Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 21 - Candana

tṛtīyo vargaḥ||

candana iti 21||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho magadheṣu janapadeṣu cārikāṃ carangaṅgātīramanuprāptaḥ| tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpamavakaraṇaṃ vātātapābhyāṃ pariśīrṇaṃ bhikṣubhirdṛṣṭvā bhagavānpṛṣṭaḥ| kasya bhagavannayaṃ stūpa iti|| bhagavānāha| candano nāma pratyekabuddho babhūva| tasyeti|| bhikṣava ūcuḥ| kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca| evaṃ bhadatta|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||


bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṃśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca <| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhītaraśca>|| sa caivamāyācanaparastiṣṭhati tasya codyāne mahāpadminī| tatra padmamatipramāṇaṃ jātam| taddivase divase vardhate na tu phullati|| tata ārāmikeṇa rājñeniveditam| rājñā uktaḥ parīkṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitaṃ tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅka baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| tasya mukhātpadmagandho vāti śarīrācca candanagandhaḥ|| tata ārāmikeṇa rājñe niveditam| tato rājā sāmātyaḥ sāttaḥpuraśca tadudyānaṃ gataḥ| sahadarśanāttena dārakeṇa rājā saṃbhāṣita ehi tāta ahaṃ te 'putrasya putra iti| tato rājā hṛṣṭatuṣṣṭapramudita uvāca evameva putra yathā vadasīti|| tato rājā padminīmavagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān|| yatra ya sa dārakaḥ pādau sthāpayati tatra padmāni prādurbhavatti| tatastasya candana iti nāma kṛtam||

yadā candano dārako 'nupūrveṇa mahānsaṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ| ihāsmākaṃ deva nagaraparva pratyupasthitaṃ tadarhati devaścandanaṃ kumāramutsraṣṭumasmābhiḥ saha parvānubhaviṣyati padmaiśca sarvamadhiṣṭhānamalaṅkariṣyatīti|| rājāha| evamastviti|| tataścandanaḥ sarvālaṅkāravibhūṣito 'mātyaputraparivṛto vividhairvādyairvādyamānai rājakulādbahirupayāti nagaraparva pratyanubhavitum| tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavatti darśanīyāni manoramāṇi ca| tānyarkaraprimabhiḥ spṛṣṭamātrāṇi mlāyatti śuṣyanti||

atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitukuśalamūlasya taddarśanādyoniśo manasikāra utpannaḥ| yathemāni padmāni utpannamātrāṇi śobhatte 'rkaraśmiparitāpitāni mlāyatti śuṣyatti evametadapi śarīramiti|| tasyaivaṃ cittayatastulayata upaparīkṣamāṇasya saptatriṃśadbodhipakṣyadharmā abhimukhībhūtāḥ| tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā|| yāvacchudhhāvāsakāyikairdevaistasmai kāṣāyāṇyupanāmitāni| tāni ca prāvṛtya gaganatalamutpatito vicitrāṇi ca prātihāryāṇi kartu pravṛtto yaddarśanādrājñāmātyanaigamasahāyena mahānprasādaḥ pratilabdho vicitrāṇi ca kuśalamūlānyavaropitāni||

bhagavānāha| ataścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhikṣavo bhagavattaṃ papracchu| kāni bhadatta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaśceti|| bhagavānāha| kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ| evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: