Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 24 - Daśaśirā

daśaśirā iti 24|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho magadheṣu janapadacārikāṃ carangaṅgātīramanuprāptaḥ sārdhaṃ bhikṣusaṅghena| adrākṣuste bhikṣavo dūrata eva purāṇastūpaṃ vātātapavarṣairavarugṇaṃ prarugṇaṃ dṛṣṭvā ca punarbhagavattaṃ papracchuḥ kasyaiṣa bhadatta stūpa iti|| bhagavānāha| daśaśirasaḥ pratyekabuddhasyeti|| bhikṣava ūcuḥ| kuto bhadatta daśaśirasaḥ pratyekabuddhasyotpattirnāmābhinirvṛtiśceti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotumiti|| ta ūcurevaṃ bhadatteti|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmasthito dharmeṇa rājyaṃ kārayati| sa ca rājā 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṃśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate|| sa caivamāyācanaparastiṣṭhati| tasya codyāne mahatī padminī utpalakumudapadmapuṇḍarīkasaṃchannāhaṃsacakravākakāraṇḍavādiśakunopaśobhitā nalinī| tatra padmamatipramāṇamakaṇṭakaṃ sahasotpannam| taddivase divase vardhate na tu phullati| tata ārāmikeṇa rāje niveditam| rājā uktaḥ parirakṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitam| tasya padma karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṃgatabhūstuṅganāmaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| taṃ dṛṣṭvārāmikeṇa rāje niveditam|| śrutvā rājā sāmātyaḥ sāttaḥpuraśca taḍudyānaṃ gataḥ| dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānaṃ dṛṣṭvā ca punarhṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ padminīmavagāhya taṃ gṛhītvā mahatā satkāreṇa svagṛhamānīya śramaṇabrāhmaṇanaimittikānāṃ nivedya trīṇi saptakānyekaviṃśati divasānjātasya jātimahaṃ kṛtvā daśaśirā iti nāmadheyaṃ kṛtavān||

daśaśirā dārakaḥ aṣṭābhyo dhātrībhyo datto maṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśuvardhate hṛdasthamiva paṅkajam|| sa ca kumāraḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa paśyati pitaraṃ rājadharme sthitaṃ sāvadyamavadyāni karmāṇi kurvāṇam| dṛṣṭvā ca kumāraḥ saṃvignaḥ pitaraṃ vijñāpayāmāsa anujānīhi māṃ tāta pravrajiṣyāmi svākhyāte dharmavinaya iti| yāvatpitrānujñātaḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ|| tena vinopadeśena saptatriṃśadbodhipakṣāndharmānāmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā| sa gaganatalamutpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra|| tato rājā traimāsyaṃ piṇḍakenopanimantritaḥ|| sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇidarśayitvā indhanakṣayādivāgnirnivṛttimupajagāma|| tasyaiṣa stūpa iti||

atha bhikṣavaḥ saṃśayajātaḥ sarvasaṃśayacchetāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta daśaśirasā karmāṇi kṛtāni yena mātuḥ kukṣau nopapannaḥ padma upapanna iti|| bhagavānāha|| daśaśirasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| daśaśirasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvamatīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanusyāṇāṃ buddho bhagavān| sa badhumatoṃ rājadhānīmupaniśritya viharati|| atha vipaśyī samyaksaṃbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto bandhumatīṃ rājadhānīṃ piṇḍāya prāvikṣat anyataraśca sārthavāhaḥ padmamādāya vīthīṃ pratipannaḥ| athāsau paśyati vipaśyinaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| sahadarśanādbhagavata upari tatpadmaṃ cikṣepa| tatkṣiptamātraṃ bhagavata upari śakaṭacakramātraṃ bhūtvā bhagavattaṃ gacchattamanugacchatti tiṣṭhattamanutiṣṭhati| yāvadvipaśyinā samyaksaṃbuddhena sa sārthavāhaḥ pratyekabodhau vyākṛtaḥ|| tato hṛṣṭatuṣṭapramuditamanāḥ svagṛhamāgataḥ prajāpato cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī| tena paricārikā pṛṣṭhā kimidamiti| tayā samākhyātam| tataḥ sārthavāhaḥ saṃvignaḥ praṇidhānaṃ kartumārabdho kadācitsaṃsāre mātuḥ kukṣātupapadyeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūvāyaṃ sa daśaśirāḥ pratyekabuddhaḥ| tena kuśalamūlenaikaviṃśati kalyānna kadācinmātuḥ kukṣāvupapannaḥ paścime cāsya bhave iyaṃ vibhūtiḥ| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: