Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 78 - Kacaṅgala

kacaṅgaleti 78|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kacaṅgalāyāṃ viharati kācaṅgalīye vanaṣaṇḍe| tasyāṃ kacaṅgalāyāṃ kacaṅgalā nāma vṛddhā| ghaṭamādāyodakārthinī kūpamupasṛptā|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda etasyāṃ vṛddhāyāṃ kathaya bhagavāṃstṛṣitaḥ pānīyamanuprayacchasveti| ānandenoktā kathayati| ahaṃ svayamevāneṣyāmīti|| yāvatkacaṅgalā pānīyaghaṭaṃ pūrayitvā bhagavataḥ sakāśaṃ gatā| dadarśa kacaṅgalā buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanādasyāḥ putrasneha <ḥsa>mutpannaḥ stanābhyāṃ kṣīradhārāḥ prasrutāḥ| ūrdhvabāhūḥ putra putreti bhagavattaṃ pariṣvaktumārabdhā| bhikṣavastāṃ vārayatti|| bhagavānāha| yūyaṃ bhikṣava imāṃ bṛddhāṃ vārayata| tatkasya hetoḥ|

pañca janmaśatānyeṣā mama mātā āsīnnirattaram|
iyaṃ me putrasnehena gātreṣu samaślikṣata||
sacedeṣā nivāryeta mama gātreṣu śleṣaṇāt|
idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādasyāḥ sravetkṣaṇāt||
kṛtajñatāmanusmṛtya dṛṣṭvemāṃ putralālasām|
kāruṇyādgātrasaṃśleṣaṃ dadāmi anukampayā||

yāvadasau putrasnehaṃ vinodya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| bhagavatā cāsyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kacaṅgalayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam|| dṛṣṭasatyā gāthā bhāṣate|
yatkartavyaṃ putreṇa māturduṣkarakāriṇā|
tatkṛtaṃ bhavatā mahyaṃ cittaṃ mokṣaparāyaṇam||
durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|
sthāpitā sarvayatnena viśeṣaḥ sumahānkṛtaḥ||

yāvadasau svāminamanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā|| yadā bhagavānbhikṣuṇīnāṃ saṃkṣepeṇoddiśya pratisaṃlayanāya praviśati tadā kacaṅgalā bhikṣuṇīnāṃ vyākaroti|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāttavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṣuṇīti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kiṃ bhadatta kacaṅgalayā karma kṛtaṃ yena vṛddhā pravrajitā kiṃ karma kṛtaṃ yena bhagavānpaścimagarbhavāse na dhāritaḥ pravrajya cārhattvaṃ sākṣātkṛtaṃ sūtrāttavibhāgakartrīṇāṃ cāgrā nirdiṣṭā iti|| bhagavānāha| kacaṅgalayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| kacaṅgalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyatane<ṣu> karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bodhisattvacaryāyāṃ vartamānasyaiṣā me pañca janmaśatāni mātā āsīnnirattaraṃ yadāhaṃ pravrajitumicchāmi tadā māmeṣā vārayati| tasya karmaṇo vipākena vṛddhā pravrajitā| dānaṃ dadato me dānāttarāyo 'nayā kṛtaḥ| tena daridrā saṃvṛttā| kiṃ tvanayā naivaṃvidhāni maheśākhyasaṃvartanīyāni karmāṇi kṛtāni yathā mahāmāyā vatī| tenāhamanayā paścime na dhāritaḥ|| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ| tena dāsī saṃvṛttā| yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtaṃ sūtrāttavibhāgakartrīṇāṃ cāgratāyāṃ nirdiṣṭā| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: