Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 64 - Balavān

balavāniti 64|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo viśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrāttapauruṣa|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuryasmādayaṃ dārako balavānprāptaṃ syādasya balavāniti nāma|| balavāndārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ | so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ||

yāvadapareṇa samayena nyagrodhārāmaṃ gataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditaṃ prasādajātaśca bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā balavatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta balavatā karmāṇi kṛtānyupacitāni yenāsyāśrayo balavānarhattvaṃ ca prāptamiti|| bhagavānāha| balavataiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| balavatā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaśritya viharati| yāvadvipaśyī samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samattayojanastūpaścatūratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra stūpamahe vartamāne mahājanakāyena nṛtyatā gāyatā ca stūpaṃ pāṃsunā malinīkṛtam|| yāvadanyatamo gṛhapatiḥ stūpāṅgaṇaṃ praviṣṭaḥ| sa paśyati stūpāṅgaṇaṃ rajasā malinīkṛtam| tatastena gṛhapatinā buddhaguṇānanusmṛtya prasādajātena tailavyāmiśro gandhakāyo dattaḥ praṇidhānaṃ ca kṛtam| apyevaṃvidhānāṃ guṇānāṃ lābhī syāmevaṃvidhameva śāstāramārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirayaṃ sa balavān| yadanena vipaśyinaḥ stūpe kārāḥ kṛtāstena balavānsaṃvṛtto yatpraṇidhānaṃ kṛtaṃ tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: