Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 20 - Kanakavarṇa-avadāna

[180.001]. kanakavarṇāvadānam/

[180.001]. evaṃ mayā śrutam/
[180.001]. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ/
[180.002]. satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhamaṇacarakaparibrājakairdevair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahorahaiḥ/
[180.004]. lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca/
[180.007]. taiśca bhagavānanupaliptaḥ padmamiva vāriṇā/
[180.007]. bhagavataścāyamevamrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko'bhyudgatah--ityapi sa bhagavāṃstathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
[180.009]. sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasampadya pravedayate/
[180.011]. sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam/
[180.012]. svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati/
[180.013]. tatra bhagavān bhikṣūnāmantrayate sma--sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, apīdānīm yo'sau apaścimaḥ kavalaścarama ālopaḥ, tato'pyadatvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam/
[180.016]. na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet/
[180.017]. yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṃvibhajya paribhujyante āgṛhīteṃś cetasā/
[180.019]. utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati/
[180.020]. tatkasya hetoh?
[180.021]. bhūtapūrvaṃ bhikṣavo'tīte'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ/
[180.022]. rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ/
[180.023]. prabhūtasattvasvāpateyaḥ prabhūvittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūṇakośakoṣṭhāgāraḥ/
[180.024]. rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāmena, dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa/
[180.026]. ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca/
[180.027]. rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan/
[180.028]. aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi/
[180.029]. saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ/
[180.030]. ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi/
[180.031]. rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇyabhūvan/
[180.031]. viṃśatistrīsahasrāṇyantaḥpuramabhūt/
[180.032]. rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva/
[180.032]. dharmeṇa rājyaṃ kārayati//

[181.001]. [181] athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisamlīnasya evaṃ cetasi cetaḥparivitarkamudapādi--yannvahaṃ sarvavaṇijo'śulkānagulmān muñceyam/
[181.002]. sarvajāmbudvīpakān manuṣyānakārānagulmān muñceyamiti/
[181.003]. atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapariṣadyānāmantrayate--adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo'śulkān muñcāmi, sarvajāmbudvīpakān manuṣyānakārānaśulkān muñcāmi/
[181.005]. tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato'pareṇa samayena nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣati/
[181.006]. atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ/
[181.008]. apasaṃkramya rājānaṃ kanakavarṇamidamavocan--yatkhalu devo jānīyāt--nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣiṣyati/
[181.009]. atha rājā kanakavarṇa idamevamrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati--aho bata me jāmbudvīpakā manuṣyāḥ, aho bata me jambudvīpah ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ/
[181.012]. atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat--ya ime āḍhyā mahādhanā mahābhogāḥ, te śakṣyanti yāpayitum/
[181.013]. ya ime daridrā alpadhanā alpānnapānabhogāḥ, te katham yāpayiṣyanti? tasyaitadabhavat--yannvahaṃ jambudvīpādannādyaṃ saṃhareyam, sarvajāmbudvīpān sattvān gaṇayeyam/
[181.015]. atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam/
[181.016]. ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti/
[181.017]. atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate--gacchata yūyaṃ grāmaṇyaḥ, sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata/
[181.019]. paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvadrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti/

[181.021]. ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ/
[181.022]. upasaṃkramya rājānaṃ kanakavarṇamidamavocat--yat khalu deva jānīyāh--sarvagrāmanagaranigamakarvaṭarājadhānīṣvannādyaṃ saṃhṛtam, saṃhṛtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sathāpitam yasyedānīṃ devaḥ kālaṃ manyate/
[181.025]. atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocat--gacchata yūyaṃ grāmaṇyaḥ, sarvajāmbudvīpakān manuṣyān gaṇayata, gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata/
[181.027]. paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti, saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti/
[181.030]. te yāpayantyekādaśavarṣāṇi, dvādaśavarṣaṃ na yāpayanti/
[181.030]. nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti/
[181.031]. ten khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā//

[182.001]. [182] tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva/
[182.002]. adrākṣīd bodhisattvo'nyatarasmin banaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamanam/
[182.003]. dṛṣṭvā ca punarasyaitadabhavat--kliśyanti bateme sattvāḥ, saṃkliśyanti bateme sattvāḥ, yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā, asyā eva stanau pītvā, atraiva kālaṃ kariṣyati iti/
[182.005]. alaṃ me īdṛśaiḥ sattvairadhārmikairadharmarāgaraktairmithyādṛṣṭakairviṣamalobhābhibhūtairamātṛrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṣṭhāpacāyakaiḥ/
[182.006]. ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ caritum? yannvahaṃ svake kārye pratipadyeyam/
[182.007]. atha bohisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ/
[182.008]. upasaṃkramya tasmin vṛkṣamūle niṣaṇṇaḥ/
[182.008]. paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam, ayaṃ rūpasamudayaḥ, ayaṃ rūpasyāstaṃgamaḥ, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃkrārāḥ, idaṃ vijñānam, ayaṃ vijñānasamudayaḥ, ayaṃ vijñānasyāstaṃgama iti/
[182.011]. sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān/
[182.013]. atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate--
[182.014]. saṃsevamānasya bhavanti snehāḥ snehānvayaṃ saṃbhavatīha duḥkham/
[182.016]. ādīnavaṃ snehagataṃ viditvā ekaścaret khaṅgaviṣāṇakalpaḥ//1//iti/
[182.018]. atha tasya bhagavataḥ pratyekabuddhasyaitadabhavat--bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṃ kṛtam/
[182.019]. kamadyāhamanukampeyam, kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya? atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā/
[182.022]. tasyaitadabhavat--yannvahaṃ rājānaṃ kanakavarṇamanukampeyam/
[182.023]. yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamahṛtya paribhuñjīya/
[182.024]. atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ/
[182.025]. tena khalu samayena rājā kanakavarṇa upariprāsādatalagato'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ/
[182.026]. adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam/
[182.027]. dṛṣṭvā ca punarmahāmātrānāmantrayate--paśyata paśyata grāmaṇyaḥ/
[182.028]. dūrata eva lohitapakṣaḥ śakunta ihāgacchati/
[182.028]. dvitīyo mahāmātra evamāha--naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, rākṣasa eva ojohāra ihāgacchati/
[182.029]. eṣo'smākaṃ bhakṣayiṣyati/
[182.030]. atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate--naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, na ca rākṣasa ojohāraḥ/
[182.031]. ṛṣireṣo'smākamanukampayehāgacchati/
[182.032]. atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt//

[183.001]. [183] atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati/
[183.002]. atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat--kimartham ṛṣe ihābhyāgamanam? bhojanārthaṃ mahārāja/
[183.003]. evamukte rājā kanakavarṇaḥ prārodīt/
[183.004]. aśrūṇi pravartayannevamāha--aho me dāridryam, aho dāridryam, yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum/
[183.005]. atha kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā, rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate--
[183.007]. kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam/
[183.008]. maraṇasamaṃ dāridryam//2//
[183.009]. atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate--asti bhoḥ puruṣa, mama niveśane kiṃcidbhaktam, yadahamasya ṛṣeḥ pradāsyāmi? sa evamāha--yat khalu deva jānīyāh--sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā/
[183.011]. atha rājñaḥ kanakavarṇasyaitadabhavat--sacet paribhuñje, jīviṣye/
[183.012]. atha na paribhokṣye, mariṣye/
[183.012]. tasyaitadabhavat--yadi paribhokṣye, yadi na paribhokṣye, avaśyaṃ mayā kālaḥ kartavyaḥ/
[183.013]. alaṃ me jīvitena/
[183.013]. kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane'dya yathādhautena pātreṇa nirgamiṣyati? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocat--anumodata yūyaṃ grāmaṇyaḥ, ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ/
[183.016]. anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt/
[183.017]. atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati/
[183.019]. dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī/
[183.020]. atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ/
[183.022]. atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo'sthāt, yāvaccakṣuṣpathādatikrānta iti/
[183.023]. atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate--gacchata grāmaṇyaḥ svakasvakāni niveśanāni/
[183.024]. ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha/
[183.025]. ta evamāhuh--yadā devasya śrīsaubhāgyasampadāsīt, tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti/
[183.026]. atha rājā kanakavarṇaḥ prārodīt/
[183.027]. aśrūṇi pravartayati/
[183.027]. aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyānidamavocat--gacchata grāmaṇyo yathāsvakasvakāni niveśanāni/
[183.028]. ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha/
[183.029]. evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto'śrūṇi pravartayanto'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ/
[183.030]. upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuh--kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham/
[183.032]. adyāsmākaṃ devasyāpaścimaṃ darśanam//

[184.001]. [184] tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ, atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhāḥ, ye jambudvīpādaśuciṃ vyapanayanti, meghāśca pravarṣayantaḥ pāṃśūñ śamayanti/
[184.003]. atha tasminneva divase dvitīye'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṃ pravarṣati/
[184.004]. idamevamrūpaṃ bhojanamodanasaktavaḥ kulmāṣamatsyamāṃsam, idamevamrūpaṃ khādanīyaṃ mūlakhādanīyaṃ skandhakhādanīyaṃ patrakhādanīyaṃ puṣpakhādanīyaṃ phalakhādanīyaṃ tilakhādanīyaṃ khaṇḍaśarkaraguḍakhādanīyaṃ piṣṭakhādanīyam/
[184.006]. atha rājā kanakavarṇo hṛṣṭatuṣṭah udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate--paśyatha yūyaṃ grāmaṇyaḥ, adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ/
[184.009]. phalamanyadbhaviṣyati//
[184.010]. atha dvitīye divase saptāhaṃ dhānyavarṣaṃ pravarṣanti, tadyathā--tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ/
[184.011]. saptāhaṃ sarpivarṣaṃ pravarṣanti, saptāhaṃ karpāsavarṣaṃ pravarṣanti, saptāhaṃ nānāvidhadūṣyavarṣaṃ pravarṣanti, saptāhaṃ saptaratnānāṃ varṣaṃ pravarṣanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya/
[184.013]. sarvasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedo babhūva//
[184.015]. syāt khalu bhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva/
[184.016]. na khalvevaṃ draṣṭavyam/
[184.016]. ahaṃ sa tena kālena tena samayena rājā kanakavarṇo babhūva/
[184.017]. tadanena bhikṣavaḥ paryāyeṇa veditavyam/
[184.017]. sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam--apīdānīm yo'sau apaścimakaḥ kavalaścarama ālopaḥ, tato'pyadattvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam/
[184.019]. na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati/
[184.020]. yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam--yathā ahaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātte'dattvā asaṃvibhajya paribhuñjate āgṛhītena cetasā, utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādattaṃ tiṣṭhati/
[184.024]. na naśyate pūrvakṛtaṃ śubhāśubhaṃ na naśyate sevanaṃ piṇḍatānām/
[184.026]. na naśyate āryajaneṣu bhāṣitaṃ kṛtaṃ kṛtajñeṣu na jātu naśyati//3//
[184.028]. sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ vāpyaśobhanam/
[184.029]. asti caitasya vipāko avaśya dāsyate phalam//4//
[184.030]. idamavocadbhagavān/
[184.030]. āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan//

[184.032]. iti śrīdivyāvadāne kanakavarṇāvadānaṃ viṃśatimam/

Like what you read? Consider supporting this website: