Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 80 - Vinūpa

vinūpeti 80|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| tena khala samaye prasenajitkauśalo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati| yāvatsa rājā anyatamayā devyā sahakrīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā aṣṭādaśabhirdaurvarṇikairaṅgaiḥ samanvāgatā| tasyā jātau jātimahaṃ kṛtvā vinūpeti nāmadheyaṃ vyavasthāpyate|| yadā krameṇa mahatī saṃvṛttā yadā yasmai pradīyate sa tāṃ vinūpeti kṛtvā na pratigṛhṇāti||

yāvaddakṣiṇāpathādraṅgo nāma sārthavāho 'bhyāgato vistīrṇavibhavaḥ| tato rājñaḥ prasenajito buddhirutpannā| ayaṃ gaṅgasārthavāha etasyā doṣeṣvanabhijño yannvahamasmai dāsyāmīti|| tato rājñā rātrau saṃprāptāyāṃ bhagne cakṣuṣpathe gaṅgaṃ dūtenāhvāpya dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā|| gaṅgāya gaṅgarasthā gaṅgarastheti saṃjñā prādurbhūtā||

yāvadgaṅgena sārthavāhena dvitīye divase prabhātāyāṃ rajanyāṃ dārikā dṛṣṭā paramabībhatsā| yāṃ dṛṣṭvā rājāpekṣayā na śakrotyavamoktuṃ svagṛhe dhārayati||

yāvadgaṅgaḥ sārthavāhaḥ kasmiṃścitparvaṇyupasthite goṣṭhikānāṃ madhyaṃ gataḥ| goṣṭhikaiśca kriyākāraḥ kṛtaḥ saha bhāryayā amukamudyānaṃ yo na yāsyati sa goṣṭhikānāṃ pañca purāṇaśatāni daṇḍamanupradāsyatīti|| tato gaṅgaḥ svagṛhamāgatya śokāgāraṃ praviśya kare kapolaṃ kṛtvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| varamahaṃ daṇḍaṃ dadyāṃ na cāhametāmeteṣāṃ darśayeyaṃ sahadarśanāccāvagīto bhaviṣyāmīti|| atha gaṅgo dvāraṃ baddhvā pañca purāṇaśatāni daṇḍaṃ gṛhītvā goṣṭhikānāṃ madhyaṃ gataḥ|| tato dārikāyā mahaddaurmanasyamutpannam| kiṃ mamānenaivaṃvidhena jīvitena yatra me na ca svāmicittaṃ sukhitaṃ na cāhaṃ kimatra prāptakālamātmānaṃ ghātayiṣyāmīti|| tato rajjuṃ gṛhītvā avarakaṃ praviṣṭā udbandhanahetoḥ||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsṛṣṭā yayā tadgṛhaṃ sūryasahasreṇevāvabhāsitamṛdyā copasaṃkramya tadgalādudbandhanamavamucya dārikāṃ samāśvāsitavān|| ṣaṇāṃ sthānānāmāścaryādbhuto loke prādurbhāvaḥ| tathāgatasya tathāgatapraveditasya dharmavinayasya manuṣyatvasya āryāyatane pratyājātandriyairavikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāvaḥ|| tato bhagavatā tasyā dārikāyāstathāvidhā dharmadeśanā kṛtā yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| tato labdhaprasādayā bhagavānbhaktena pratipāditaḥ paṭena cācchāditaḥ| tato dārikāyā apagatā alakṣmīrlakṣmīḥ prādurbhūtā devakanyeva cīvarakamavabhāsamānā sthitā| bhagavānapi prakrāttaḥ||

tato goṣṭhikānāṃ buddhirutpannā| nūnamasya bhāryā paramadarśanīyā saṃvṛttā sa eṣa īrṣyāprakṛtirdaṇḍamutsahate dātuṃ na ca tāṃ darśayitumicchati yannu vayamenaṃ viruddhairmadyaiḥ pāyayitvā tāḍamādāya gṛhamasya gatvā bhāryāṃ paśyemeti|| tatastaistaṃ ghanaghanena viruddhamadyena pānena kṣīvaṃ kṛtvā tāḍamapahṛtya gṛhaṃ gatvā dvāramavamucya dārikā dṛṣṭā| tato dṛṣṭvā paraṃ vismayamupagatāścittayatti| sthāne 'sau na darśayatyasmākamiti|| tataste punarāgatya madyavaśātsuptamutthāpyocuḥ| lābhāste gaṅga sulabdhā yasya te evaṃvidhā darśanīyā dāriketi|| tato gaṅgo bhūyasyā mātrayā duḥkhī durmanāḥ saṃvṛttaḥ| daṇḍaḥ sva mayā datto 'haṃ cāvagīto jāta iti|| tato durmanāḥ svagṛhamāgataḥ| dvāramavamucya tāṃ bhāryāṃ dṛṣṭavānvanadevatāmiva kusumitamadhye 'tīva vibhrājamānām| tataḥ pṛcchati bhadre kimetat| kiṃ kṛto nūpaviśeṣa iti|| tatastayā yathāvṛtaṃ svāmine samākhyātam| śrutvā tenāpi bhagavati śraddhā pratilabdhā||

yāvadasau dārikā krameṇa bhartāramanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā saṃvṛttā||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kiṃ bhadatta gaṅgarasthayā karma kṛtaṃ yenāḍhye kule jātā kiṃ karma kṛtaṃ yena vinūpā saṃvṛttā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| gaṅgarasthayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| gaṅgarasthayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamā śreṣṭhibhāryā caṇḍā rabhasā karkaśā| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyataraḥ pratyekabuddhastadgṛhaṃ praviṣṭo vinūpaḥ| sa tayā bahu paribhāṣya gṛhānniṣkāsitaḥ kenāyaṃ vinūpo mama gṛhe praveśita iti| tataḥ pratyekabuddhastasyānugrahārthaṃ vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi vidarśayitumārabdhaḥ| tataḥ śreṣṭhibhāryayā vipratisārajātayā* * * * *|| yāvadasau kṣamitaḥ piṇḍakena praṇidhānaṃ kṛtam| yanmayā pratyekabuddhaḥ paribhāṣito asya karmaṇo vipākamanubhaveyamevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syāṃ prativiśiṣṭataraṃśāstāramārāgayeyamiti||

kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā iyamasau gaṅgarasthā| yadanayā pratyekabuddhaḥ piṇḍakena pratipāditastasya karmaṇo vipākenāḍhye rājakule pratyāgatā| yadvinūpāvavādena samudācarya gṛhānniṣkāsitastena vinūpā saṃvṛttā| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ kṛtaṃ brahmacaryavāsaśca paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: