Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 33 - Dharmapāla

dharmapāla iti 33|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhaṇapālako hastināga utsṛṣṭa viṣacūrṇena cāvakīrṇo vadhakapuruṣāścotsṛṣṭāḥ sa bhagavato dīrgharātraṃ vadhakaḥ pratyarthikaḥ pratyamitro bhagavāṃścāsya maitracitto hitacitto 'nukampācittena ca pratyupasthitaḥ|| tadā bhikṣavo bhagavattaṃ papracchuḥ| paśya bhagavanyāvadayaṃ devadatto bhagavato vadhāyodyato bhagavāṃścāsya maitracitto hitacitto 'nukampācittena pratyupasthita iti||

bhagavānāha| kimatra bhikṣava āścarya yadidānīṃ tathāgato vigatarāgo vigaradveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohena daharakavayasyavasthitena vadhāya parākrāttasyāsyāttike naivaṃ cittaṃ dūṣitaṃ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye 'ham||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryā brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ| sa ca dharmapālo dayāvān śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarveṣāṃ ca vārāṇaseyānāṃ brāhmaṇagṛhapatīnāmiṣṭaḥ kāttaḥ priyo manāpo darśanena| sa copādhyāpasakāśaṃ gatvā dārakaiḥ saha lipiṃ paṭhati||

yāvadrājāpareṇa samayena vasattakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṃ nirgataḥ| tatra ca rājña udyāne 'ttaḥpurajanena saha krīḍata īrṣyāroṣaparītā dūrmatirdevī kupitā rājñā cāsyā ardhaṃ pītakaṃ varjitam| tayā kupitayā rājñaḥ saṃdeśo visarjitaḥ putrasyāhaṃ rudhiraṃ pibeyaṃ yadyahaṃ tavārdhaṃ pītakaṃ pibeyamiti|| kāmānkhalu pratisevamānasya nāsti kiñcitpāpakaṃ karmākaraṇīyamiti|| tato rājā brahmadatto dhārmiko 'pi sankāmarāgaparyavasānavigamādattaḥpurajanena sāttvyamāno 'pi krodhāgninā prajvalitaḥ||

tatastena saṃpravṛddhakrodhenājñā dattā gatchata dharmapālasya galaṃ chittvā rudhiraṃ pāyayataināmiti||

tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṃ pravṛtta evaṃ cāha| dhik sattvasabhāgatāṃ saṃsāre yatra nāma krodhavaśādaṅganiḥsṛtamapi sutaṃ parityajattīti| tato dharmapālaḥ sarvālaṅkāravibhūṣitaḥ pituḥ pādayornipatya kathayati| sādhu tāta prasīda niraparādhaṃ māṃ parityākṣīḥ iṣṭāśca sarveṣāṃ pitṝṇāṃ putrā iti|| rājā kathayati| putraka yadi te mātā kṣamate ahamapi kṣame iti|| tato dharmapālaḥ prarudanmātuḥ sakāśamupasaṃkrāttaḥ pādayornipatya kṛtakarapuṭa uvāca| amba kṣamasva māṃ jīvitādyaparopayeti|| evaṃ karuṇadīnavilambitairakṣarairucyamānā na kṣamate|| tato vadhyaghātaistīkṣṇena śastreṇa dharmapālasya kumārasya galaṃ chittvā durmatirdevī rudhiraṃ pāyitā na ca durmatyā vipratisāro jñātaḥ dharmapālo 'pi kumāro mātāpitṛvadhyaghāteṣu cittaṃ prasādya kālagataḥ||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dharmapālo nāma kumāro babhūvāhaṃ saḥ durmatirdevī eṣa devadattaḥ| tadāpi me vadhakahastagatenāsya maitraṃ cittamutpāditamidānīmapyahamasya badhāyodyatasya maitracitto hitacitto 'nukampācittaḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatsarvasattveṣu maitraṃ cittaṃ bhāvayiṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: