Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 26 - Śītaprabha

śītaprabha iti 26|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātraidhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahogābhyarcito buddho bhagavān jñāto puṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ|| tasyaitadabhavat| ime bhogā jalacandrasvabhāvā gajakarṇasadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhirugradaṇḍaiḥ sādhāraṇāḥ| yannvahamasārebhyo bhogrebhyaḥ sāramādadyāmiti|| tena grīṣmakāle vartamāne bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ| gṛhaṃ cāpagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ vicitragandhaghaṭikāsurabhidhūpadhūpitaṃ nānāpuṣpābhikīrṇaṃ puṣpāsanāni prajñaptāni| tataḥ śītarasāni pānakāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṃ bhaktaṃ yasyedānīṃ bhagavānkālaṃ manyata iti|| tato bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena tasya gṛhapaterniveśanaṃ tenopasaṃkrāttaḥ| upasakramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha sa gṛhapatiḥ sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati| anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya pravārya bhagavattaṃ viditvā dhautahastamapanītapātraṃ nīcatarāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṃstaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīṃbhūtaḥ|| atha sa gṛhapatirlabdhaprasādaḥ pādayornipatya cetanāṃ puṣṇāti||

tato bhagavatā smitaṃ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānvṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā 'nityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānābidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā|
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena va śītaprabho nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: