Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 91 - Subhūti

daśamo vargaḥ||

subhūtiriti 91|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatānuttarāṃ samyaksaṃbodhimabhisaṃbudhya śrāvakā niyuktāsteṣu teṣu janapadeṣu vineyajanānugrahārthaṃ tadā ye 'dhyāyinaste sumerupariṣaṇḍāyāṃ dhyānaparā sthitāḥ|| yāvatsuparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ| sa taṃ sumerupariṣaṇḍāyāmāropya bhakṣayitumārabdhaḥ| tato nāgapotalako jīvitādyaparopyamāṇo mahāśrāvakāṇāmattike cittamabhiprasādya kālagataḥ||

sa kālaṃ kṛtvā śrāvastyāṃ bhūtirnāma brāhmaṇastasyāgramahiṣyāḥ kukṣāvupapannaḥ| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā bhūtistasmādbhavatu dārakasya subhūtiriti nāmeti|| subhūtirdāraka unnīto vardhito mahānsaṃvṛttaḥ|| sa pūrveṇa hetubalādhānenātīvaroṣaṇaḥ krodhaparyavasthānabahulo mātāpitṛbhyāmātharvaṇādvinivartya ṛṣiṣu pravrājitaḥ| sa ca tatra dhyānaparaḥ saṃyato 'nyataradvanaṣaṇḍamupaniśritya viharati| tatra ca vanaṣaṇḍe devatā prativasati dṛṣṭasatyā| tasyāḥ kāruṇyamutpannam| ayaṃ kulaputraḥ krodhaparyavasthānabahalo viśeṣaṃ nādhigacchati yannvahamenaṃ bhagavaddarśane niyojayeyamiti|| tatastayā devatayā subhūteḥ purastādbuddhasya varṇo bhāṣito dharmasya ca saṅghasya ca| tataḥ subhūterbhagavaddarśanahetorabhilāṣa utpannaḥ| tato devatayā ṛdvyānubhāvādbhagavatsakāśamupanītaḥ|| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya yo 'bhūtsattveṣvāghātaḥ sa prativigataḥ| tataḥ prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā subhūtinā kulaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṃ damayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

tatra āyuṣmānsubhūtiḥ samanvāhartuṃ pravṛttaḥ kuto 'haṃ cyutaḥ kutropapannaḥ kena karmaṇeti| paśyati pañca jātiśatāni nāgebhyaścyuto nāgeṣvevopapannaḥ| tasya buddhirutpannā| mayātīva evaṃvidho dveṣapratyayopasaṃbhāraḥ kṛto yenāhaṃ pañca janmaśatāni nāgeṣūpannastenaiva hetunā mahadyasanamanubhūtavān| idānīṃ punastathā kariṣyāmi yatpareṣāmattike dveṣopasaṃbhāro notpatsyate yena samanvāgataḥ kāyasya bhedādapāyaṃ durgatiṃ vinipātaṃ narakeṣūpapadyate|| so 'raṇyapratipadaṃ samādāya vartate| yadā saṅghe grāme deśe janapade bhikṣāhetorvihartukāmo bhavati tadā pūrvataraṃ gocaramavalokayati| māṃ kaścitkāraṇena dṛṣṭvā cittaṃ pradūṣayiṣyati attataḥ kuttapipīlakā apīti| sa tānīryāpathena praśritenābhiramayati| tena teṣāṃ sattvānāṃ cittaprasādo bhavati| evaṃvidhāṃ so 'rha 'pyapatrapāmanubhavatīti|| tata āyuṣmataḥ subhūterbuddhirutpannā| yannvahamidānīṃ mahājanānugrahārthaṃ kuryāmiti| tatastena ṛdyā pañca suparṇiśatāni nirmitāni dṛṣṭvā nāgā bhītāstrastāḥ saṃvignā itaścāmutaśca saṃbhrāttāḥ| tataḥ subhūtinā ṛddhibalena punaḥ paritrātāḥ| tatasteṣāṃ prasannacittānāṃ maitrī vyapadiṣṭā|| punarapi mahāttaṃ nāganūpamabhinirmāya pañca garuḍaśatānyabhidrutāni| teṣāmapi bhītānāṃ maitrī vyapadiṣṭā|| evaṃ tena nāgānāṃ garuḍānāṃ ca pañca kulaśatāni vinītāni||

tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmaraṇāvihāriṇāṃ yaduta subhūtiḥ kulaputraḥ||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇāmagro nirdiṣṭa iti|| bhagavānāha| subhūtinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| subhūtinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrāyaṃ pravrajito babhūva| tatrānena dānapradānāni daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ praṇidhānaṃ ca kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddha iti tasyāhaṃ śāsane pravrajyāraṇāvihāriṇāmagraḥ syāmiti||

kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ|| aprahīṇatvātkleśānāmudrāttatvādindriyāṇāmaparyattīkṛtatvātkarmapathānāṃ śaikṣāśaikṣabhikṣu<ṣu> cittaṃ pradūṣyāśīviṣavādena samudācaritāḥ| tena nāgeṣūpapannaḥ| yattena dānapradānāni dattāni brahmacaryavāsaḥ paripālitastenedānīmarhattvaṃ sākṣātkṛtamaraṇāvihāriṇāṃ cāgro nirdiṣṭaḥ| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: