Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 18 - Varada

varada iti 18

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñātopuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍasyārāme| atha śrāvastyāmanyatamaḥ pāradāriko maline karmaṇi vartate| sa rājapuruṣairgṛhītvā rājña upanāmitaḥ| tato rājā 'parādhika iti kṛtvā vadhya utsṛṣṭaḥ|| sa rājapuruṣairnīlāmbaravasanairudyataśastraiḥ karavīramālābaddhakaṇṭheṇo rathyāvīthīcatvaraśṛṅgāṭakeṣvanuśrāvyamāṇo dakṣiṇena nagaradvāreṇāpanīyate||

atrāttare nāsti kiñcibduddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ | āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat|| dadarśa sa puruṣo buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punarbhagavataḥ pādayornipatya bhagavattamidamavocat| varārho 'smi bhagavanniṣṭaṃ me jīvitaṃ prayaccheti|| tato bhagavānāyuṣmattamānandamāmantrayate| gacchānanda rājānaṃ prasenajitaṃ vada anuprayaccha me etaṃ puruṣaṃ pravrājayāmīti|| athāyuṣmānānando yena rājā prasenajitkauśalastenopasaṃkrāttaḥ| upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca| anujānīhi bhagavānetaṃ puruṣaṃ pravrājayatīti|| bhavyanūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ|| sa bhagavatā pravrājita upasaṃpāditaśca|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsī candanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ papracchuḥ| āścaryaṃ bhadatta yadbhagavatā sarvaṃ cittitamātraṃ samṛdhyatīti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrva bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāptaḥ| tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ|| athendradhvajaḥ samyaksaṃbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat| adrākṣītsabrāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punarmūlanikṛtta iva drumo bhagavataḥ pādayornipatyovāca| varārho 'smi sugata niṣo dattu bhagavānagrāsana iti|| atha bhagavānindradhvajaḥ samyaksaṃbuddhastasyānugrahārthamagrāsane niṣaṇaḥ| ścendradhvajaḥ samyaksaṃbuddhastena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipādito 'nuttarāpāñca samyaksaṃbodhau praṇidhānaṃ kṛtam|| taddhaitukaṃ yāvadāvarjitā rājāmātyapaurāḥ||

tatkiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūvāhaṃ saḥ| yanme indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃcame saṃsāre 'nattaṃ sukhamanubhūtamapi yaccittayāmi yatprārthaye tatsarvaṃ samṛdhyati| tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: