Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

XVIII. Pratyekabodhi (79th akṣaya, Ekāyano Mārgaḥ)

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānām ekāyano mārgo'py akṣayaḥ.

tatra katama ekāyano mārgaḥ?

ekāyane mārge bodhisattvā aparapratyayāḥ. ekāyano mārga ity: eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṃ samyaksaṃbodhau saṃnāhaṃ saṃnahyati. svavīryānubhavabalaparigṛhītenādhyāśayenāparāvakāśasvayaṃkārī svabalabalodgataḥ sa evaṃ dṛḍhasaṃnāhaṃ saṃnaddho: yat kiṃcit sarvasattvānāṃ pariprāpayitavyaṃ bhaviṣyati, tad ahaṃ pariprāpayiṣyāmi yat sarvāryāḥ sarvanavayānasaṃprasthitā bodhisattvāḥ pariprāpayiṣyanti tad ahaṃ pariprāpayiṣyāmi.

na mama dānaṃ sahāyakam, ahaṃ punar dānasya sahāyah | na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyakā, ahaṃ punaḥ śīlakṣāntivīryadhyānaprajñānāṃ sahāyaḥ |

nāhaṃ pāramitābhir upasthātavyo mayā punaḥ pāramitā upasthātavyāḥ. nāhaṃ saṃgrahavastubhir upasthātavyo, mayā punaḥ saṃgrahavastūny upasthātavyāni | nāhaṃ sarvakuśalamūlair upasthātavyo, mayā punaḥ sarvakuśalamūlāny upasthātavyāni.

yeṣu evaṃdharmeṣv asahāyasvayaṃkāryaparāvakāśena ekākinā mayādvitīyenāsahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṣayitvaikacittakṣaṇasamāyuktayā prajñayānuttarā samyaksaṃbodhir abhisaṃboddhavyā. iti so'bhisaṃbudhyate.

asāv ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣaya ekāyano mārgaḥ.
Like what you read? Consider supporting this website: