Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 71 - Suprabha

aṣṭamo vargaḥ|

suprabheti 71|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā divyālaṅkārabhūṣitā maṇiratnena kaṇṭhe ābaddhena tasmācca prabhā nirgacchati yayā sarvā śrāvastī avabhāsate|| tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā tasmādbhavatu dārikāyāḥ suprabheti nāmeti|| suprabhā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tasyā ye ye yācanakā āgacchatti tebhyastebhyaḥ kaṇṭhādalaṅkāramavamucya prayacchati datte ca punaralaṅkāraḥ prādurbhavati||

yāvadasau dārikā krameṇa mahatī saṃvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṃ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyaḥ svayamevāhaṃ saptame divase svayaṃvaramavatariṣyāmīti|| tataḥ śreṣṭhī rājñaḥ prasenajito nivedya śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ kārayāmāsa| saptame divase suprabhā dārikā svayaṃvaramavatariṣyati yena vo yatkaraṇīyaṃ sa tatkarotviti||

tataḥ saptame divase suprabhā dārikā rathābhinūḍhā kāṣāyaṃ dhvajamucchrāpya buddhaṃ bhagavattaṃ citrapaṭe lekhayitvā abhiṣṭuvatī vīthīmavatīrṇā|| tatra rājaputrairamātyaputraiḥ śreṣṭhiputraiśca sotkaṇṭhodvīkṣyamāṇā vicitrābhiḥ kathābhiḥ saṃjñapyovāca| sarvathāhaṃ na kenacidaṃśena bhavatāṃ paribhavaṃ karomi kevalaṃ tu nāhaṃ kāmenārthinī buddhaṃ śaraṇaṃ gatāsmi tasya sakāśe pravrajiṣyāmīti| tataste nirbhartsitāḥ pratinivṛttāḥ|| suprabhāpi dārikā bhagavatsakāśamupasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇa dharmaśravaṇāya| tasyā bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā suprabhayā dārikayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtamabhinirhāraśca kṛtaḥ| atha suprabhā dārikā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavattamidamavocat| labheyāhaṃ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣuṇībhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavānsaṃlakṣayati| anayā asmacchāsane mahadvineyākarṣaṇaṃ kartavyamiti| tato bhagavatoktā gaccha dārike parṣadamavalokayeti|| tataḥ suprabhā dārikā jetavanānnirgatya tatrāgatā| tatraikaikasyaivaṃ bhavati balenaināṃ harāma iti| te tāmākramitumārabdhāḥ| tataḥ suprabhādārikā tairupakramyamāṇā vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī|| tataste tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā uddaṇḍaromāṇo mūlanikṛttā iva drumāḥ pādayornipatya vijñāpayitumārabdhāḥ| avatarāvatara bhagini yayaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṃ kāmānparibhuñjīthā iti|| tataḥ suprabhā dārikā gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṃ dharmadeśanāṃ kṛtavatī yāṃ śrutvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam|| tato bhagavatā mahāprajāpatyāḥ saṃnyastā| tatastayā pravrājitā upasaṃpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhattī saṃvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprātā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvṛttā||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta suprabhayā dārikayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā maṇiratnaṃ ca kaṇṭhe prādurbhūtaṃ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| suprabhayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| suprabhayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| bandhumato rājño 'gramahiṣī vṛddhībhūtā tayā vicitrāṇyābharaṇāni śarīrādava mucya tatra stūpe dattāni| tataḥ pādayornipatya praṇidhānaṃ kṛtavatī| anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṃ prāpnuyāmiti||

bhagavānāha| kiṃ manyadhve bhikṣavo tena kālena tena samayena rājño bandhumatī agramahiṣī āsīdiyaṃ suprabhā| yadanayā vipaśyinaḥ stūpe vicitrāṇyābharaṇāni samāropitāni tenābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṃvṛttā| yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: