Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 58 - Mahiṣa

mahiṣa iti 58|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kośaleṣu janapadeṣu cārikāṃ carannanyatamavanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe mahānmahiṣīyūthaḥ prativasati pañcamātrāṇi ca mahiṣīpālaśatāni|| yāvattatrānyatamo mahiṣo balavānparameṇa balena samanvāgataḥ| sa paramanuṣyāṇāṃ gandhamāghrāya pṛṣṭhato 'nudhāvati|| bhagavāṃśca taṃ pradeśamanuprāptaḥ| tato mahiṣīpālairbhagavānsaśrāvakasaṅgho dūrata eva dṛṣṭaḥ| tatastairuccaiḥśabdairuktaḥ bhagavannimaṃ mārgaṃ varjaya duṣṭamahiṣo 'tra prativasatīti|| bhagavānāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti|| athāsau duṣṭamahiṣo bhagavattaṃ dūrata eva dṛṣṭvā lāṅgūlamunnāmya yena bhagavāṃstena pradhāvitaḥ| tato bhagavatā purastātpañca keśariṇaḥ saṭadhāriṇaḥ siṃhā nirmitā vāme dakṣiṇe ca pārśve dvāvagniskandhāvupariṣṭānmahatyayomayī śilā|| tataḥ sa mahiṣaḥ samattato mahābhayaṃ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaśca bhagavattaṃ prekṣate|| tato 'sya bhagavatā tanmayyā gatyāstanmayyā yonyāstribhiḥ pādairdharmo deśita iti hi bhadramukha sarvasaṃskārā anityāḥ sarvadharmā anātmānaḥ śāttaṃ nirvāṇamiti jātiśca smāritā| sa śrutvā rodituṃ pravṛttaḥ|| atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṣate|

idānīṃ kiṃ kariṣyāmi tiryagyonigatasya te|
akṣaṇapratipannasya kiṃ rodiṣi nirarthakam||
sādhu prasādyatāṃ cittaṃ mayi kāruṇike jine|
tiryagyoniṃ virāgyeha tataḥ svarga gamiṣyasīti||

athāsau duṣṭamahiṣaḥ svāśrayaṃ jugupsamāno 'nāhāratāṃ pratipannaḥ| dīptāgrayastiryagyonigatāḥ prāṇinaḥ| sa āśu kālaṃ kṛtvā praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ||

dharmatā khalu devaputrasya devakanyāyā vāciropasaṃpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṃśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha mahiṣapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavattaṃ darśanāyopasaṃkrāmeyaṃ yannvahamaparyuṣitaparivāsa eva bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha mahiṣapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāsutsaṅgaṃ pūrayitvā sarvaṃ taṃ vanaṣaṇḍamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya| atha bhagavānmahiṣapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā mahiṣapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma||

atha tairmahiṣāpālaiḥ sa udāro 'vabhāso dṛṣṭo yaṃ dṛṣṭvā kutūhalajātā bhagavattaṃ papracchuḥ| ka eṣa bhagavannātrau divyamavabhāsaṃ kṛtvā bhagavatsakāśamanuprāpta iti|| bhagavānāha| sa eṣa bhavatto mahiṣo mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannaḥ| so 'syāṃ rātrau matsakāśamupasaṃkrāttastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṃ gataḥ|| tataste mahiṣīpālāḥ paraṃ vismayamāpannāḥ| āścaryaṃ yannāmāyaṃ tiryagyonigato bhūtvā bhagavattaṃ kalyāṇamitramāsādya deveṣūpapannaḥ satyadarśanaṃ ca kṛtam| kathaṃ nāma vayaṃ manuṣyabhūtā viśeṣaṃ nādhigacchemeti|| tataste buddhaṃ bhagavattaṃ saśrāvakasaṅghaṃ praṇītenāhāreṇa saṃtarpya bhagavato 'ttike pravrajitāḥ|| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta mahiṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapanna ebhiśca mahiṣīpālaiḥ kiṃ karma kṛtaṃ yenārhattvaṃ sākṣātkṛtam|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatra ca kāle bhikṣūṇāṃ viniścaye vartamāne tripiṭo bhikṣuḥ pañcaśataparivāro viniścaye 'vasthitaḥ| tatra ca bhikṣavaḥ śaikṣāśaikṣāḥ| te tripiṭaṃ pṛśraṃ pṛcchatti| sa na śaknoti vyākartum| tena kupitena kharaṃ vākkarma niścāritam| ime ca mahiṣāḥ kiṃ prajānattīti| śiṣyairapyasyoktamime mahiṣīpālāḥ kiṃ prajānattīti|

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau mahiṣaḥ ayamasau tripiṭaḥ ye te śiṣyā ime te mahiṣīpālāḥ| tena karmaṇā pañca janmaśatāni mahiṣeṣūpapanna imāni ca pañca mahiṣīpālaśatāni saṃvṛttāni| yanmamāttike cittaṃ prasāditaṃ tena deveṣūpapannaḥ satyadarśanaṃ ca kṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyaṃ yathā ete doṣā na bhaviṣyatti ye mahiṣasya mahiṣīpālānāṃ ca eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: