Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 31 - Padmaka

caturtho vargaḥ|

padmaka iti 31|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| śaratkālasamaye bhikṣavo rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṃsatvalpābādho 'lpātaṅko 'rogo balavān| taddarśanādbhikṣavo bhagavattaṃ papracchuḥ| paśya bhadatta ete bhikṣavaḥ śāradikena rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṃstvalpābādho 'lpātaṅko balavānarogajātīyaḥ samapākayā ca grahaṇyā samanvāgata iti||

bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryā padmako nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannamakhilamakaṇṭhakamekaputramiva rājyaṃ kārayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| tasmiṃśca samaye vārāṇasyāṃ kālavaiṣamyāddātuvaiṣamyādvā vyādhirutpannaḥ| prāyaḥ sattvānāṃ pāṇḍurogaḥ saṃvṛttaḥ|| tato rājñā tāndṛṣṭvā kāruṇyamutpāditaṃ mayā hyeṣāṃ paritrāṇaṃ karaṇīyaṃ cikitsā ceti|| tataḥ sa rājā sarvaviṣayanivāsino vaidyānsaṃnipātya teṣāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṣya svayamārabdhaścikitsāṃ sarvauṣadhasamudānayañca kartum|| tataścikitsyamānānāṃ teṣāṃ sattvānāṃ bahavaḥ kālā atikrāttā na ca śakyatte vaidyadravyauṣadhaparicārakasaṃpannā api cikitsitum| tato rājā sarvavaidyānāhūyādarajātena punaḥ pṛṣṭāḥ ko 'tra heturyena me duścikitsyā iti|| vaidyā vicārya guṇadoṣānekamatenāhuḥ| deva kālavaiṣamyādvātuvaiṣamyācca lakṣyāmahe api tu devātsyekabhaiṣajyaṃ rohito nāma matsyo yadi tasya prāptiḥ syācchakyatte cikitsitumiti|| tato rājā rohitaṃ matsyaṃ samanveṣitumārabdhaḥ| sa bahubhirapi cārapuruṣairmṛgyamāṇo na labhyate| tataste rājñeniveditavattaḥ||

atha rājāpareṇa samayena bahiryāṇāya nirgacchati te ca vyādhina ekasamūhena sthitvā rājānamūcuḥ| paritrāyasva mahārāja asmādyādheḥ prayaccha jīvitamiti|| tato rājā karuṇadīnavilambitairakṣarairucyamānastadāturavacanaṃ śrutvā kāruṇyādākampitahṛdayaḥ sāśruḍurdinavadanaṃ cittayāmāsa| kiṃ mamānenaivaṃvidhena jīvitena rājyaiśvaryādhipatyena īdṛśena yo 'haṃ pareṣāṃ duḥkhārtānāṃ na śakto 'smi śāttiṃ kartumiti|| evaṃ vicittya rājā mahāttamarthotsargaṃ kṛtvā jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatyeṣu pratiṣṭhāpya bandhujanaṃ kṣamayitvā paurāmātyāṃśca kṣamayitvā dīnānsamāśvāsyā 'ṣṭāṅgasamanvāgataṃ vrataṃ samādāyopariprāsādatalamabhiruhya dhūpapuṣpagandhamālyavilepanañca kṣiptvā prāṅmukhaḥ praṇidhiṃ kartuṃ prārabdhaḥ| yena satyena satyavacanena mahāvyasanagatānsattvānvyādhiparipīḍitāndṛṣṭvā svajīvitamiṣṭaṃ parityajāmyanena satyena satyavākyenāsyāṃ vālukāyāṃ nadyāṃ mahānrohitamatsyaḥ prādurbhaveyam| ityuktvā prāsādatalādātmānaṃ mumoca||

sa patitamātraḥ kālagato nadyāṃ vālukāyāṃ mahānrohitamatsyaḥ prādurbhūtaḥ| iti devatābhiḥ sarvavijite śabda utsṛṣṭaḥ| eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahānrohitamatsyaḥ prādurbhūta iti| yataḥ sahasravaṇanmahājanakāyaḥ śastravyagrakaraḥ piṭakānādāya nirgatya vividhaistīkṣṇaiḥ śastrairjīvata eva māṃsānyutkartitumārabdhaḥ| sa ca bodhisattvo vikartyamānaśarīrastānsarvānmaitryā sphuransabāṣpāśruvadanaścittayāmāsa| lābhā me sulabdhā yannāma ime sattvā madīyena māṃsarudhireṇa sukhino bhaviṣyattīti|| tadanenopakrameṇa sattvāndvādaśa varṣāṇi svakena māṃsarudhireṇa saṃtarpayāmāsa na cānuttarāyāḥ samyaksaṃbodheścittaṃ nivartitavān||

yadā teṣāṃ sattvānāṃ sa vyādhirupaśāttastadā tena rohitamatsyena śabda udīritaḥ| śṛṇvattu bhavattaḥ sattvā ahaṃ sa rājā padmako mayā yuṣmākamarthe svajīvitaparityāgenāyamevaṃvidha ātmabhāva upātto mamāttike cittaṃ prasādayadhvaṃ| yadāhamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsye 'haṃ tadā yuṣmānatyattavyādheḥ parimocyātyattaniṣṭhe nirvāṇe pratiṣṭhāpayiṣyāmīti| tacchravaṇātsa janakāyo labdhaprasādo rājāmātyapaurāśca puṣpadhūpamālyavilepanairabhyarcya praṇidhānaṃ kartumārabdhāḥ| atiḍuṣkarakāraka yadā tvamanuttarāṃ samyakasaṃbodhimabhisaṃbudhyethāḥ tadā te vayaṃ śrāvakāḥ syāmeti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena padmako nāma rājā babhūvāhaṃ saḥ| yadevaṃvidhāḥ parityāgāḥ kṛtāstena me saṃsāre 'nattasukhamanubhūtamidānīmapyanuttarāṃ samyakasaṃbodhimabhisaṃbuddhaḥ samapākayā ca grahaṇyā samanvāgato yena me aśitapītakhāditāsvāditaṃ samyaksukhena pariṇamati alpābādho rogatātītaścāsmi| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yatsarvasattveṣu dayāṃ bhāvayiṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: