Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 92 - Sthavira

sthavira iti 92|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā na prasūyate| yāvadbhūyastayaiva sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| sa prathamagarbho yathāvasthita eva māturudare|| yāvattasyāḥ kramaśo daśa putrā jātāḥ| sa prathamagarbho māturudarastha eva|| yāvadasau gṛhapatipatnī glānyapatitā| upasthīyate mūlagaṇḍapattrapuṣpaphalabhaiṣajyena na cāsau vyādhirupaśamaṃ gacchati| yadā cāsyā maraṇāttikī vedanā prādurbhūtā nacireṇa kālaṃ kariṣyatīti tadā tayā svāmī uktaḥ| yatkhalvāryaputra jānīyā mamātra prathamagarbho 'vatiṣṭhate| yadāhaṃ mṛtā bhavāmi tadā dakṣiṇapārśvaṃ śastreṇa ghātayitvā tataḥ prathamasthitaṃ dārakamuddharethā ityuktvā|

sarve kṣayāttā nicayāḥ patanāttāḥ samucchrayāḥ|
saṃyogā viprayogān maraṇāttaṃ hi jīvitam||

ityuktvā kāladharmeṇa saṃyuktā||

tasyāḥ kālagatāyā nīlapītalohitāvadātairvastraiḥ śivikāmalaṅkṛtya śītavanaṃ śmaśānaṃ nītvā jīviko vaidyarāja āhūtaḥ| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ| evamamukastriyā iyatti varṣāṇi garbha sthitastasyāścānye daśa putrā jātā na cāsau prathamataramavasthito garbho nirgataḥ| adya jīviko vaidyarājaḥ śastreṇa mṛtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṣyatīti| taṃ śabdaṃ śrutvā kutūhalādbahūni prāṇiśatasahasrāṇi śītavanaśmaśāne saṃnipatitāni pūraṇaprabhṛtayaśca ṣaṭ chāstṛpratijñāḥ|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda bhikṣūṇāṃ kathaya bhagavān śmaśānacārikāṃ gattukāmo yo 'dbhutāni draṣṭukāmaḥ sa āgacchatviti|| yāvadbhagavānājñātakauṇḍinyabāṣpamahānāmānirudvaśāriputramaudgalyāyanakāśyapānandarevataprabhṛtibhirmahāśrāvakaiḥ parivṛtaḥ śītavanaśmaśānaṃ gato janakāyena ca bhagavattaṃ dṛṣṭvā vivaraṃ kṛtam|| tatra jīvikena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ| tataḥ svayameva nirgato balipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo 'lpasthāmo nirgatamātraśca taṃ janakāyamavalokya vācaṃ niścārayati sma| bhavatto guruṣu garusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṃ vācaṃ niścārayata haivaṃvidhāmavasthāmanubhaviṣyatha| yadahamāmāśayapakkāśayormadhye ṣaṣṭi varṣāṇyuṣitaḥ| ityuktvā tūṣṇīmavasthitaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| tṛpyata bhikṣavaḥ sarvabhavopapattibhyastṛpyata sarvabhavopapattyupakaraṇebhyo yatra nāma caramabhavikasya sattvasyeyamavasthā|| tatra bhagavāṃstaṃ dārakamāmantrayate| sthavirako 'si dāraka|| sthavirako 'haṃ bhagavan|| sthavirako 'si dāraka|| || sthaviraka iti saṃjñā jātā|| tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā saṃvignairbahubhiḥ sattvaśatairmahānviśeṣo 'dhigataḥ||

sa ca daśa varṣāṇi gṛhāgāramadhyāsya saptativarṣo bhagavacchāsane pravrajitaḥ| gṛdhrakūṭe parvate pañcaviṃśatyā bhikṣubhiḥ sārdhaṃ varṣā upagataḥ| tatra saṅghasthavireṇa kriyākāraṃ kārito na kenacitpṛthagjanena pracārayitavyamiti|| trayāṇāṃ māsānāmatyayāccaturviṃśatyā bhikṣubhirarhattvaṃ prāptaṃ sthavira ekaḥ pṛthagjana eva| tataḥ saṅghasthavireṇa pracāraṇāyāṃ vartamānāyāṃ subahu paribhāṣya gaṇamadhyānniṣkāsitaḥ| sa śastramādāya kuṭiṃ praviśya rudanbahuvidhaṃ paridevate| āha ca|

ādīptaṃ kānanaṃ sarvaṃ parvatā pi palīkṛtā|
athedaṃ pāpakaṃ cittamadyāpi na vimucyate||
śāttā girinadīśabdāḥ parīttasalilodakāḥ|
athedaṃ pāpakaṃ cittamadyāpi na vimucyate||
ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ|
athedaṃ pāpakaṃ cittamadyāpi na vimucyate||
pāṇḍupattraṃ vanaṃ hyetacchīrṇapattro vanaspatiḥ|
athedaṃ pāpakaṃ cittamadyāpi na vimucyate||
śastramārādhayiṣyāmi ko nvartho jīvitena me|
kathaṃ pṛthagjano bhūtvā śāstāramupasaṃkrama iti||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

yāvadbhagavatā samanvāhṛtya ṛdyā copasaṃkramya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā āyuṣmatā sthavirakeṇa idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

tata sthaviro 'rhattvaprāptaḥ samanvāhartuṃ pravṛttaḥ| mamāpi kaścidvineya iti| paśyati pañcamātrāṇi vaṇikchatāni kālikāvātavitrāsitāni apāyādyasanābhimukhāni| mayā tasmādbhayātparitrātavyānīti tena mama vineyā bhaviṣyattīti| tataḥ sthavirakeṇa ṛdyā gatvā tasmādbhayātparitrātāḥ|| tataḥ prasādajātāḥ sarva eva pravrajitā manasikāraścaiṣa dattaḥ| taiḥ sarvaireva yujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ teṣāṃ ca guṇeṣu na kaścitpratyakṣaḥ| ṣaḍvargikā avadhyāyituṃ pravṛttāḥ| mahallena bhūtvā pañca sārdhaṃvihāriṇāṃ śatāni upasthāpitāni| ete 'pyevameva vinītā bhaviṣyattīti||

tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛtta āyuṣmattaṃ sthavirakanāmānamudbhāvayitukāmo yenāyuṣmānsthaviranāmā tenopasaṃkrāttaḥ| upasaṃkramyāyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikātte niṣaṇaḥ| ekātte niṣaṇa āyuṣmānānandaḥ sthaviraṃ sthavirakanāmānamidamavocat| pṛcchema vayamāyuṣmattaṃ sthaviraṃ sthavirakanāmānaṃ kañcideva pradeśaṃ sacedavakāśaṃ kuryāḥ praśnasya vyākaraṇāya|| āyuṣmannānanda śrutvā te vedayiṣye|| araṇyagatenāyuṣmansthavira bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmābhīkṣṇaṃ manasikartavyāḥ||āhaaraṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatha sthavira āsevito bhāvito bahulīkṛtaḥ kamarthaṃ pratyanubhaviṣyati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra sthavira katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhātuśca nirodhadhātuḥ|| kasya nu sthavira prahāṇātprahāṇadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṃskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate||

athāyuṣmānānanda sthavirasya sthavirakanāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrāttaḥ| upasaṃkramya pañca bhikṣuśatānīdamavocat| araṇyagatenāyuṣmatto bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ|| araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatha āyuṣmatta āsevito bahulīkṛtaḥ kamarthaṃ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra āyuṣmattaḥ katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhāturyaśca virāgadhāturyaśca nirodhadhātuḥ|| kasya nvāyuṣmattaḥ prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṃskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate|

āyuṣmānānandaḥ pañcānāṃ bhikṣuśatānāṃ bhāṣitamabhinandyānumodya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| araṇyagatena bhadatta bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṃ manasikartavyāḥ|| araṇyagatenānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmābhīkṣṇaṃ manasikartavyau śamathaśca vipaśyanā ca|| śamatho bhadatta āsevito bhāvito bahulīkṛtaḥ kamarthaṃ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṃ pratyanubhavati|| śamatha ānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate|| tatra bhadatta katame dhātavaḥ|| yaścānanda prahāṇadhāturyaśca nirodhadhātuḥ|| kasya nu bhadatta prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| bhagavānāha| sarvasaṃskārāṇāmānanda prahāṇātprahāṇadhāturityucyate sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate|| āścaryaṃ bhadatta yāvacchāstuḥ śrāvakāṇāṃ cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ syandate sameti yadutāgrapadaiḥ| tatkasya hetoḥ| ihāhaṃ bhadatta yena sthaviraḥ sthavirakanāmā bhikṣustenopasaṃkrātta upasaṃkramya sthaviraṃ sthavirakanāmānaṃ bhikṣumetamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭavāṃstena mama eṣa evārtha ebhiḥ padairerbhivyañjanaiḥ praśnaṃ pṛṣṭena vyākṛtastadyathaitarhi bhagavatā| so 'hamāyuṣmataḥ sthavirasya sthaviranāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṃkrātta upasaṃkramya pañca bhikṣuśatātamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭavāṃstairapi mama eṣa evārtha ebhiḥ padairebhirvyañjanaiḥ praśraṃ pṛṣṭairvyākṛtastadyathaitarhi bhagavatā| tadidaṃ bhadatta āścaryaṃ yāvacchāstuḥ śrāvakāṇāṃ cārthenārthaḥ padena padaṃ vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadaiḥ||

kaṃ punastvamānanda sthavirakaṃ bhikṣuṃ saṃjānīyāḥ|| sthavirako bhadatta bhikṣurarhankṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ| tānyapi bhikṣuśatāni sarvāṇyarhatti kṣīṇāsravāṇi kṛtakṛtyāni kṛtakaraṇīyānyapahṛtabhārāṇyanuprāptasvakārthāni parikṣīṇabhavasaṃyojanāni samyagājñāsuvimuktacittāni||

yadā bhagavatā āyuṣmadānandena sthavirakaste ca bhikṣava udbhāvitāḥ prakāśitāśca tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta sthavirakeṇa karmāṇi kṛtānyupacitāni yena ṣaṣṭi varṣāṇi mātuḥ kukṣāvuṣitaḥ kāni karmāṇi kṛtāni yena dhandhaḥ saṃvṛttaḥ paramadhandhaḥ pravrajya cārhattvaṃ sākṣātkṛtam|| bhagavānāha| sthavirakeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| sthavirakeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyataraḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvattatra deśe parva pratyupasthitam|| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| dvirapi taruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṃ vākkarma niścāritam|| * * * * * * * * * * * *||

* * * * tasya karmaṇo vipākena ṣaṣṭi varṣasahasrāṇi mātuḥ kukṣāvuṣitaḥ| yadabhūddharmamātsaryaṃ tena duḥprajñaḥ kṛcchreṇendriyāṇi paripācitāni| yadanena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti sthavirakasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yastasyaivārhattvaṃ prāptasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: