Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

51st-55th akṣaya, Pañcabala

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ pañca balāny apy akṣayāṇi.

tatra katamāni pañca balāni? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam.

tatra katamac chraddhābalam?

yeyam adhimuktiḥ, śraddhā, anavamṛdyatā. yady api māraḥ pāpīyān buddharūpeṇa tam upasaṃkramyānyatamānyatamadharmanidhyānādhimukter vivecayed vicchandayen, na śakyaṃ śraddhādhimukto bodhisattvas tasmāc chraddhābalād uccālayituṃ kampayituṃ votthāpayituṃ .

idam ucyate śraddhābalam.

tatra katamad vīryabalam?

yaṃ yaṃ vīryārambham ārabhate, yeṣu yeṣu kuśaladharmeṣu prayujyate, teṣu teṣu balotpādadṛḍhatāṃ prāpnoti. na śakyaṃ sadevalokenāpi tadbalotpādaprayukto bodhisattvo yāvan na tasyāḥ sthiter uttīrṇas tatroccālayituṃ kampayituṃ votthāpayituṃ .

idam ucyate vīryabalam.

tatra katamat smṛtibalam?

sa yatra yatra dharmasmṛtisthitau cittaṃ sthāpayen na śakyaṃ kaiścit kleśais tasmāt kṣiptuṃ | tena tasya smṛtibalotpādena sarve kleśā nihatāḥ | bodhisattvasya smṛtiḥ sarvakleśair anavamardanīyā.

idam ucyate smṛtibalam.

tatra katamat samādhibalam?

sarvasaṃgaṇikāvivekaniśritacaryā: sa śabdavacanapathair nirdeśayen na tu tasya prathamasya dhyānasya śabdakaṇṭakā apy āvaraṇaṃ kuryuḥ | sa kuśalavitarkavicāraṃ caren na tu tasya dvitīyasya dhyānasyāvaraṇaṃ bhavet | sa prītisaumanasyajāto'pi na tu tasya tṛtīyasya dhyānasyāvaraṇaṃ bhavet | sa sarvasattvaparipācanāya saddharmaparigrahaṇāya nopekṣako bhaven na tu tasya caturthasya dhyānasyāvaraṇaṃ bhavet. sa taiś caturbhir dhyānair viharan na śakyaṃ dhyānavipakṣair dharmair api damayitum.

sa na tyajet samādhisthānaṃ samādhivaśena tu nopapadyate.

idam ucyate samādhibalam.

tatra katamat prajñābalam?

yal laukikalokottaradharmeṣv adamyajñānam. janmani janmani tasya sarvaśilpakarmavidyāmantrabalasthānāny anācāryakam abhimukhībhavanti, yāval loke varaṃ duṣkaraṃ duṣprasahaṃ durlabhaṃ tad bodhisattvasyābhimukhībhavati. yat punar yair yair lokottaradharmair lokātikramas tāṃś ca bodhisattvas tasya prajñājñānabalotpādenānubudhyate. sadevamanuṣyāsuralokenānavamardanīyam idam ucyate prajñābalam.

tāny ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ pañcākṣayāṇi balāni.
Like what you read? Consider supporting this website: