Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 19 - Jyotiṣka-avadāna

[162.001]. jyotiṣkāvadānam/
[162.002]. buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe/
[162.002]. rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ/
[162.003]. so'tyarthaṃ nirgrantheṣvabhiprasannaḥ/
[162.003]. tena sadṛśāt kulāt kalatramānītam/
[162.004]. sa tayā sārdhaṃ krīḍati ramate paricārayati/
[162.004]. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā/
[162.005]. bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
[162.006]. rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
[162.007]. adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva/
[162.007]. dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ/
[162.008]. upasaṃkramya bhagavantamidamavocat--bhagavan, iyaṃ me patnī āpannasattvā saṃvṛttā/
[162.009]. kiṃ janayiṣyatīti/
[162.009]. bhagavānāha--gṛhapate, putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
[162.011]. tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ/
[162.012]. bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ/
[162.012]. tasya nātidūre bhūrikastiṣṭhati/
[162.013]. sa saṃlakṣayati--yadapyasmākamekaṃ bhikṣakulam, tadapi śramaṇo gautamo'nvāvartayati/
[162.013]. gacchāmi, paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti/
[162.014]. sa tatra gatvā kathayati--gṛhapate, śramaṇo gautama āgata āsīt? āgataḥ/
[162.015]. kiṃ tena vyākṛtam? ārya, mayā tasya patnī darśitā--kiṃ janayiṣyati? sa kathayati--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
[162.017]. sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhah--paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva/
[162.019]. sa saṃlakṣayati--yadi anusaṃvarṇyiṣyāmyaham, gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati/
[162.020]. tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati, mukhaṃ ca vibhaṇḍayati/
[162.021]. subhadro gṛhapatiḥ kathayati--ārya, kiṃ hastausamparivartayasi mukhaṃ ca vibhaṇḍayasīti? sa kathayati--gṛhapate, atra kiṃcit satyaṃ kiṃcinmṛṣā/
[162.023]. ārya, kiṃ satyaṃ kiṃ mṛṣā? gṛhapate, yadanenoktaṃ putraṃ janayiṣyatīti, idaṃ satyaṃ kathayati/
[162.024]. kulamuddyotayiṣyatītīdamapi satyam/
[162.024]. agrajyotiriti saṃjñā/
[162.024]. mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati/
[162.025]. yat kathayati--divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti, idaṃ mṛṣā/
[162.026]. gehapate, asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan? yatkathayati--mama śāsane pravrajiṣyatīti, idaṃ satyam/
[162.027]. yadā asya na bhaktaṃ na vastram, tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati/
[162.028]. sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti, idaṃ mṛṣā/
[162.029]. śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti, prāgevāsya bhaviṣyatīti/
[162.029]. subhadro viṣādamāpannaḥ kathayati--ārya, atra mayā kathaṃ pratipattavyamiti? bhūrikaḥ kathayati--gṛhapate, vayaṃ pravrajitāḥ śamānuśikṣāḥ/
[162.031]. tvameva jānīṣe/
[162.031]. iyuktvā prakrāntaḥ/
[162.031]. subhadraḥ saṃlakṣayati--sarvathā parityājyo'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ/
[162.032]. caramabhaviko'sau [163] sattvaḥ/

[163.001]. tadasya bhaiṣajyārthāya syāditi/
[163.001]. sa tasyā vāmakukṣiṃ marditumārabdhaḥ/
[163.001]. sa garbho dakṣiṇaṃ kukṣiṃ gataḥ/
[163.002]. subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ/
[163.002]. sa vāmaṃ kukṣiṃ gataḥ/
[163.002]. asthānametadanavakāśo yaccaramabhavikaḥ sattvo'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye/
[163.004]. gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā/
[163.004]. prātiveśyaiḥ śrutam/
[163.004]. te tvaritatvaritaṃ gatāḥ pṛcchanti--bhavantaḥ, kimiyaṃ gṛhapatipatnī virauti? subhadraḥ kathayati--kukṣimatyeṣā/
[163.006]. nūnamasyāḥ prasavakāla iti/
[163.006]. te prakrāntaḥ/
[163.006]. subhadraḥ saṃlakṣayati--na śakyamasyā atropasaṃkramaṃ kartum/
[163.007]. araṇyaṃ nayāmīti/
[163.007]. tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā/
[163.007]. sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati--bhavantaḥ, patnī me kālagateti/
[163.009]. te vikroṣṭamārabdhāḥ/
[163.009]. tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā/
[163.010]. nirgranthaiḥ śrutam--te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti--śṛṇvantu bhavantaḥ/
[163.012]. śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
[163.014]. ca kālagatā śītavanaśmaśānamabhinirhṛtā/
[163.014]. yasya tāvadvṛkṣamūlameva nāsti, kutastasya śākhāpatraphalaṃ bhaviṣyatīti? atrāntare kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam/
[163.016]. dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānām {catur}ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāmasaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ
daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate--ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ, ko'pāyaniṃnaḥ, ko'pāyapravaṇah,
ko'pāyaprāgbhāraḥ, kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakkāni vimocayeyam/
[163.026]. āha ca--
[163.027]. apyevātikramedvelāṃ sāgaro makarālayaḥ/
[163.028]. na tu vaineyavatsānāṃ buddho velāmatikramet//1//iti/
[163.029]. atha bhagavānanyatarasmin pradeśe smitamakārṣīt/
[163.029]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
[163.031]. adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padma [164] mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti/

[164.001]. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ/
[164.002]. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
[164.003]. teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati/
[164.003]. teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ/
[164.004]. api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
[164.005]. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
[164.007]. upariṣṭāgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśām yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrāhmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
[164.011]. gāthādvayaṃ ca bhāṣante--
[164.012]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[164.013]. dhūnīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//2//
[164.014]. yo hyasmin dharmavinaye apramattaścariṣyati/
[164.015]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//3//
[164.016]. atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
[164.017]. bhagavata āsye'ntarhitāḥ/
[164.017]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
[164.018]. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/
[164.020]. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//4//
[164.022]. gāthāśca bhāṣate--
[164.023]. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
[164.026]. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//5//
[164.028]. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[164.030]. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//6//

[165.001]. [165] nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ/
[165.003]. yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//7//iti/
[165.005]. bhagavānāha--evametadānanda, evametat/
[165.005]. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[165.006]. gaccha ānanda, bhikṣūṇāmārocaya--tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ/
[165.007]. yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum, sa cīvarakāṇi gṛhṇātu/
[165.008]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ/
[165.009]. yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikaṃ gantum, sa cīvarakāṇi gṛhṇātu/
[165.010]. evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ/
[165.011]. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvāstaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭagaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva parikṣagaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva
nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindrayairasaṃkṣobhiteryāpathapracāro dvātriṃśatā
mahāpuruṣalakṣaṇaiḥ samalaṃkṛto'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ saṃprasthitaḥ/
[165.026]. aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato'nubaddhāni/
[165.027]. śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ//
[165.028]. rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ/
[165.029]. tayoḥ kṣatriyadārako'vagāḍhaśrāddho brāhmaṇadārako na tathā/
[165.029]. sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati--vayasya, bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
[165.032]. ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā-- haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi/
[165.033]. sa kṣatriyadārako gāthāṃ bhāṣate--
[166.001]. [166] sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet/
[166.003]. mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syūr na mṛṣābhidhāyinaḥ//8//iti
[166.005]. sa ca brāhmaṇadārakaḥ kathayati--vayasya, yadyevam, gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmah? vayasya, gacchāmaḥ/
[166.006]. tau smprasthitau/
[166.006]. bhagavāṃśca rājagṛhānnirgataḥ/
[166.006]. adrākṣīt sa kṣatriyadārako bhagavantaṃ dūrādeva/
[166.007]. dṛṣṭvā ca punargāthāṃ bhāṣate--
[166.008]. anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ/
[166.010]. niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam//9//
[166.012]. yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ/
[166.014]. prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam//10//iti/
[166.016]. rājñā bimbisāreṇa śrutam--bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
[166.018]. ca mṛtā kālagatā śītavanaṃ śmaśānamabhinirhṛtā/
[166.018]. bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ saṃprasthita iti/
[166.019]. śrutvā ca punarasyaitadabhavat--na bhagavān nirarthakaṃ śītavanaṃ gacchati/
[166.020]. nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati/
[166.021]. paśyāmīti/
[166.021]. so'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ/
[166.022]. adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva/
[166.022]. dṛṣṭvā ca punargāthāṃ bhāṣate--
[166.024]. yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ/
[166.026]. pravartate me hṛdi niścitā matirmahājanasyābhyudayo bhaviṣyati//11//iti/
[166.028]. janakāyena bhagavantaṃ dṛṣṭvā vivaramanupradattam/
[166.028]. bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ/
[166.029]. nirgrantha bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti--yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ, nūnamayaṃ bodhisattvo na kālagataḥ/
[166.030]. taiḥ subhadro gṛhapatiruktah--gṛhapate, nanvayaṃ sattvo mandabhāgyo na kālagata iti/
[166.031]. sa kathayati--ārya yadyevam, [167] kathamatra pratipattavyamiti? te kathayanti--gṛhapate, vayaṃ śamāttaśikṣāḥ, tvameva jñāsyasīti/

[167.002]. sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ/
[167.002]. tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam/
[167.003]. tathāsau kukṣiḥ sphuṭitaḥ, padmaṃ prādurbhūtam/
[167.003]. tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo'bhirūpo darśanīyaḥ prāsādikaḥ/
[167.004]. taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni/
[167.005]. nirgranthā nipātamadamānā naca(naṣṭa?)prabhāvāḥ saṃvṛttāḥ/
[167.006]. tatra bhagavān subhadraṃ gṛhapatimāmantrayate--gṛhapate, gṛhāṇa kumāram/
[167.006]. sa nirgranthānāṃ mukhamavalokitumārabdhaḥ/
[167.007]. te kathayanti--gṛhapate, yadi prajvalitāmetāṃ citāṃ pravekṣyasi, sarveṇa sarvaṃ na bhaviṣyasīti/
[167.008]. sa na pratigṛhṇāti/
[167.008]. tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate--gṛhāṇa jīvaka kumārakamiti/
[167.009]. sa saṃlakṣayati--asthānamanavakāśo bhagavān māmasthāne niyokṣyati/
[167.010]. gṛhṇāmīti/
[167.010]. tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ/
[167.011]. vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam/
[167.013]. jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ//12//
[167.015]. tato jīvakaṃ kumārabhūtamidamavocat--jīvaka, māsi kṣata upahato veti? sa kathayati--rājakule'haṃ bhadanta jāto rājakule vṛddhaḥ/
[167.016]. nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ/
[167.017]. tatra bhagavān subhadraṃ gṛhapatimāmantrayate--gṛhāṇedānīṃ gṛhapate kumāramiti/
[167.018]. sa mithyādarśanavihataḥ/
[167.018]. tathāpi na saṃpratipadyate/
[167.018]. nirgranthānāmeva mukhaṃ vyavalokayati/
[167.019]. te kathayanti--gṛhapate, ayaṃ sattvo'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ/
[167.020]. kiṃ bahunā? yadyevaṃ gṛhaṃ praveśayasi, nīyatām/
[167.020]. te gṛhamutsādayad bhaviṣyasi, tvaṃ ca prāṇairviyujyasa iti/
[167.021]. nāsti ātmasamaṃ premeti/
[167.021]. tenāsau na pratigṛhītaḥ/
[167.022]. tatra bhagavān rājānaṃ bimbisāramāmantayate--gṛhāṇa mahārāja kumāramiti/
[167.022]. tena sasambhrameṇa hastau prasārya gṛhītaḥ/
[167.023]. tataḥ samantato nirīkṣya kathayati--bhagavan, kiṃ bhavatu asya dārakasya jyotiṣka iti nāmeti/
[167.025]. tasya jyotiṣka iti nāṃdheyaṃ vyavasthāpitam/
[167.025]. tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo'dhigataḥ/
[167.027]. kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaicit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiściduṣmagatāni kuśalamūlānyutpāditāni, kaiścinmūrdhānaḥ, kaiścit mṛdumadhyāḥ kṣāntayaḥ, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau, kaiściccharaṇagamanāni, kaiścicchikṣāpadāni/
[167.031]. yadbhūyasā parṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
[167.032]. jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo'nupradatto [168] dvābhyāsaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhāgtrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām/

[168.002]. so'ṣṭhābhirdhātrībhirunnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
[168.003]. āśu vardhate hradasthamiva paṅkajam//
[168.004]. tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ/
[168.004]. tena śrutam yathā mama bhaginī sattvavatī saṃvṛttā/
[168.005]. bhagavatā vyākṛtā--putraṃ janayiṣyati, kulamuddyoyiṣyati, divyāmānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
[168.006]. sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ/
[168.007]. tena śrutam yathā asmākaṃ bhaginī kālagateti/
[168.008]. śrutvā ca punaḥ saṃlakṣayati--bhagavatā asau vyākṛtā putraṃ janayiṣyati, kulamuddyotayiṣyati, divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
[168.010]. haiva tabhagavato bhāṣitaṃ vitathaṃ syāt/
[168.010]. tena tiraḥprātiveśyāḥ pṛṣṭāh--śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā/
[168.011]. bhagavatā vyākṛtā putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
[168.013]. śrutvā vayaṃ parituṣṭāḥ/
[168.013]. ca śrūyate mṛtā kālagateti/
[168.014]. haiva bhagavato bhāṣitaṃ vitathaṃ syāditi/
[168.014]. te gāthāṃ bhāṣante--
[168.015]. sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet/
[168.017]. mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syūr na mṛṣābhidhāyinaḥ//13//
[168.019]. na bhagavato bhāṣitaṃ vitatham/
[168.019]. kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati? kiṃ tu tena svāmināpi asau tathā tathā upakrāntā, yathā kālagatā/
[168.020]. sa dārako maharddhiko mahānubhāvaḥ/
[168.021]. agninā na dagdhaḥ/
[168.021]. adyāpi rājakule saṃvardhata iti/
[168.021]. sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati--na yuktaṃ gṛhapate tvayā kṛtam/
[168.022]. kiṃ kṛtam? asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā, yathā kālagatā/
[168.023]. sa dārako maharddhiko mahānubhāvaḥ/
[168.023]. agnināpi na dagdhaḥ/
[168.024]. adyāpi rājakule saṃvardhate/
[168.024]. tadgatametat/
[168.024]. yadi tāvatkumārabhānayasi, ityevaṃ kuśalam/
[168.025]. no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ/
[168.025]. salokānām {sālohitānām?} saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmah--asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
[168.027]. strīghātako'yam/
[168.027]. na kenacidābhāṣitavyamiti/
[168.027]. rājakule ca te'narthaṃ kārayāma iti/
[168.028]. sa śrutvā vyathitaḥ/
[168.028]. yathaiṣa paribhāṣate, nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati--deva, mama jñātaya evaṃ paribhāṣante--yadi tāvat kumāramānayasītyevaṃ kuśalam, no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ, saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmah--asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
[168.032]. strīghātako'yam/
[168.032]. na kenacidābhāṣitavyamiti/
[168.032]. rājakule ca te'narthaṃ kārayāma iti/

[169.001]. [169] tadarhasi jyotiṣkaṃ kumāraṃ dātumiti/
[169.001]. rājā kathayati--gṛhapate, na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ, kiṃ tu bhagavatā mama nyastaḥ/
[169.002]. yadi tvaṃ kumāreṇārthī, bhagavatsakāśaṃ gaccheti/
[169.002]. sa bhagavatsakāśaṃ gataḥ/
[169.003]. pādayor nipatya kathayati--bhagavan, mama jñātaya evaṃ paribhāṣante--yadi tāvat kumāramānayasītyevaṃ kuśalam/
[169.004]. no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ, saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ/
[169.005]. asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
[169.006]. strīghātako'yam/
[169.006]. na kenacidābhāṣitavya iti/
[169.006]. rājakule cānarthaṃ kārayāma iti/
[169.007]. tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti/
[169.007]. bhagavān saṃlakṣayati--yadi subhadro jyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati/
[169.008]. iti viditvā āyuṣmantamānandamāmantrayate--gaccha ānanda, rājānaṃ bimbisāraṃ madvacanenārogyaya, evaṃ ca vada--anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram/
[169.010]. yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti/
[169.012]. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃskrāntaḥ/
[169.013]. upasaṃkramya rājānaṃ bimbisārametadavocat--bhagavāṃste mahārāja ārogyayati, kathayati ca--anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram/
[169.014]. yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣye/
[169.016]. rājā kathayati--vande bhadantānanda buddhaṃ bhagavantam/
[169.016]. yathā bhagavānājñāpayati tathā kariṣye/
[169.017]. ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ/
[169.017]. rājā bimbisāraḥ kathayati--gṛhapate, mayā ayaṃ kumāraḥ saṃvardhitaḥ/
[169.018]. priyaśca me manāpaśca/
[169.018]. samayato'haṃ muñcāmi, yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti/
[169.019]. sa kathayati--deva upasaṃkramiṣyati/
[169.020]. ko'nya upasaṃkramitavya iti? sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ//
[169.022]. ācaritametallokasya--na tāvat putrasya nāma prajñāyate yāvat pitā jīvati/
[169.022]. yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ/
[169.023]. jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ/
[169.023]. sa buddhe'bhiprasanno dharme saṃghe'bhiprasannaḥ/
[169.024]. buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ/
[169.024]. tena yasmin pradeśe tena subhadreṇa patnī āghātitā, tasmin pradeśe vihāraṃ kārayitvā sarvāpakaraṇasampūrṇaścāturdiśāryabhikṣusaṃghāya niryātitaḥ/
[169.026]. tathā sthavirairapi sūtrānta upanibaddham--bhagavān rājagṛhe viharati mṛditakukṣike dāva iti//
[169.028]. subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatāḥ, taiḥ śrutam--subhadro gṛhapatiḥ kālagataḥ/
[169.029]. jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ/
[169.029]. sa buddhe'bhiprasanno dharme saṃghe'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti/
[169.030]. teṣāṃ ca gośīrṣacananamayaṃ pātraṃ saṃpannam/
[169.031]. taistadratnānāṃ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam/
[169.031]. tena taddīrghe stambhe āropya sthāpitam/
[169.032]. ghaṇḍāvaghoṣaṇaṃ kāritam--nedaṃ kenacit viṣṭayā [170] śītayā karkaṭakena gṛhītavyam/

[170.001]. ya etacchramaṇo brāhmaṇo maharddhiko mahānubhāvah ṛddhyā gṛhṇāti, tasyedam yathāsukhamiti/
[170.002]. tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti/
[170.003]. taistad dṛṣṭam/
[170.003]. dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti--gṛhapate, kimetaditi? tena teṣāṃ vistareṇārocitam/
[170.004]. te kathayanti--gṛhapate, tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ/
[170.005]. te evaṃ grahīṣyantītyuktvā prakrāntāḥ/
[170.005]. yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ/
[170.006]. tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭah--kimetaditi? tena tathaiva vistareṇa samākhyātam/
[170.007]. te kathayanti--gṛhapate, kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāmah? uktaṃ bhagavatā--pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpairityuktvā prakrāntāḥ/
[170.008]. yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ/
[170.009]. sa pṛcchati--gṛhapate, kimetaditi? tena yathāvṛttamārocitam/
[170.010]. āyuṣmān daśabalakāśyapaḥ saṃlakṣayati--yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭam, taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati/
[170.012]. tadasya manorathaṃ pūrayāmīti/
[170.012]. tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam/
[170.012]. sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate--sthavira, kutastava gośīrṣacandanamayaṃ pātramiti? tena yathāvṛttamārocitam/
[170.014]. bhikṣavaḥ kathayanti--sthavira, kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti? kathayati--āyuṣmantaḥ, kalpatu /
[170.015]. kṛtamidānīm/
[170.015]. kiṃ kriyatāmiti? etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
[170.016]. bhagavānāha--na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā/
[170.017]. darśayati, sātisāro bhavati/
[170.017]. api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ varḍūryamayaṃ sphaṭikamayam/
[170.018]. aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayamabhramayaṃ ca/
[170.019]. tatra yāni pūrvakāṇi catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni visarjayitavyāni/
[170.020]. yāni paścimāni catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, uapsthāpitāni tu bhaiṣajyaśaravaparibhogena paribhoktavyāni/
[170.022]. api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam/
[170.022]. yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā/
[170.023]. antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā/
[170.024]. tasyāṃ śulkaśālikaḥ kālagataḥ/
[170.024]. sa vyālayakṣeṣūpapannaḥ/
[170.024]. tena putrāṇāṃ svapnadarśanaṃ dattam--yaḥ kaścit paṇyamaśulkayitvā gamiṣyati, ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti (yiṣyatīti?)/
[170.027]. taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam/
[170.028]. tatra ca ghaṇṭā baddhvā lambitā//
[170.030]. campāyāmanyatamo brāhmaṇaḥ/
[170.030]. tena sadṛśāt kulāt kalatramānītam/
[170.030]. brāhmaṇī saṃlakṣayati--ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti/
[170.031]. ahaṃ bhakṣayāmi/
[170.031]. na mama pratirūpam yadahamakarmikā tiṣṭheyamiti/
[170.032]. tayā vīthīṃ gatvā karpāsaḥ krītaḥ/
[170.032]. taṃ parikarmayitvā ślakṣṇam [171] sūtraṃ kartitam/

[171.001]. śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā/
[171.001]. tayā brāhmaṇa uktah--brāhmaṇa, asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam/
[171.002]. gṛhītvā vīthīṃ gaccha/
[171.002]. yadi kaścit yācati, kārṣāpaṇasahasreṇa dātavyā, no cedapattanaṃ ghoṣayitvā anyatra gantavyamiti/
[171.003]. sa tāṃ gṛhītvā vīthīṃ gataḥ/
[171.004]. na kaścit kārṣāpaṇasahasreṇa gṛhaṇāti/
[171.004]. so'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ saṃprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ/
[171.006]. śulkāśālikena sārthaḥ śulkitaḥ/
[171.006]. sa śulkaṃ dattvā saṃprasthitaḥ/
[171.006]. ghaṇṭā raṭitumārabdhā/
[171.007]. śailkikāḥ kathayanti--bhavantaḥ, yatheyaṃ ghaṇṭā raṇati, nūnaṃ sārtho na nipuṇaṃ śulkitaḥ/
[171.008]. bhūyaḥ śulkayāma iti/
[171.008]. tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ/
[171.008]. nāsti kiṃcidaśulkitam/
[171.009]. ghaṇṭā raṭatyeva/
[171.009]. tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ/
[171.009]. nāstyevakiṃcit/
[171.010]. sārthikā avadhyātumārabdhāh--kim yūyamasamān bhūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti? tairasau dvidhā kṛtvā muktaḥ/
[171.011]. yeṣāṃ madhye sa brāhmaṇo nāsti, te'tikrāntāḥ/
[171.012]. anyeṣāṃ gacchatāṃ ghaṇṭā tathaiva raṭitumārabdhā/
[171.012]. taiste punaḥ pratyavekṣitāḥ/
[171.013]. evaṃ tāvat dvidhākṛtāḥ, yāvat sa caiko brāhmaṇo'vasthita iti/
[171.013]. sa tairgṛhītaḥ/
[171.014]. sa kathayati--pratyavekṣata yadi mama kiṃcidastīti/
[171.014]. taiḥ sarvataḥ pratyavekṣya muktaḥ/
[171.014]. ghaṇṭā raṭatyeva/
[171.015]. tairasau brāhmaṇaḥ pratinivartyoktah--bho brāhmaṇa kathaya, naiva śulkaṃ dāpayāmaḥ/
[171.016]. kiṃ tu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti/
[171.016]. kathayati--satyaṃ na dāpayatha? na dāpayāmaḥ/
[171.017]. tena cchatradaṇḍādapanīya yamalī darśitā/
[171.017]. te paraṃ vismayamāpannāh--bhavantaḥ, īdṛśamapi devasya sānnidhyamiti/
[171.018]. taistat ekaṃ vastramuddhāṭya devaḥ prāvṛtaḥ/
[171.018]. brāhmaṇaḥ kathayati--yūyaṃ kathayatha śulkaṃ na dāpayāma iti/
[171.019]. idānīṃ sarvasvamapaharatha iti/
[171.019]. te kathayanti--brāhmaṇa, nāsmābhirgṛhītam/
[171.020]. api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ/
[171.020]. gṛhītvā gaccheti/
[171.021]. sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ/
[171.021]. anupūrveṇa rājagṛhamanuprāptaḥ/
[171.022]. sa vīthyāṃ prasāryāvasthitaḥ/
[171.022]. tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate/
[171.023]. sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ/
[171.023]. jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati/
[171.024]. tena śrutam/
[171.024]. sa taiḥ śabditaḥ/
[171.025]. jyotiṣkeṇoktah--bho brāhmaṇa, kimarthaṃ tvam apattanaṃ ghoṣayasi? gṛhapate, asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam/
[171.026]. na ca kaścidyācata iti/
[171.027]. sa kathayati--ānaya, paśyāmaḥ/
[171.027]. tenopadarśitā/
[171.027]. jyotiṣkaḥ kathayati--astyetadeva/
[171.028]. kiṃ tu atraikaṃ vastraṃ paribhuktakam/
[171.028]. ekamaparibhuktakam/
[171.028]. yadaparibhuktam, asya pañcakārṣāpaṇaśatāni mūlyam/
[171.029]. yattu paribhuktakam, asyārdhatṛtīyāni/
[171.029]. brāhmaṇaḥ kathayati--kimetadevaṃ bhaviṣyati? jyotiṣkaḥ kathayati--brāhmaṇa, tava pratyakṣīkaromi/
[171.030]. paśyeti/
[171.030]. tenāsau aparibhukta uparivihāyasā kṣiptaḥ/
[171.031]. vitānaṃ kṛtvā avasthitaḥ/
[171.031]. paribhuktaḥ kṣiptaḥ/
[171.031]. kṣiptamātraka eva patitaḥ/
[171.032]. brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ/
[171.032]. kathayati--gṛhapate, maharddhikastvam [172] mahānubhāva iti/

[172.001]. jyotiṣkaḥ kathayati--brāhmaṇa, punaḥ paśyainam yo'sau aparibhuktaka iti, sa kaṇṭakavāṭasyopariṣṭāt kṣipto'sajjamāno gataḥ/
[172.002]. so'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ/
[172.002]. sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati--gṛhapate, maharddhikastvaṃ ṃhānubhāvaḥ/
[172.003]. yat tavābhipretaṃ tatprayaccheti/
[172.004]. sa kathayati--brāhmaṇa, atithistvam/
[172.004]. tavaiva pūjā kṛtā bhavati/
[172.004]. sahasrameva paryacchāmīti/
[172.005]. tena tasya kārṣāpaṇasahasraṃ dattam/
[172.005]. brāhmaṇastamādāya prakrāntaḥ/
[172.005]. jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya dattaḥ, aparibhuktakastu snānaśāṭakaḥ kṛtaḥ/
[172.006]. yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati/
[172.007]. jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ/
[172.009]. rājā kathayati--bhavantaḥ, rājārhamidaṃ vastram/
[172.009]. kuta etaditi?/
[172.009]. te kathayanti--deva, śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam/
[172.010]. devasyāpi vastravarṣaḥ patitumārabdham/
[172.011]. nacirāddhiraṇyavarṣaḥ patiṣyatīti/
[172.011]. rājā kathayati--bhavantaḥ, jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti/
[172.012]. idaṃ ca divyaṃ vastramākāśāt patitam/
[172.013]. sthāpayata/
[172.013]. tasyaivāgatasya dāsyāmīti/
[172.013]. te caivamālāpaṃ kurvanti, jyotiṣkaścāgataḥ/
[172.014]. rājā kathayati--kumāra, tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti/
[172.014]. mama cedaṃ divyaṃ vastramākāśāt patitam/
[172.015]. gṛhāṇeti/
[172.015]. tena hastaḥ prasāritaḥ/
[172.015]. deva ānaya, paśyāmīti/
[172.016]. sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam/
[172.016]. sa vismṛtya kathayati--deva, madīyo'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti/
[172.017]. kumāra, tava divyamānuṣyakī śrīḥ prādurbhūtā? deva, prādurbhūtā/
[172.018]. kumāra, yadyevam, kimarthaṃ na nimantrayasi? deva, nimantrito bhava/
[172.019]. gaccha, bhaktaṃ sajjīkuru/
[172.019]. deva, yasya divyamānuṣī śrīḥ prādurbhūtā, kiṃ tena sajjīkartavyam? nanu sajjīkṛtameva, gaccheti/
[172.020]. sa jyotiṣkasya gṛhaṃ gataḥ/
[172.020]. rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati/
[172.021]. deva, kimarthamindriyāṇyutkṣipasi/
[172.021]. sa kathayati--kumāra, vadhūjano'yamiti kṛtvā/
[172.022]. deva nāyaṃ vadhūjanaḥ, bāhyo'yaṃ parijanaḥ/
[172.022]. sa paraṃ vismayamāpannaḥ/
[172.022]. punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ/
[172.023]. tathaiva pṛcchati/
[172.023]. rājā api tathaiva kathayati/
[172.023]. jyotiṣkaḥ kathayati--deva, ayamapi na vadhūjanaḥ, kiṃ tu madhyo'yaṃ janaḥ/
[172.024]. sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ/
[172.024]. tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā/
[172.025]. tasyāṃ matsyā udakapūrṇāyāmiva yantrayogoparibhramanto dṛśyante/
[172.026]. rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ/
[172.026]. jyotiṣkaḥ kathayati--deva kasyārthe upānahau apanayasīti? sa kathayati--kumāra, pānīyamuttarttavyamiti/
[172.027]. jyotiṣkaḥ kathayati--deva nedaṃ pānīyam, maṇibhūmireṣā/
[172.028]. sa kathayati--kumāra, ime matsyā upari bhramantaḥ paśyanti/
[172.029]. deva yantrayogenaite paribhramanti/
[172.029]. sa na śraddhatte/
[172.029]. tenāṅgulimudrā kṣiptā/
[172.029]. raṇaraṇāśabdena bhūmau patitā/
[172.030]. tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ/
[172.030]. vadhūjanaḥ pādābhivandana upasaṃkrāntaḥ/
[172.031]. tāsāmaśrupāto jātaḥ/
[172.031]. rājā kathayati--kumāra, kasmādayaṃ vadhūjano roditi? deva nāyaṃ roditi, kiṃ tu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni, tena [173] āsāmaśrupato jāta iti/

[173.001]. rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāṃti/
[173.002]. rājakṛtyāni rājakariṇīyāni parihātumārabdhāni/
[173.002]. amātyairajātaśatruḥ kumāro'bhibhūtah--kumāra, devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ/
[173.003]. gaccha, nivedayeti/
[173.003]. tena gatvā uktah--deva, kimatra praviśyāvasthitah? amātyāḥ kathayanti--rājakṛtyāni rājakaraṇīyāni parihīyanta iti/
[173.005]. sa kathayati--kumāra, na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum? kiṃ devo jānīte--mamaiko divasaḥ praviṣṭasaya? adya devasya saptamo divaso vartate/
[173.006]. rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati--kumāra satyam? deva satyam/
[173.007]. saptam eva divaso vartate/
[173.007]. kumāra, kathaṃ rātrijñāyate divaso ? deva, puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt/
[173.009]. santi tāni puṣpāṇi yāni rātrau vikasanti, divā mlāyanti? santi yāni divā vikasanti rātrau mlāyanti? santi te maṇayo ye rātrau jvālanti, na divā? santi ye divā jvalanti, na rātrau? santi te śakunayo ye rātrau kūjanti, na divā? santi ye divā kūjñati, na rātrau? rājā vismayamāpannaḥ kathayati--kumāra, avitathavādī bhagavān/
[173.013]. yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ/
[173.014]. ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ/
[173.014]. ten yata eva gṛhītastatraiva gatvāvasthitaḥ/
[173.015]. ajātaśatruḥ kathayati--dāraka, ānaya taṃ maṇiṃ paśyāmīti/
[173.015]. sa muṣṭhiṃ vighāṭya kathayati--kumāra, na jāne kutra gata iti/
[173.016]. sa taṃ tāḍayitumārabdhaḥ/
[173.016]. jyotiṣkaḥ kathayati--kumāra, kimarthamenaṃ tāḍayasi? ghapate, ahaṃ cauraḥ, eṣa mahācauraḥ/
[173.017]. mayā tvadīyo maṇirapahṛtaḥ, so'pyanenāpahṛta iti/
[173.018]. sa kathayati--kumāra, na tvayā apahṛto nāpyanena, api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ/
[173.019]. api tu kumāra, svakaṃ te gṛham/
[173.020]. yāvadbhirmaṇibhiranyena prayojanaṃ tāvadgṛhāṇa yathāsukhamiti/
[173.020]. sa pratibhinnakaḥ saṃlakṣayate--yadā pituratyayādrājā bhaviṣyāmi, tadā grahīṣyāmīti/
[173.021]. yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayameva ca paṭṭaṃ baddhvā pratitiṣṭhitaḥ, tadā tena jyotiṣko'bhihitah--gṛhapate, tvaṃ mama bhrātā bhavasi/
[173.023]. gṛhaṃ bhājayāma iti/
[173.024]. sa saṃlakṣayati--yena pitā dhārmiko dharmarājaḥ praghātitaḥ, sa māṃ marṣayatīti kuta etat? nūnamayaṃ madgṛhamāgacchatu, kāmaṃ prayacchāmīti viditvā kathayati--deva, vibhaktameva, kimatra vibhaktavyam? madīyaṃ gṛhamāgaccha, ahaṃ tvadīyaṃ gṛhamāgacchāmīti/
[173.026]. ajātaśatruḥ kathayati--śobhanam/
[173.027]. evaṃ kuru/
[173.027]. sa tasya gṛhaṃ gataḥ/
[173.027]. jyotiṣko'pyajātaśatrorgṛhaṃ gataḥ/
[173.028]. śrīstasmādgṛhādantarhitā, yatra jyotiṣkastatraiva gatā/
[173.028]. evam yāvat saptavārānantarhitā prādurbhūtā ca/
[173.029]. ajātaśatruḥ saṃlakṣayate--evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum/
[173.030]. anyadupāyaṃ karomi/
[173.030]. tena dhūrtapuruṣāḥ prayuktāh--gacchata, jyotiṣkasya gṛhānmaṇīnapaharateti/
[173.031]. te hi śīṭākarkaṭakaprayogenābhiroḍhumārabdhāḥ/
[173.031]. te'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ/
[173.032]. tayā dhūrtadhūrtakā iti nādo muktaḥ/
[173.032]. jyotiṣkeṇa śrutam/
[173.032]. tenāśayato vāgniścāritā--tiṣṭhantu [174] dhūrtakā iti/

[174.001]. teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā/
[174.002]. mahājanakāyena dṛṣṭāḥ/
[174.002]. te kathayanti--bhavantaḥ, anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ//
[174.003]. idānīṃ gṛhāṇyapi moṣayati/
[174.003]. tatkiṃ na me moṣiṣyata iti? purakṣobho jātaḥ/
[174.004]. ajātaśatruṇā jyotiṣkasay dūto'nupreṣitah--muñcata mamāyaṃ khalīkāra saṃlakṣayate--yena nāma pitā jīvitād vyaparopitaḥ, sa māṃ na praghātayitṣyatīti kuta etat? sarvathā ahaṃ bhagavatā vyākṛtah--mama śāsane pravrajya sarvakleśaprahāṇādarthattvaṃ sākṣātkariṣyatīti/
[174.008]. gacchāmi, pravrajāmīti/
[174.008]. tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam/
[174.008]. adhanāḥ sadhanā vyavasthāpitāḥ/
[174.009]. atha jyotiṣko gṛhapatiḥ suhṛtsambandhibāndhavānavalokya yena bhagavāṃstenopasaṃkrāntaḥ/
[174.010]. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[174.010]. ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocat--labheyāhāṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
[174.012]. careyamahaṃ bhagavato'ntike brahmacaryamiti/
[174.012]. sa bhagavatā ehibhikṣukayā ābhāṣitah--ehi bhikṣo, cara brahmacaryamiti/
[174.013]. bhagavato vācāvasānameva muṇḍaḥ saṃvṛttaḥ/
[174.014]. saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasampannasya bhikṣurīryāpathenāvasthitaḥ/
[174.016]. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/
[174.018]. sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena//14//
[174.020]. tasya bhagavatā avavādo dattaḥ/
[174.020]. tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatyasarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[174.023]. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
[174.024]. sendropeṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ//
[174.025]. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ, divyamānuṣī śrīḥ prādurbhūtā, bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti? bhagavānāha--jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
[174.028]. jyotiṣkeṇa karmāṇi kṛtānyupacitāni/
[174.029]. ko'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ kārmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/

[175.001]. [175] na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
[175.002]. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//15//
[175.003]. bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
[175.005]. dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve/
[175.006]. tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam/
[175.008]. dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati/
[175.009]. tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
[175.010]. sa saṃlakṣayate--bahuśo mayā vipaśyī samyaksambuddho'ntargṛhe upanimantraya bhojitaḥ/
[175.011]. na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ/
[175.012]. yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam/
[175.012]. iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ/
[175.013]. upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[175.014]. ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyakasmbuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[175.015]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[175.016]. athānaṅgaṇo gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidavocat--adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti/
[175.019]. adhivāsayati vipaśyī samyaksambuddho'naṅgaṇasya gṛhapatestūṣṇīmbhāvena/
[175.019]. athānaṅgaṇo gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ/
[175.021]. aśrauṣīdbandhumān rājā--vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti/
[175.023]. śrutvā ca punarasyaitadabhavat--bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ/
[175.023]. na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ/
[175.024]. yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam/
[175.025]. iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ/
[175.025]. upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
[175.026]. ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[175.027]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
[175.028]. atha bandhumān rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena/
[175.031]. upanimantrito'smi mahārāja tvatprathamato'naṅgaṇena gṛhapatinā/
[175.031]. adhivāsayatu bhagavān, ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati/
[175.032]. sacet te mahārāja anaṅgaṇo [176] gṛhapatiranujānīte, evaṃ te'hamadhivāsayāmi/

[176.001]. atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ nirveśanaṃ tenopasaṃkrāntaḥ/
[176.003]. bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocat--yatkhalu gṛhapate jānīyāt--ahaṃ tvatprathamato vipaśyinaṃ samyakasmbuddhaṃ bhojayāmi, tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti/
[176.005]. sa kathayati--deva, mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ/
[176.006]. ahameva bhojayāmi/
[176.006]. rājā kathayati--gṛhapate, yadyapyevam, tathāpi tvaṃ mama viṣayanivāsī/
[176.007]. nārhāmyahaṃ tvatprathamato bhojayitum? deva, yadyapyahaṃ tava viṣayanivāsī, tathāpi yena pūrvanimantritaḥ sa eva bhojayati/
[176.008]. nātra devasya nirbandho yuktaḥ/
[176.008]. na te gṛhapate kāmakāraṃ dadāmi/
[176.009]. api tu yo bhaktottarikayā jeṣyati, so'vaśiṣṭaṃ kālaṃ bhojayiṣyati/
[176.010]. tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt/
[176.010]. tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate/
[176.012]. atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
[176.014]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[176.015]. athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
[176.016]. anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
[176.018]. atha vipaśyī samyaksambuddho'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
[176.020]. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ/
[176.020]. evaṃ bandhumatā rājñā bhojitaḥ/
[176.021]. eṣa eva grantho vistareṇa kartavyaḥ/
[176.021]. ma kvacidbhakrottarikayā parājayati/
[176.022]. tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
[176.022]. amātyāḥ kathayanti--deva, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti? sa kathayati--bhavantaḥ, kathamahaṃ na cintāparastiṣṭhāmi yo'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum? te kathayanti, deva, tasya gṛhapateḥ kāṣṭhaṃ nāsti/
[176.025]. kāṣṭhavikrayo vidhāryatāmīti/
[176.026]. rājñā ghaṇṭāvaghoṣaṇaṃ kāritam/
[176.026]. bhavantaḥ, na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam/
[176.027]. yo vikrīṇīte, tena madviṣaye na vastavyamiti/
[176.027]. anaṅgaṇo gṛhapatirgandhakāṣṭhairbhaktaṃ sādhayitumārabdhaḥ/
[176.028]. sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum/
[176.028]. surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā/
[176.029]. bandhumān rājā pṛcchati--bhavantaḥ, kuta eṣa manojñagandha iti? tairvistareṇa samākhyātam/
[176.030]. sa kathayati--ahamapyevaṃ karomi/
[176.030]. kiṃ mama vibhavo nāstīti? amātyāḥ kathayanti--deva, kasyārthe evaṃ kriyate? ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati/
[176.032]. devasyaiva sarvaṃ santasvāpateyaṃ bhaviṣyati/
[176.032]. kāṣṭhavikrayo'nujñāsyatāmiti[177] /

[177.001]. tena kāṣṭhavikrayo'nujñātaḥ/
[177.001]. anaṅgaṇena gṛhapatinā śrutam--rājñā kāṣṭhavikrayo'nujñāta iti/
[177.002]. tena cittaṃ pradūṣya kharā vāg niścārita--tāvanme bhaktakāṣṭhamasti, yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti/
[177.003]. rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
[177.004]. amātyāḥ kathayanti--deva, kimarthaṃ kare kapolaṃ dattvā cintāparistiṣṭhasīti? tena vistareṇa samākhyātam/
[177.005]. te kathayanti--deva, alaṃ viṣādena/
[177.005]. vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti/
[177.006]. tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibanddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā/

[177.008]. tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ/
[177.009]. tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā/
[177.010]. mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśasrailokyaguroranurūpa āhāra upasamanvāhṛtaḥ/
[177.011]. tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ/
[177.012]. tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati--samaye bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
[177.014]. atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ/
[177.016]. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
[177.017]. bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṣṭā hastināhā bhikṣūṇām/
[177.018]. bandhumato rājño'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām/
[177.020]. anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣitah--gaccha bhoḥ puruṣa, paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti/
[177.021]. sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ/
[177.022]. evaṃ dvitīyaḥ, tṛtīyaḥ preṣitaḥ/
[177.023]. so'pi tatraiva gatvā avasthitaḥ/
[177.023]. tato'naṅgaṇo gṛhapatiḥ svayameva gataḥ/
[177.023]. so'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati--śakyamanyat saṃpādayitum/
[177.024]. kiṃ tu hastināmantaḥpurasya ca kuto mama vibhavah? iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate--bhoḥ puruṣa, yadi kaścidyācanaka āgacchati, sa yat prārthayate taddātavyam, no tu praveśaḥ/
[177.026]. ityuktvā śokāgāraṃ praviśya avasthitaḥ/
[177.027]. śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate/
[177.027]. sa saṃlakṣayati--ye kecilloke dakṣiṇīyāḥ, vipaśyī samyaksambuddhasteṣāmagraḥ, dānapatīnāmapyanaṅgaṇo gṛhapatiḥ/
[177.029]. sāhāyyamasya kalpayitavyam/
[177.029]. iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
[177.030]. upasaṃkramya dauvārikaṃ puruṣamāmantrayate--gaccha bhoḥ puruṣa, anaṅgaṇasya gṛhapateḥ kathaya--kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti/
[177.031]. sa kathayati--brāhmaṇa, gṛhapatinā ahaṃ sthāpitah--yaḥ kaścid yācanaka āgacchati, sa yat prāthayate[178] , taddātavyaṃ na tu praveśa iti/

[178.001]. yena te prayojanaṃ tadgṛhītvā gaccha/
[178.001]. kiṃ te gṛhapatinā dṛṣṭeneti? sa kathayati--bhoḥ puruṣa, na mama kenacit prayojanam/
[178.002]. ahaṃ gṛhapatimeva draṣṭukāmaḥ/
[178.003]. gaccheti/
[178.003]. tenānaṅgaṇasya gṛhapatergatvā niveditam--ārya, kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti/
[178.004]. sa kathayati--gaccha bhoḥ puruṣa, yena taysa prayojanaṃ tat prayaccha--kiṃ tenātra praviṣṭeneti? sa kathayati--ārya, ukto mayā evaṃ kathayati--nāhaṃ kiṃcit prārthayāmi, api tu gṛhapatimeva draṣṭukāma iti/
[178.006]. sa kathayati--bhoḥ puruṣa yadyevam, praveśaya/
[178.006]. sa tena praveśitaḥ/
[178.007]. brāhmaṇaḥ kathayati--kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti? sa gṛhapatirgāthāṃ bhāṣate--
[178.009]. na tasya kathayecchokam yaḥ śokānna pramocayet/
[178.010]. tasmai tu kathayecchokam yaḥ śokātsampramocayet//16//iti/
[178.011]. śakraḥ kathayati--gṛhapate, kastava śokah? kathaya, ahaṃ te śokātpramocayāmīti/
[178.011]. tena vistareṇa samākhyātam/
[178.012]. atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpy svarūpeṇa sthitvā kathayati--gṛhapate, viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ/
[178.013]. atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate--gaccha, viśvakarman, anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya/
[178.015]. paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ/
[178.016]. prativiśiṣṭatarā nagaraśobhā nirmitā, divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ/
[178.017]. airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām/
[178.018]. śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā apsaraso bhikṣūn/
[178.019]. bandhumatā rājñā avacarakaḥ puruṣaḥ preṣitah--gaccha bhoḥ puruṣa, kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti? sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ/
[178.021]. tenāmātyaḥ preṣitaḥ/
[178.022]. so'pi tatraivāvasthitaḥ/
[178.022]. kumāraḥ preṣitaḥ/
[178.022]. so'pi tatraivāsthitaḥ/
[178.022]. tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ/
[178.023]. vipaśyī samyaksambuddhaḥ kathayati--gṛhapate, bandhumān rājā dṛṣṭasatyaḥ/
[178.024]. tasyāntike tvayā kharavākkarma niścāritam/
[178.024]. sa eva dvāre tiṣṭhati/
[178.025]. gaccha kṣamayeti/
[178.025]. tenāsau nirgatya kṣamita uktaśca--mahārāja, praviśa svahastena pariveṣaṇaṃ kuru/
[178.026]. sa praviṣṭaḥ/
[178.026]. paśyati divyā vibhūtim/
[178.026]. dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati--gṛhapate, tvamevaiko'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayaṃtī/
[178.027]. athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā, anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, divyamānuṣīṃ śriyaṃ pratyanubhaveyam, evaṃvidhānāṃ dharmāṇāṃ lābhī syām, evaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti//

[179.001]. [179] kiṃ manyadhve bhikṣavo yo'sau anaṅgaṇo nāma gṛhapatiḥ, eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena/
[179.002]. yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāgniścāritā, tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ/
[179.003]. yāvadetarhi api citāmāropya dhmāpitaḥ/
[179.004]. yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ/
[179.005]. divyamānuṣī śrīḥ prādurbhūtā/
[179.005]. mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
[179.006]. ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ/
[179.007]. iti hi bhikṣavah ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
[179.009]. tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
[179.010]. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
[179.011]. idamavocadbhagavān/
[179.011]. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//

[179.012]. iti divyāvadāne jyotiṣkāvadānamūnaviṃśatimam//

Like what you read? Consider supporting this website: