Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 81 - Samudra

navamo vargaḥ|

samudra iti 81|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāhastena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato buddhirutpannā yāvadahaṃ yuvā tāvadvanasaṃcayaṃ karomi paścādvṛddhāvasthāyāṃ sukhaṃ paribhokṣye iti|| tatassārthavāhaḥ pañcavaṇikchataparivāro yānapātramādāya bhāryāsahāyo mahāsamudramavatīrṇaḥ|| yāvadasya prajāpatī āpannasattvā jātā| yāvattatraiva samudramadhye prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ yasmātsamudramadhye jātastasmātsamudra iti nāma|| yāvadasau sārthavāhaḥ svastikṣemābhyāṃ saṃsiddhayānapātro mahāsamudrātpratyāgataḥ||

yadā samudro dārako mahānsaṃvṛttastadā pitrā sārthavāhatve pratiṣṭhāpya pañcavaṇikchataparivāro mahāsamudraṃ saṃpreṣitaḥ| so 'nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudgatīramanuprāptaḥ|| sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā pañca pauruṣeyāngṛhītvā āhāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca ghaṇṭāvaghoṣaṇaṃ kṛtvā mahāsamudramavatīrṇaḥ|| tatasteṣāṃ samudramadhyagatānāṃ kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate| samudraśca sārthavāhastīrthikābhiprasannaḥ| so 'kālamṛtyubhayabhītaḥ ṣaṭ chāstṝnāyācituṃ pravṛttaḥ| tathāpi tadvahanaṃ vāyunā bhrāmyata eva| yāvadanye vaṇijo devatāsahasrāṇyāyācituṃ pravṛttā āhuśca|

śivavaruṇakuberā vāyuragnirmahendro
bhuvi ca tuvimagho viśvadevo maharṣi|
rvayāmaha maraṇārtā vaḥ prapannāḥ sma śīghraṃ
vyasanamidamupetaṃ trātumicchattu sārtham||

tatasteṣāmevamapi paridevamānānāṃ nāsti kaścitrātā|| yāvattatrānyatama upāsaka<ḥ sa>mānūḍhaḥ| sa uvāca| kiṃ vo bhavattaḥ ṣaṭ chāstāra anye ca devatāḥ kariṣyatti| buddhaṃ bhagavattaṃ pratyakṣadevataṃ bhāvena śaraṇaṃ prapadyadhvaṃ sa vastrātā bhaviṣyatīti| tataḥ samudrapramukhāṇi pañca vaṇikchatāni ekaraveṇa bhagavattaṃ śaraṇaṃ prapannāni||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaṃśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripavkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

yāvadbhagavatā jetavanāvasthitena sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaiste vaṇijaḥ samattādavabhāsitāḥ kalpasahasraparibhāvitāścāṃśava utsṛṣṭā yaiḥ prahlāditāḥ kālikāvātaśca pratyāgataḥ||

yāvatsamudraḥ svastikṣemābhyāṃ saṃsiddhayānapātraḥ pratyāgatastenaiva maraṇasaṃvegena dānapradānāni dattvā bandhujanaṃ samāśvāsya śramaṇabrāhmaṇakṛpaṇavanīpakānsaṃtarpya pañcavaṇikchataparivāro bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavatā imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe nirvāṇe pratiṣṭhāpitānīti|| bhagavānāha| kimatra bhikṣava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe ca nirvāṇe pratiṣṭhāpitāni| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ ime vaṇijaḥ paritrātāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyatamasminsamudratīre pañcābhijña ṛṣiḥ prativasati kaṣṭatapā mūlaphalāmbubhakto 'jinavalkalavāsī agnihotrakaḥ| sa ca kāruṇiko mahātmā dharmakāmaḥ prajāvatsalo vyasanagatānāṃ paritrātā|| yāvadvārāṇasyāṃ pañca vaṇikchatāni samudramavatartukāmāni| tānyanupūrveṇa cañcūryamāṇāni samudratīramanuprāptāni| tamṛṣiṃ dṛṣṭvā prasādajātāni pādayornipatya vijñāpayitumārabdhāni| yadyasmākaṃ bhagavansamudramadhyagatānāṃ kiñcidyasanamutpadyeta bhagavatā tāvadete paritrātavyā iti| tenādhivāsitamevaṃ bhavatviti|| tataste vaṇijo ratrānyādāya jambudvīpābhimukhāḥ saṃprasthitāḥ| yāvatkālikayā rākṣasyā saṃtrāsitumārabdhāḥ| tatastena ṛṣiṇā paritrātāḥ|| tataḥ saṃsidvayānapātrāḥ pratyāgatā ṛṣisamīpamupagamyocuḥ| bho maharṣe anena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayasa iti|| tenoktam| andhe loke 'nāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti|| tairuktam| yadā tvaṃ buddho bhavestadāsmānapi samanvāharethā iti|| ṛṣirāha| evamastviti||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣirāsīdahaṃ saḥ| ye te vaṇija ime te samudrapramukhāstadāpyete mayā paritrātāḥ| bhūyaḥ kāśyape bhagavati pravrajitā babhūvuḥ| tatraibhirindriyaparipākaḥ kṛtastenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ekāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: