Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 48 - Śreṣṭhin

śreṣṭhīti 48|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī|| so 'pareṇa samayena jetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ dṛṣṭvā ca punarbhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāradoṣadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajitaḥ| pravrajitaśca jñāto mahāpuṇyaḥ saṃvṛtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| sa gṛhītapariṣkāro labdhaṃ labdhaṃ saṃcayaṃ karoti na tu sabrahmacāribhiḥ saha saṃvibhāgaṃ karoti|| sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena pariṣkārādhyavasitaḥ kālagataḥ svake layane preteṣūpapannaḥ||

tato 'sya sabrahmacāribhirmuṇḍikāṃ gaṇḍīṃ parāhatya śarīrābhinirhāraḥ kṛtaḥ| tato 'sya śarīre śarīrapūjāṃ kṛtvā vihāramāgatāḥ| tato layanadvāraṃ vimucya pātracīvaraṃ pratyavekṣitumārabdhāḥ| yāvatpaśyatti taṃ pretaṃ vikṛtakaracaraṇanayanaṃ paramabībhatsāśrayaṃ pātracīvaramavaṣṭabhyāvasthitam| tathāvikṛtaṃ dṛṣṭvā bhikṣavaḥ saṃvignā bhagavate niveditavattaḥ|| tato bhagavāṃstasya kulaputrasyānugrahārthaṃ śiṣyagaṇasyodvejanārthaṃ mātsaryasya cāniṣṭavipākasaṃdarśanārthaṃ bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtastaṃ pradeśamanuprāptaḥ| tato 'sau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya bhagavato 'ttike prasādo jātaḥ| sa vyapatrapitavān| tato bhagavānsajalajaladagambhīradundubhisvaraḥ pretaṃ paribhāṣitavān| bhadramukha tvayaivaitadātmavadhāya pātracīvaraṃ samudānītaṃ yenāsyapāyeṣūpapannaḥ sādhu mamāttike cittaṃ prasādayāsmācca pariṣkārāccittaṃ virāgaya haivetaḥ kālaṃ kṛtvā narakeṣūpapatsyasa iti|| tataḥ pretaḥ saṅghe pātracīvaraṃ niryātya bhagavataḥ pādayornipatyātyayaṃ deśitavān| tato bhagavatā pretasya nāmnā dakṣiṇā ādiṣṭā|
ito dānādvi yatpuṇyaṃ tatpretamanugacchatu|
uttiṣṭhatu kṣipramayaṃ pretalokātsudāruṇāditi||

tataḥ sa preto bhagavati cittaṃ prasādya kālagataḥ pretamaharddhikeṣūpapannaḥ|| tataḥ pretamaharddhikaścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauliḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsya bhagavattaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya bhagavatā cāsya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā prasādajātaḥ prakrāttaḥ||

bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ yaṃ dṛṣṭvā saṃdigdhā bhagavattaṃ papracchuḥ| kiṃ bhagavannasyāṃ rātrau brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṃ darśanoyāpasaṃkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāttā api tu sa pretaḥ kālaṃ kṛtvā pretamaharddhikeṣūpapannaḥ| sa imāṃ rātrīṃ matsakāśamupasaṃkrāttastasya mayā dharmo deśitaḥ sa prasādajātaḥ prakrāttaḥ| tasmāttarhi bhikṣavo mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti ye tasya śreṣṭhinaḥ pretabhūtasyetyevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: