Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 77 - Mukta

mukteti 77|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṃ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā tasmādbhavatu dārikāyā mukteti nāma|| muktā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yāvanmuktā dārikā krameṇa mahatī saṃvṛttā| tasyāḥ muktamālā avatāritā punaḥ prādurbhavati| tataḥ dārikā kṛpaṇavanīpakāndṛṣṭvā bhogasaṃvibhāgaṃ karoti|| yadā ca pradeyā saṃvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tato 'syāḥ pitā śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi anye me 'mitrā bhaviṣyattīti|| tato 'sau dārikā pitaraṃ vijñāpayāmāsa| tāta kimarthaṃ śokaḥ kriyata iti| tena yathāvṛttaṃ sarvaṃ tatsamākhyātam| tato dārikā kathayati| tāta nāhaṃ kāmairarthinī bhagavacchāsane pravrajiṣyāmīti|| yāvadanāthapiṇḍadasya supriyo nāma kanīyaḥputrastena pitā vijñaptaḥ| mamārthāyaitāṃ dārikāṃ yācasveti| tato 'nāthapiṇḍadena puṣyasya gṛhapaterdūtasaṃpreṣaṇaṃ kṛtam| dīyatāṃ muktā dārikā mama putrāya evaṃ kṛtaṃ sāmbandhikaṃ yāvajjīvasukhyaṃ kṛtaṃ ca bhaviṣyatīti|| tataḥ puṣyeṇa gṛhapatinā svasyāṃ duhitari so 'rtho niveditaḥ| kathayati| samayato yadīndriyāṇāṃ paripākānmayā saha bhagavacchāsane pravrajati evamahaṃ taṃ bhartāraṃ varayāmīti| tena tathaiva kṛtam|| yāvadubhāveva gṛhānniṣkramya bhagavacchāsane pravrajitau| tābhyāṃ yujyamānābhyāṃ ghaṭamānābhyāṃ vyāyacchamānābhyāmidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvasaṃnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhavalābhalobhasatkāraparāṅmukhau sendropendrāṇāṃ devānāṃ pūjyau mānyāvabhivādyau ca saṃvṛttau||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta muktayā karmāṇi kṛtāni yena muktāmālayā śirasyābaddhayā pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| muktayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| muktayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyatamaḥ sārthavāhaḥ sa mahāsamudramavatīrṇaḥ| tataḥ svasti susiddhayānapātra āgataḥ| tatastena muktāhāraḥ paramaśobhana ānītaḥ| tasya ca bhāryā abhinūpā darśanīyā prāsādikā| tena tasyāḥ śirasi baddhā||

vārāṇasyāmanyatamo gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| tasya buddhirutpannā| yannvahaṃ chandakabhikṣaṇaṃ kṛtvā bhagavataḥ kāśyapasya śāsane pañcavārṣikaṃ kuryāmiti|| tena rājñaḥ kṛkiṇo niveditamicchāmyahaṃ chandakabhikṣaṇaṃ samādāpya bhagavataḥ pañcavārṣikaṃ kartumiti| rājñā evamastviti samanujñātaḥ|| athāsau gṛhapatirhastiskandhānūḍho vārāṇasyāṃ nagaryā rathyāvīthīcatvaraśṛṅgāṭakeṣu cchandakabhikṣaṇaṃ yācituṃ pravṛttaḥ| yāvatsārthavāhabhāryā muktāhāraṃ śiraso 'vamucya tasmiṃśchandakabhikṣaṇe dattavatī|| yāvatsārthavāha āgatastaṃ muktāhāraṃ śiraso 'panītaṃ dṛṣṭvā pṛṣṭavān| bhadre kkāsau muktāhāra iti|| tatastayoktamāryaputra prītiṃ janaya prasādamutpādaya bhagavacchāsane chandakabhikṣaṇe datta iti|| yāvatsārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ| necchati punastaṃ grahītuṃ parityaktā me iti|| svāminocyate| bhadre mayā prabhūtena hiraṇyasuvarṇenāyaṃ krītaḥ kasmānnecchasīti|| tato 'sau dārikā taṃ gṛhītvā prabhūtaṃ puṣpasaṃgrahaṃ kṛtvā gandhamālyāni ca gṛhītvā ṛṣipatanaṃ gatā| tato gandhakuṭyāṃ gandhapralepaṃ kṛtvā puṣpairākīrya muktāhāraṃ bhagavato mūrdhni kṣiptavatī| sahasā bhagavataḥ kāśyapasya mūrdhani sthitaḥ|| tataḥ prasādajātayā praṇidhānaṃ kṛtam| ahamapyevaṃvidhānāṃ guṇānāṃ lābhinī syāmevaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti||

kiṃ manyadhve bhikṣavo yāsau tena kālena tena samayena sārthavāhabhāryā iyaṃ muktā| yadanayā bhagavati kāśyape kārāḥ kṛtāstenābhinūpā darśanīyā prāsādikā muktāhāraścāsyāḥ śirasi prādurbhūtastenaiva hetunedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
Like what you read? Consider supporting this website: