Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 54 - Śrīmatī

śrīmatīti 54|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagare rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭakamekaputrakamiva rājyaṃ pālayati|| yadā rājñā bimbisāreṇa bhagavataḥ sakāśātsatyāni dṛṣṭāni tadā rātriṃ bhagavattamupasaṃkrāmati sārdhamattaḥ- pureṇa|| atha rājā bimbisāro <'pare>ṇa samayena saṃprāpte vasattakālasamaye saṃpuṣpiteṣu pādapeṣa haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṃ nirgataḥ| tatra cāttaḥ purikābhī rājā vijñapto deva vayaṃ na śaknumo 'hanyahani bhagavattamupasaṃkramituṃ tatsādhu devo 'sminnattaḥpure tathāgatasya keśanakhastūpaṃ pratiṣṭhāpayedyatra vayamasakṛtpuṣpairgandhairmālyairvilepanaiśchattrairdhvajaiḥ patākābhiḥ pūjāṃ kuryāmeti|| yāvadrājñā bimbisāreṇa bhagavānvijñapto dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamattaḥpuramadhye pratiṣṭhāpayāma iti| yāvadbhagavatā keśanakhaṃ dattam|| rājñā bimbisāreṇa mahatā satkāreṇāttaḥpurasahāyena tathāgatasya keśanakhastūpo 'ttaḥpuramadhye pratiṣṭhāpitaḥ tatra cāttaḥ pure 'ttaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṃ kurvatti||

yadā punā rājñā 'jātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyavaropitaḥ svayaṃ ca rājyaṃ pratipannaḥ tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ kriyākāraśca kārito na kenacittathāgatastūpe kārāḥ kartavyā iti|| yadā pañcadaśyāṃ pravrāraṇā saṃvṛttā tadā tatra keśanakhastūpe na kaścitsaṃmārjanaṃ dīpadhūpapuṣpadānaṃ kurute| tato 'ttaḥpurikāḥ keśanakhastūpaṃ tathāvidhaṃ rājānaṃ ca bimbisāramanusmṛtya karuṇakaruṇaṃ roditumārabdhāḥ kaṣṭaṃ dharmarājaviyogādvayaṃ puṇyātprahīṇā iti|| tatra ca śrīmatī nāmāttaḥpurikā| svakaṃ jīvitamagaṇayitvā buddhaguṇāṃścānusmṛtya keśanakhastūpaṃ saṃmṛjya dīpamālāmakārṣīt|| yāvadajātaśatrurupariprāsādatalagatastamudāramavabhāsaṃ dṛṣṭvā papraccha kimidamiti| yāvadanyayā kathitaṃ śrīmatyā keśanakhastūpe dīpamālā kṛteti|| tataḥ śrīmatīmāhūya kathayati| kimarthaṃ rājaśāsanamatikramasīti|| kathayati| yadyapi mayā tava śāsanamatikrāttaṃ kiṃ tu dharmarājasya mayā bimbisārasya śāsanaṃ nātikrāttamiti|| tatastena kupitena cakraṃ kṣiptvā jīvitādyavaropitā| bhagavati prasannacittā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā||

tatra kāle devasamitirupasthitā| atha śrīmatī devakanyā samattayojanaṃ divyaprabhāmaṇḍalāvabhāsitā devasamitimupasaṃkrāttā| tataḥ śakro devendrastamudāramavabhāsaṃ divyāñca prabhāṃ samattayojanāṃ dṛṣṭvā papraccha|

gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava|
gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|
vaktaṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava|
brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate||

devatā prāha|
trailokyanāthaṃ jagataḥ pradīpaṃ nirīkṣya buddhaṃ varalakṣaṇāḍhyam|
cakāra dīpaṃ vadatāṃ varasya tamonudaṃ kleśatamonudasya||
dṛṣṭvā prabhāṃ candramarīcivarṇāṃ cakāra bhāvena munau prasādam|
prabhāñca harṣātsamudīkṣya śāstuḥ cakre praṇāmaṃ vadatāṃ varasya||
tatkarmaṇaḥ śriyā dehaṃ rājate 'bhyadhikaṃ mama|
jalajenduviśuddhābhaṃ vadanaṃ kāttadarśanam||

śakraḥ prāha|
aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|
yatra nyastaṃ tvayā bījamiṣṭaṃ svargopapattaye||
ko nārcayetpravarakāñcanarāśigauram|
buddhaṃ viśuddhakamalāyatatranetram|
yatrādhikārajanitāni varāṅganānām|
rejurmukhāni kamalāyatalocanāni||

dharmatā khalu devaputrasya devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha śrīmatyā devakanyāyā etadabhavat| na mama pratinūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmeyamiti|| atha śrīmatī devakanyā divyaprabhāvabhāsapariveṣṭhitā divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṃ pūrayitvā sarva veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāñchrīmatyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā śrīmatyā devakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam||

dṛṣṭasatyā trirudānamudānayati| idamasmākaṃ bhadatta na mātrā kṛtaṃ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|

tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṃ mayādya śuddhaṃ suviśuddha cakṣuḥ|
prāptaṃ ca śāttaṃ padamāryakāttaṃ tīrṇā ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma||

atha śrīmatī devakanyā vaṇigiva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva jitasaṃgrāmaḥ sarvarogavimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannimāṃ rātriṃ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā yopasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu rājño bimbisārasya śrīmatī nāmāttaḥ purikā svajīvitamagaṇayitvā buddhaguṇāṃścānusmṛtya tathāgatasya keśanakhastūpe dīpamālāṃ kṛtavatī tato rājñā 'jātaśatruṇā kupitena jīvitādyavaropitā| mamāttike cittaṃ prasādya kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā| sāsyāṃ rātrau matsakāśamupasaṃkrāttā tasyā mayā dharmo deśitaḥ dṛṣṭasatyā ca svabhavanaṃ gatā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: