206.002]. bhadantaśāriputreṇānupradattako bhagavatānupradattakaḥ/
[206.003]. śreyo'smākaṃ tvayaiva sārdhaṃ kālakriyā/
[206.003]. na tveva vayamārya saṃgharakṣita tvāṃ parityakṣyāmaḥ/
[206.004]. āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--yaduktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamitīdaṃ tat/
[206.005]. sa pātracīvaraṃ gṛhītvā ātmānaṃ mahāsamudre prakṣeptumārabdhaḥ/
[206.006]. sa tairdṛṣṭaḥ/
[206.006]. te kathayanti--āryasaṃgharakṣita kiṃ karoṣi, āryasaṃgharakṣita kiṃ karoṣīti/
[206.006]. sa teṣa vikrośatāṃ mahāsamudre prapatitaḥ/
[206.007]. muktaṃ tadvahanam/
[206.007]. sa nāgairgṛhītvā nāgabhavanaṃ praveśitaḥ//
[206.008]. ārya saṃgharakṣita, iyaṃ vipaśyitaḥ samyaksambuddhasya gandhakuṭī/
[206.008]. iyaṃ śikhino viśvabhuvaḥ krakucchandasya kanakamuneḥ kāśyapasyeyaṃ bhagavato gandhakuṭī/
[206.009]. ārya saṃgharakṣita, bhagavataḥ sūtraṃ mātṛkā ca devamanuṣyeṣu pratiṣṭhitam/
[206.010]. vayaṃ nāgā vinipatitaśarīrāḥ/
[206.010]. aho bata, āryaḥ saṃghāṃ rakṣita ihāpyāgamacatuṣṭayaṃ pratiṣṭhāpayet/
[206.011]. sa kathayati--evaṃ bhavatu/
[206.011]. tena trayo nāgkumārā utsāhitāḥ/
[206.012]. eko'bhihitah--tvaṃ tāvat samyuktakamadhīṣva/
[206.012]. dvitīyo'bhihitah--tvamapi madhyamam/
[206.013]. tṛtīyo'bhihitah--tvamapi dīrghamamadhīṣva/
[206.013]. sa kathayati--ahamapi tāmevaikottarikāṃ vimṛṣṭarūpāṃ prajvālayāmi/
[206.014]. te'dhyetumārabdhāḥ/
[206.014]. tatraikaścakṣuṣī nimīliyatvodveśaṃ gṛhṇāti, dvitīyaḥ pṛṣṭhatomukha uddeśaṃ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti/
[206.015]. sa eva teṣāmekaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ/
[206.016]. ārya uttiṣṭha, dantakāṣṭha, dantakāṣṭhaṃ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṃ kuru, bhuṅkṣva, śayyāṃ kalpayeti/
[206.017]. sarvaistairāgamānyadhītāni/
[206.018]. sa kathayati--ārya, adhītānyebhirāgamāni/
[206.018]. kiṃ dhārayiṣyanti āhosvinnadhārayiṣyanti? sa kathayati--smṛtimattakā hyete dhārayiṣyanti, api tu doṣo'styeṣām/
[206.019]. sa kathayati--ārya, ko doṣah? sarve hyete'gauravā apratīśāḥ/
[206.020]. ekastāvaccakṣuṣī nimīlayitvodveśaṃ gṛhṇāti, dvitīyaḥ pṛṣṭatomukha uddeśaṃ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti/
[206.021]. tvamevaikaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ/
[206.022]. sa kathayati--ārya, na hyete'gauravā apratīśāḥ/
[206.023]. yastāvadayaṃ cakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti, ayaṃ dṛṣṭiviṣaḥ/
[206.023]. yo'pyayaṃ pṛṣṣṭhatomukha uddeśaṃ gṛhṇāti, eṣo'pi śvāsaviṣaḥ/
[206.024]. yo'pyeṣa dūrataḥ sthitvoddeśaṃ gṛhṇāti, eṣo'pi sparśaviṣaḥ/
[206.025]. ahameko daṃṣṭrāviṣaḥ/
[206.025]. sa bhīta utpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṃvṛttaḥ/
[206.026]. sa kathayati--ārya, kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṃvṛttah? sa kathayati--bhadramukha, amitramadhye'haṃ vāsaṃ kalpayāmi/
[206.028]. sacet yuṣmākamanyatamo'nyatamaṃ prakupyeta, māṃ nāmāvaśeṣaṃ kuryāt/
[206.028]. sa kathayati--āryāsya vayaṃ na praharāmaḥ/
[206.029]. api tu icchasi tvaṃ jambudvīpaṃ gantum? bhadramukha, icchāmi/
[206.030]. tacca vahanamāgatam/
[206.030]. sa tairutkṣiptaḥ//
[206.031]. viṇigbhirdṛṣṭaḥ/
[206.031]. te kathayanti--svāgatamāryasaṃgharakṣitāya/
[206.031]. sa kathayati--anumodantāṃ bhavantaḥ/
[206.032]. mayā nāgoṣvāgamacatuṣṭayaṃ pratiṣṭhāpitam/
[206.032]. te kathayanti--ārya saṃgharakṣita, anumodayāmah[207] /

[207.001]. te taṃ vahane prakṣipya saṃprasthitāḥ/
[207.001]. te'nupūrveṇa samudratīraṃ gatvā sarve te vaṇijaḥ śayitāḥ/
[207.002]. āyuṣmān saṃgharakṣito mahāsamudraṃ draṣṭumārabdhaḥ/
[207.002].uktaṃ bhagavatā--pañcasecanakā darśanena/
[207.004]. hastināgaśca rājā ca sāgaraśca śiloccayaḥ/
[207.005]. asecanakā darśanena buddhaśca bhagavatāṃ varaḥ//1// iti/
[207.006]. ciraṃ mahāsamudraṃ paśyañ jāgaritaḥ/
[207.006]. so'paścime yāme gaḍhanidrāvaṣṭabdhaḥ śayitaḥ/
[207.007]. te'pi vaṇijaḥ sarātramevotthāya sthorāmllardayitvā saṃprasthitāḥ/
[207.007]. te kathayanti prabhātāyāṃ rajanyām--kutrāyaṃ saṃgharakṣitah? tatraika evamāhuh--purastādgacchati/
[207.009]. apara evamāhuh--pṛṣṭhata āgacchati/
[207.009]. te kathayanti--āryasaṃgharakṣito'smābhiśchoritaḥ/
[207.010]. na śobhanamasmābhiḥ kṛtam/
[207.010]. pratinivartayāmaḥ/
[207.010]. āryasaṃgharakṣito bhavanto maharddhiko mahānubhāvo yaḥ samudramadhye na kālagataḥ/
[207.011]. sa idānīṃ kālaṃ kariṣyati? sthānametadvidyate yadasau agrata eva yāsyati/
[207.012]. āgacchata, gamiṣyāmaḥ/
[207.012]. te saṃprasthitāḥ//
[207.013]. āyuṣmānapi saṃgharakṣitaḥ sūryasyābhyudgamanasamaye sūryāṃśubhistāḍitaḥ pratibuddho yāvanna kiṃcitpaśyati/
[207.014]. prakrāntā vaṇijaḥ/
[207.014]. so'pi panthalikāṃ gṛhītvā saṃprasthitaḥ/
[207.014]. yāvadanyatamasyāṃ sālāṭavyāṃ vihāraṃ paśyatyudgataṃ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitam, bhikṣūṃśca saṃprāvṛtān saṃpracchannāñ śānteneryāpathenāvasthitān/
[207.016]. sa teṣāṃ sakāśamupasaṃkrāntaḥ/
[207.016]. sa tairuktah--svāgataṃ bhadantasaṃgharakṣitāya/
[207.017]. sa tairviśrāmitaḥ/
[207.017]. viśrāmayitvā vihāraṃ praveśito yāvat paśyati śobhanāṃ śayanāsanaprajñaptiṃ kṛtāṃ praṇītaṃ cāhāramupahṛtam/
[207.018]. sa tairuktah--bhadanta saṃgharakṣita, tṛṣito'si, bubhukṣito'si? kathayati--āryāḥ, tṛṣito'smi, bubhukṣito'smi/
[207.019]. bhadanta saṃgharakṣita bhuṅkṣva/
[207.020]. sa kathayati--saṃghamadhye mokṣyāmi/
[207.020]. te kathayanti--bhadanta saṃgharakṣita, muṅkṣva, ādīnavo'tra bhaviṣyati/
[207.021]. tena muktam/
[207.021]. sa bhuktvā ekānte'pakramyāvasthitaḥ/
[207.021]. yāvat teṣāṃ gaṇḍarākoṭitā/
[207.022]. te svakāsvakāni pātrāṇyādāya yathāgatya niṣaṇṇaḥ/
[207.022]. sa ca teṣāṃ vihāro'ntarhitaḥ/
[207.023]. ayomudgatāḥ prādurbhūtam/
[207.023]. taistāvadayomudgaraiḥ parasparamārtasvaraṃ krandadbhiḥ śirāṃsi bhagnāni, yāvat kālādakālībhūtam/
[207.024]. tataḥ paścāt punarapi teṣāṃ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śānteneryāpathenāvasthitāḥ/
[207.025]. āyuṣmān saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ/
[207.026]. ke yūyamāyuṣmantaḥ, kena karmaṇā ihopapannāh? bhadanta saṃgharakṣita, duṣkuhakā jambudvīpakā manuṣyāḥ/
[207.027]. nābhiśraddadhāsyasi/
[207.027]. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
[207.028]. tairasmākaṃ bhaktāgre raṇamutpāditam/
[207.029]. te vayaṃ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṣūpapannāḥ/
[207].0sthānametadvidyate yadasmābhiritaścyutair narakṛṣūpapattavyaṃ bhaviṣyati/
[207.030]. sādhu saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-- āyuṣmantaḥ saṃghamadhye raṇamutpādayiṣyatha/
[207.031]. asyaivamrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ//

[208.001]. [208] sa saṃprasthitaḥ/
[208.001]. yāvat paśyati dvitīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyanaparikṣiptaṃ gavakṣaparimaṇḍitaṃ bhikṣūṃśca suprāvṛtān supraticchannāñ śāntāñ śānteryāpathe vyavasthitān/
[208.003]. teṣāmupasaṃkrāntaḥ/
[208.003]. sa tairuktah--svāgataṃ bhadantasaṃgharakṣitāya/
[208.003]. sa tairviśrāmitaḥ/
[208.004]. viśrāmayitvā vihāraṃ praveśito yāvat paśyati/
[208.004]. śobhanāṃ śayanāsanaprajñaptiḥ kṛtvā praṇītaṃ cāhāraṃ samanvāhṛtya sa tairuktah--bhadanta saṃgharakṣita muṅkṣva/
[208.005]. tena dṛṣṭādīnavena bhuktam/
[208.005]. muktvā ekānte'pakramyāsthitaḥ/
[208.006]. teṣāṃ gaṇḍyākoṭitā/
[208.006]. te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ/
[208.007]. sa ca vihāro'ntarhitaḥ, tadannapānamayorasaṃ prādurbhūtam/
[208.007]. tairātasvaraṃ krandadbhistāvadayorasena parasparamātmā sikto yāvat kāladakālībhūtam/
[208.008]. tataḥ paścāt punarapi sa teṣāṃ vihāraḥ prādurbhūtaḥ/
[208.009]. te ca bhikṣavaḥ punarapi śāntāḥ śānteryāpathenāvasthitāḥ/
[208.009]. sa teṣāṃ sakāśamupasaṃkrāntah--ke yūyamāyuṣmantaḥ, kena karmaṇā ihopapannāh? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddaddhāsyanti/
[208.011]. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
[208.013]. saṃghasya ca snehalābhe saṃpanne āgantukā bhikṣava āgatāḥ/
[208.013]. tairasmābhiranāryaparigṛhītairevaṃ cittamutpāditam--na tāvadbhojayiṣyāmo yāvadete āgantukā bhikṣavo na prakrāntā bhaviṣyantīti/
[208.015]. tairasmābhistattathaiva kṛtam/
[208.015]. saptāhikaṃ cākāladurdinaṃ prādurbhūtam/
[208.015]. tena tadannapānaṃ kledaṃ gatam/
[208.016]. vayaṃ śraddhādeyaṃ vinipātayitvā iha pratyekanarakeṣūpapannāḥ/
[208.016]. sthānametadvidyate yadasmābhiriha cyutair narakeṣūpapattavyaṃ bhaviṣyati/
[208.017]. sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmāraocaya-- āyuṣmantaḥ śraddhādeyaṃ vinipātayiṣyatha, asya evamrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha, tadyathā brāhmaṇāḥ kāśyapīyāḥ//
[208.020]. sa saṃprasthito yāvat paśyati tṛtīyaṃ vihāramudgataṃ mañcapīṭhavidikājālavātāyanagavākṣaparimaṇḍitaṃ pūrvavadyāvadāyuṣmān saṃgharakṣito saṃgharakṣito bhuktvā ekānte'pakramyāvsthitaḥ/
[208.021]. gaṇḍyākoṭitā/
[208.022]. sa tena vihāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhmāyitumārabdhaḥ/
[208.022]. te'pi tasminnārtasvaraṃ krandatastāvaddagdhā yāvat kālādakālībhūtam/
[208.023]. tataḥ paścāt punarapi teṣāṃ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śāntaśānteneryāpathenāvasthitāḥ/
[208.024]. sa teṣāṃ sakāśamupasaṃkrāntah--ke yūyamāyuṣmantaḥ, kena karmaṇā ihopapannāh? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyasi/
[208.026]. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
[208.027]. duḥśīlāste vayaṃ śīlavadbhirbhikṣubhir niṣkāsitāḥ/
[208.028]. tairasmābhirekaḥ śūnyavihāra āvāsitaḥ/
[208.028]. yāvat tatraikaḥ śīlavān bhikṣurāgataḥ/
[208.029]. asmākaṃ buddhirutpannā--tiṣṭhatu ayaṃ bhikṣuḥ/
[208.029]. ayamapyeko'smākaṃ dakṣiṇāṃ śodhayiṣyati/
[208.030]. sa tatraiva sthito yāvat tasyānisaṅgena(?) punarapi bahavaḥ śīlavanto bhikṣava āgatāḥ/
[208.031]. te vayaṃ tatrāpi nirvāsitāḥ/
[208.031]. tairasmābhiramarṣajātaiḥ śuṣkāni kāṣṭhāni śuṣkāni tṛṇāni śuṣkāni gomayāni upasaṃhṛtya tasmin vihāro'gnirdagdhaḥ/
[208.032]. tatra prabhūtāh [209] śaikṣāśaikṣāḥ pudgalā dagdhāḥ/

[209.001]. [209] te vayaṃ śaikṣāśaikṣān pudgalān dagdhvā iha pratyekanarakeṣūpapannāḥ/
[209.002]. sthānametadvidyate yadasmābhiriha cyutair narakeṣūpapattavyaṃ bhaviṣyati/
[209.002]. sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-- āyuṣmantaḥ sabrahmacāriṇāmantike praduṣṭacittamutpādayiṣyatha, asyaivamrūpasya duḥkhadaurmanasyasya bhagino bhavino bhaviṣyatha tadyathā śramaṇaḥ kāśyapīyāḥ//
[209.006]. āyuṣmān saṃgharakṣitaḥ saṃprasthito yāvat sattvānadrakṣīt stambhākārān kuḍyākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṃmārjanyākārānudūkhalākārān khaṭvākārān sthālikākārān//
[209.009]. āyuṣmān saṃgharakṣito janapadān gataḥ/
[209.009]. anyatamasminnāśramapade pañcamātrāṇi ṛṣiśatāni prativasanti/
[209.010]. tairāyuṣmān saṃgharakṣito dūrata eva dṛṣṭaḥ/
[209.010]. te kathayanti--bhavantaḥ, kriyākāraṃ tāvat kurmah--bahubollakāḥ śramaṇāḥ śākyaputrīyā bhavanti/
[209.011]. nāsya kenacidvacanaṃ dātavyam/
[209.012]. te kriyākāraṃ kṛtvā avasthitāḥ/
[209.012]. āyuṣmāṃśca saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ/
[209.013]. upasaṃkramya pratiśrayam yācitumārabdhaḥ/
[209.013]. na kaścidvācamanuprayacchati/
[209.013]. tatraika ṛṣiḥ sa śukladharmaḥ/
[209.014]. kathayati--kim yuṣmākaṃ pratiśrayaṃ na dīyate? api tu yuṣmākaṃ doṣo'sti/
[209.014]. bahubollakā yūyam/
[209.015]. samayenāhaṃ bhavataḥ pratiśrayaṃ dāsye, sacet kiṃcinna mantrayasi/
[209.015]. āyuṣmān saṃgharakṣitaḥ kathayati--ṛṣe, evaṃ bhavatu/
[209.016]. tatraika ṛṣirjanapadacārikāṃ gataḥ/
[209.016]. tasya kuṭiḥ śūnyāvatiṣṭhati/
[209.017]. sa kathayati--asyāṃ kuṭikāyāṃ śāyyāṃ kalpaya/
[209.017]. āyuṣmatā saṃgharakṣitena kuṭikā siktā saṃmṛṣṭā saṃmārjitā sukumārīṃ gomayakāsiṃ cānupradattā/
[209.018]. tairdṛṣṭaḥ/
[209.018]. te kathayati--bhadanta, śucyapi mārjantyete śramaṇāḥ śākyaputrīyāḥ/
[209.019]. āyuṣmān saṃgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupashtāpya/
[209.021]. ya tasminnāśramapade devatā prativasati, rātryāḥ prathame yāme yenāyuṣmān saṃgharakṣitastenopasaṃkrāntā/
[209.022]. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
[209.022]. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
[209.023]. na paśyasi mayā triyākāreṇa pratiśrayaṃ labdham, kiṃ niṣkāsāpayitumicchasi? saṃlakṣayati--śrāntakāyo'yam, svapitu/
[209.024]. madhyame yāme upasaṃkramiṣyāmi/
[209.025]. madhyame yāma upasaṃkrāntā/
[209.025]. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
[209.025]. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
[209.026]. na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham? kiṃ niṣkāsāpayitumicchasi? saṃlakṣayati--śrāntakāyo'yam, svapitu/
[209.027]. paścime yāme upasaṃkramiṣyāmi/
[209.028]. paścime yāme upasaṃkrāntā/
[209.028]. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
[209.029]. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
[209.029]. na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham? kiṃ niṣkāsāpayitumicchasi? kathayati--ārya saṃgharakṣita, prabhātamidānīm/
[209.031]. sacinniṣkāsayiṣyanti, gamiṣyasi/
[209.031]. api tu nanūktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamiti/
[209.032]. āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--śobhanaṃ kathayati--sacet sa niṣkāsayiṣyati, [210] gamiṣyāmi/

[210.001]. sa saṃlakṣayati--brāhmaṇā hyete/
[210.001]. brāhmaṇapratisamyuktaṃ bhāṣayāmītyāyuṣmān saṃgharakṣito brāhmaṇavargaṃ svādhyāyitumārabdhah--
[210.003]. na nagnacaryā na jaṭā na paṅko nānāśanaṃ sthaṇḍalaśāyikā /
[210.005]. na rajomalaṃ notkuṭukaprahāṇaṃ viśodhayenmohamaviśīrṇakāṅkṣam//2//
[210.007]. alaṃkṛtaścāpi careta dharmaṃ dāntendrayaḥ śāntaḥ samyato brahmacārī/
[210.009]. sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇa sa bhikṣuḥ//3//
[210.011]. taiḥ śrutam/
[210.011]. te saṃlakṣayanti--brāhmaṇapratisamyuktam/
[210.011]. ityeka upasaṃkrānto dvitīyastṛtīyo yāvat sarve upasaṃkrāntāḥ/
[210.012]. tathā tayā devatayā adhiṣṭhitam, yathā parasparaṃ na paśyanti/
[210.013]. tataḥ paścādāyuṣmatā saṃgharakṣitena nagaropamaṃ sūtramupanikṣiptam/
[210.013]. gāthāṃ ca bhāṣate--
[210.014]. yānīha bhūtāni samāgatāni sthitāni bhūmyāmathavāntarikṣe/
[210.016]. kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam//4// iti/
[210.018]. asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ sahasatyābhisamayādanāgāmiphalamanuprāptam/
[210.019]. ṛddhiścāpi nirhṛtā/
[210.019]. sarvaistaiḥ subhāṣitaṃ bhadantasaṃgharakṣitāyetyekanādo muktaḥ/
[210.019]. tayā devatayā ṛddhyabhisaṃskārāḥ pratiprasrabdhaḥ/
[210.020]. parasparaṃ draṣṭumārabdhāḥ/
[210.020]. te'nyonyaṃ kathayanti--tvamapyāgatah?
[210.021]. āgato'ham/
[210.021]. śobhanam/
[210.021]. te dṛṣṭasatyāḥ kathayanti--labhemo vayaṃ bhadanta saṃgharakṣita svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[210.022]. caremo vayaṃ bhagavato'ntike brahmacaryam/
[210.022]. āyuṣmān saṃgharakṣitaḥ kathayati--kiṃ matsakāśe pravrajatha, āhosvidbhagavatah? te kathayanti--bhagavataḥ/
[210.024]. āyuṣmān saṃgharakṣitaḥ kathayati--yadyevam, āgacchatha, bhagavataḥ sakāśaṃ gacchāmaḥ/
[210.024]. te kathayanti--bhadanta saṃgharakṣita, kimasmadīyayā ṛddhyā gacchāmaḥ, āhosvit tvadīyayā? āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā aghigatāḥ, ahaṃ laṅghanakopamaḥ saṃvṛttaḥ/
[210.027]. sa kathayati--tiṣṭhantu tāvadbhavanto muhūrtam/
[210.027]. āyuṣmān saṃgharakṣito'nyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya/
[210.028]. uktaṃ bhagavatā--pañcānuśaṃsā bāhuśrutye/
[210.029]. dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti/
[210.030]. tenodyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[210.031]. arhan saṃvṛttastraidhātukavītarāgah [211] pūrvavadyāvanmānyaḥ pūjyaścābhivādyaśca saṃvṛttaḥ/

[211.001]. te āyuṣmatā saṃgharakṣitenābhihitāh--bhavantaḥ, gṛhṇīdhvaṃ madīyaṃ cīvarakarṇikam, yāsyāmaḥ/
[211.002]. āyuṣmataḥ saṃgharakṣitasya cīvarakarṇike lagnāḥ/
[211.003]. athāyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarājastata eva ṛddhyā uparivihāyasā prakrāntaḥ//
[211.004]. yāvat tāni pañca vaṇikśatāni bhāṇḍaṃ pratisāmayanti/
[211.004]. teṣāmupari cchāyā nipatitā/
[211.005]. sa tairdṛṣṭaḥ/
[211.005]. te kathayanti--ārya saṃgharakṣita, āgatastvam? āgato'ham/
[211.005]. kutra gacchasi? sa kathayati--imāni pañca kulaputraśatānyākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[211.007]. te kathayanti--ārya saṃgharakṣita, vayamapi pravrajiṣyāmaḥ/
[211.007]. avārasva yāvadbhāṇḍaṃ pratisāmayāma iti/
[211.008]. āyuṣmān saṃgharakṣito'vatīrṇaḥ/
[211.008]. tairbhāṇḍaṃ pratisāmitam/
[211.008]. athāyuṣmān saṃgharakṣitastat kulaputrasahasramādāya yena bhagavāṃstenoasaṃkrāntaḥ//
[211.010]. tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
[211.011]. adrākṣīdbhagavānāyuṣmantaṃ saṃgharakṣitaṃ dūrādeva/
[211.011]. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣuvaḥ saṃgharakṣito bhikṣuḥ saprābhṛta āgacchati/
[211.012]. nāsti tathāgatasyaivaṃvidhaṃ prābhṛtam yathā vaineyaprābhṛtam/
[211.013]. āyuṣmān saṃgharakṣito yena bhagavāṃstenopasaṃkrāntaḥ/
[211.013]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[211.014]. ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantamidamavocat--idaṃ bhadanta kulaputrasahasramākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[211.016]. taṃ bhagavān pravrājayati upasampādayatyanukāmpāmupādāya/
[211.016]. te bhagavatā ehibhikṣukayā ābhāṣitāh--eta bhikṣuvaścarata brahmacaryam/
[211.017]. bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśravaḥ pātrakarakavyagrahastā varṣaśatopasampannasya bhikṣorīryāpathenāvasthitāḥ//
[211.020]. ehīti caoktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ/
[211.022]. sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena//5//
[211.024]. bhagavatā teṣāmavavādo dattaḥ/
[211.024]. tairudyacchamānairghaṭamānairvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[211.025]. arhantaḥ saṃvṛttāstraidhātukavītarāgāḥ pūrvavadyāvat pūjyāśca abhivādyāśca saṃvṛttāḥ//
[211.027]. āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati--ihāhaṃ bhadanta sattvānadrākṣaṃ kuḍyākārān stambhākārān vṛkṣākārān patrākārān puṣpākārān phalākārāan rajjvākārān saṃmārjanyākārān khaṭvākārānudūkhalākārān sthālikākārān/
[211.029]. madhye'vacchinnaṃ tantunā dhāryamāṇaṃ gacchati/
[211.030]. kasya karmaṇo vipākena? bhagavānāha--yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍyākārāṃste kāśyapasya samyaksambuddhasya śrāvakā āsan/
[211.031]. taiḥ sāṃghikaṃ kuḍyaṃ śleṣmāṇā siṃhāṇakena [212] vināśitam/

[212.001]. te tasya karmaṇo vipākena kuḍyākārāḥ saṃvṛttāḥ/
[212.001]. yathā kuṭyākārāḥ, evaṃ stambhākārāḥ sattvāḥ/
[212.002]. yān saṃgharakṣita sattvānādrākṣīrvṛkṣākārāṃste kāśyapasya samyaksambuddhasya śrāvakā āsan/
[212.003]. taiḥ sāṃghikāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ paudgalikaparibhogena bhuktāḥ/
[212.004]. te tasya karmaṇo vipākena vṛkṣākārāḥ saṃvṛttāḥ/
[212.004]. yathā vṛkṣākārāḥ, evaṃ patrākārāaḥ phalākārāḥ puṣpākārāḥ/
[212.005]. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣī rajjvākāram, sa kāśyapasya samyaksambuddhasya śrāvaka āsīt/
[212.006]. tena saṃghikā rajjuḥ paudgalikaparibhogena paribhuktā/
[212.007]. sa tasy karmaṇo saṃgharakṣita sattvamadrākṣīstapvākāram (?) kāśyapasya samyaksambuddhasya śrāvaka āsīt śrāmaṇerakaḥ/
[212.009]. so'pareṇa samayena pānakavāramuddiṣṭastadvārakaṃ nirmādayati/
[212.010]. āgantukāśca bhikṣuva āgatāḥ/
[212.010]. sa taiḥ pṛṣṭah--śrāmaṇeraka, kiṃ saṃghasya pānakaṃ bhaviṣyati? sa kathayati--nāstīti/
[212.011]. te nirāśībhūtāḥ prakrāntāḥ/
[212.011]. saṃghasya ca pānakaṃ saṃpannam/
[212.011]. sa tasya karmaṇo vipākena tapvākāraḥ saṃvṛttaḥ/
[212.012]. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrudūkhalākāram, sa kāśyapasya samyaksambuddhasya śrāvaka āsīt/
[212.013]. tasya pātrakarma pratyupasthitam/
[212.013]. tatraikaḥ śrāmaṇerako'rhan/
[212.014]. sa tenoktah--śrāmaṇeraka, dadasva me khalastokaṃ kuṭṭayitvā/
[212.014]. sa kathayati--sthavira, tiṣṭha tāvanmuhūrtam/
[212.015]. vyagro'ham/
[212.015]. paścāddāsyāmīti/
[212.015]. so'marṣajātaḥ kathayati--śrāmaṇeraka, yadi rocate, tvāmevāhamasminn udūkhale prakṣipya kuṭṭaye prāgeva khalastokam/
[212.016]. yattadarhato'ntike kharaṃ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāraḥ saṃvṛttaḥ/
[212.017]. yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ sthālyākārāṃste kāśyapasya samyaksambbuddhasya kalpikārakā āsan/
[212.018]. te bhikṣūṇāṃ bhaiṣajyāni kvāthayamānāḥ sthālikāṃ bhañjate/
[212.019]. teṣāṃ bhikṣūṇāṃ vighāto bhavati/
[212.019]. te tasya karmaṇo vipākena sthālyākārāḥ saṃvṛttāḥ/
[212.020]. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrmadhye chinnastantunā dhāryamāṇo gacchati, sa kāśyapasya samyaksambuddhasya pravacane pravrajita āsīllābhagrāhikaḥ/
[212.021]. tena yadvārṣikaṃ lābhaṃ tad dhaimantikaṃ pariṇāmitam, yaddhaimantikaṃ tadvārṣikam/
[212.022]. tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati//

[212.024]. saṃgharakṣitāvadānaṃ trayoviṃśatimam//

Like what you read? Consider supporting this website: