Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 33 - Dharmapāla

dharmapāla iti 33|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhaṇapālako hastināga utsṛṣṭa viṣacūrṇena cāvakīrṇo vadhakapuruṣāścotsṛṣṭāḥ sa bhagavato dīrgharātraṃ vadhakaḥ pratyarthikaḥ pratyamitro bhagavāṃścāsya maitracitto hitacitto 'nukampācittena ca pratyupasthitaḥ|| tadā bhikṣavo bhagavattaṃ papracchuḥ| paśya bhagavanyāvadayaṃ devadatto bhagavato vadhāyodyato bhagavāṃścāsya maitracitto hitacitto 'nukampācittena pratyupasthita iti||

bhagavānāha| kimatra bhikṣava āścarya yadidānīṃ tathāgato vigatarāgo vigaradveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohena daharakavayasyavasthitena vadhāya parākrāttasyāsyāttike naivaṃ cittaṃ dūṣitaṃ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye 'ham||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryā brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ| sa ca dharmapālo dayāvān śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarveṣāṃ ca vārāṇaseyānāṃ brāhmaṇagṛhapatīnāmiṣṭaḥ kāttaḥ priyo manāpo darśanena| sa copādhyāpasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati||

yāvadrājāpareṇa samayena vasattakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṃ nirgataḥ| tatra ca rājña udyāne 'ttaḥpurajanena saha krīḍata īrṣyāroṣaparītā dūrmatirdevī kupitā rājñā cāsyā ardhaṃ pītakaṃ varjitam| tayā kupitayā rājñaḥ saṃdeśo visarjitaḥ putrasyāhaṃ rudhiraṃ pibeyaṃ yadyahaṃ tavārdhaṃ pītakaṃ pibeyamiti|| kāmānkhalu pratisevamānasya nāsti kiñcitpāpakaṃ karmākaraṇīyamiti|| tato rājā brahmadatto dhārmiko 'pi sankāmarāgaparyavasānavigamādattaḥpurajanena sāttvyamāno 'pi krodhāgninā prajvalitaḥ||

tatastena saṃpravṛddhakrodhenājñā dattā gatchata dharmapālasya galaṃ chittvā rudhiraṃ pāyayataināmiti||

tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṃ pravṛtta evaṃ cāha| dhik sattvasabhāgatāṃ saṃsāre yatra nāma krodhavaśādaṅganiḥsṛtamapi sutaṃ parityajattīti| tato dharmapālaḥ sarvālaṅkāravibhūṣitaḥ pituḥ pādayornipatya kathayati| sādhu tāta prasīda niraparādhaṃ māṃ parityākṣīḥ iṣṭāśca sarveṣāṃ pitṝṇāṃ putrā iti|| rājā kathayati| putraka yadi te mātā kṣamate ahamapi kṣame iti|| tato dharmapālaḥ prarudanmātuḥ sakāśamupasaṃkrāttaḥ pādayornipatya kṛtakarapuṭa uvāca| amba kṣamasva māṃ jīvitādyaparopayeti|| evaṃ karuṇadīnavilambitairakṣarairucyamānā na kṣamate|| tato vadhyaghātaistīkṣṇena śastreṇa dharmapālasya kumārasya galaṃ chittvā durmatirdevī rudhiraṃ pāyitā na ca durmatyā vipratisāro jñātaḥ dharmapālo 'pi kumāro mātāpitṛvadhyaghāteṣu cittaṃ prasādya kālagataḥ||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dharmapālo nāma kumāro babhūvāhaṃ saḥ durmatirdevī eṣa devadattaḥ| tadāpi me vadhakahastagatenāsya maitraṃ cittamutpāditamidānīmapyahamasya badhāyodyatasya maitracitto hitacitto 'nukampācittaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatsarvasattveṣu maitraṃ cittaṃ bhāvayiṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: