Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 19 - Kāśikavastra

kāśikavastram 19

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṃ saśrāvakasaṅgho rājagṛhe viharati veṇuvane karandakanivāye|| yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavānsaśrāvakasaṅgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇāmājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaramapagatapāṣāṇāśarkarakaṭhallaṃ vyavasthāpayitavyaṃ nānāpuṣpāvakīrṇamucchritadhvajapatākaṃ yāvacca veṇuvanaṃ yāvacca rājagṛhamatrāttarā sarvo mārgo vicitrairvastrairācchādayitavya iti|| amātyaiśca sarvamanuṣṭhitam|| tato rājā bimbisāraḥ svayameva bhagavato mūrdhri śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurā bhikṣusahasrasya||

atha bhagavāndātto dāttaparivāraḥ śāttaḥ śāttaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vinūḍha iva kumbhāṇḍagaṇaparivṛto vinūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāttairindriyairasaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmaiḥ parivṛto bhagavāṃstatpuraṃ praviśati||

yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā|| bhagavataḥ purapraveśe evaṃnūpāṇyadbhutāni bhavattyanyāni ca tadyathā saṃkṣiptāni viśālībhavatti hastinaḥ krośatti aśvāśca heṣatte ṛṣabhā nardatti gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadatti andhāścakṣūṃṣi pratilabhatte badhirāḥ śrotraṃ mūkāḥ pravyāharaṇāsamarthā bhavatti pariśiṣṭendriyavikalā indriyāṇi pūrṇāni pratilabhatte madyamadākṣiptā vimadībhavatti viṣapītā nirviṣībhavatti anyonyavairiṇo maitrīṃ pratilabhatte gurviṇya svastinā prajāyatte bandhanabaddhā vimucyatte adhanā dhanāni pratilabhatte ātarikṣāśca devāsuragaruḍakinnaramahoragā divyaṃ puṣpamutsṛjatti||

atha bhagavānevaṃvidhayā vibhūtyā rājakulaṃ praveṣṭumārabdho rājā ca bimbisāraḥ svayameva bahirddhāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṅghasya ca prakṣālayati| sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa bhuktavattaṃ kāśikavastrairācchāditavān| taddaitukaṃ cāvarjitā māgadhakāḥ paurāḥ||

tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṅghasya ceti|| bhagavānāha|| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṅkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣiktaḥ kṣemaṅkaraḥ samyaksaṃbuddho janapadacārikāṃ carannasmākaṃ rājadhānīmanuprāpta iti śrutvā ca mahatyā rājardyā mahatā rājānubhāvena samanvāgato yena bhagavānkṣemaṅkaraḥ samyaksaṃbuddhastenopasaṃkrāttaḥ| upasaṃkramya kṣemaṅkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṃ rājānaṃ kṣatriyaṃ mūrdhnābhiṣiktaṃ kṣemaṅkaraḥ samyaksaṃbuddho bodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasādaḥ kṣemaṅkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa śatasāhasreṇa ca vastreṇācchādayāmāsa parinirvṛtasya ca samattayojanaṃ stūpaṃ kāritavānkrośamuccatvena||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ| yanmayā kṣemaṅkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nattaṃ sukhamanubhūtamidānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: