Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

38th-41st akṣaya, Catuḥsamyakprahāṇa

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ catvāri samyakprahāṇāny apy akṣayāṇi, katamāni catvāri?

tad yathā anutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti samyak pradadhāti.

utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti, samyak pradadhāti.

anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti, samyak pradadhāti.

utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye, bhāvanāyai, bhūyobhāvanatāyā avipraṇāśāya'saṃpramoṣāya suparipūrṇāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti samyak pradadhāti.

anutpannānāṃ pāpakānām akuśalānaṃ dharmāṇām anutpādāya cchandaṃ janayatīdaṃ yoniśomanasikārasyādhivacanam. vyāyacchate vīryam ārabhata itīdaṃ yoniśomanasikārānutsargasyādhivacanam. cittaṃ pragṛhṇāti samyak pradadhātītīdaṃ yoniśaḥ pratyavekṣaṇatāyā adhivacanam.

tat kasya hetor? yoniśaḥprayogaḥ pāpakānām akuśalānāṃ dharmāṇām asamudācāraḥ.

tatra katame pāpakā akuśalā dharmāḥ? yo'yaṃ śīlavipakṣaḥ samādhivipakṣaḥ prajñāvipakṣaḥ.

tatra katamaḥ śīlavipakṣaḥ? yeyaṃ śīlavipannatā yāni cānyāni punaḥ kānicid anyāny api śīlavipattikarāṇi yāni śīlaskandhasya vipakṣāya saṃvartante, ayam ucyate śīlavipakṣaḥ.

tatra katamaḥ samādhivipakṣaḥ? yeyam ācāravipannatā yāni cānyāni punaḥ kānicid anyāny api cittavikṣepakarāṇi yāni samādhiskandhasya vipakṣāya saṃvartante, ayam ucyate samādhivipakṣaḥ.

tatra katamaḥ prajñāvipakṣaḥ? yeyaṃ dṛṣṭivipannatā yāni cānyāni punaḥ kānicid anyāny api dṛṣṭivipattikarāṇi paryutthānāvaraṇanivaraṇāni yāni prajñāskandhasya vipakṣāya saṃvartante, ayam ucyate prajñāvipakṣaḥ.

ima ucyante pāpakā akuśalā dharmāḥ.

yoniśomanasikāro yo naivaṃrūpāṇāṃ pāpakānām akuśalānaṃ dharmāṇām utpādāvakāśaṃ dadātīdam ucyate prathamaṃ samyakprahāṇam.

yat punar utpannānāṃ pāpakānām akuśalānām dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti, samyak pradadhātīti tad yoniśomanasikārasyādhivacanam.

tat kasya hetor? nāsti teṣāṃ pāpakānām akuśalānāṃ dharmāṇāṃ citte rāśībhāvaḥ, adeśasthā apradeśasthāḥ prajñapayitum aśakyāḥ.

yat teṣāṃ pāpakānam akuśalānāṃ dharmāṇāṃ cittasamudācārāṇāṃ prahāṇajñānam: yair hetubhir yair ārambaṇaiḥ śubhākāre rāgaḥ pratighākāre dveṣo vāvidyākāre moho votpadyate, teṣv aśubhayoniśomanasikāreṇa rāgaṃ śamayati, maitryā dveṣaṃ, pratītyasamutpādāvatāreṇa mohaṃ śamayati | yad eteṣāṃ kleśānāṃ śamanam idam ucyate prahāṇam.

vyavahāraṃ gṛhītvā, paramārthatas tatra yan na kaṃcit prahātavyaṃ dharmam upalabhate sarvadharmasamatāpratyakṣatayā, tenocyate samyakprahāṇam.

idam ucyate dvitīyaṃ samyakprahāṇām.

yat punar anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati vyāyacchate, vīryam ārabhate, cittaṃ pragṛhṇāti samyak pradadhātīti tad apramāṇanirdeśapadam.

tat kasya hetor? ye dharmā bodhisattvena samudānayitavyās te'pramāṇāḥ. tatra cchandaḥ sarvakuśaladharmāṇāṃ mūlaṃ, vīryaṃ sarvakuśaladharmāṇāṃ samudānayaḥ, cittasamādāpanena sarvakuśaladharmān upādatte. teṣu kuśaleṣu dharmeṣu vicārayati pravicinoti.

idam ucyate tṛtīyaḥ samyakprahāṇām.

yat punar utpannānām kuśalānāṃ dharmāṇāṃ sthitaye bhāvanāyai bhūyobhāvanatāyā avipraṇāśāya suparipūrṇāya cchandaṃ janayati vyāyacchate vīryam arabhate cittaṃ pragṛhṇāti samyak pradadhātīti tad bodhipariṇāmitasya kuśalamūlasyādhivacanam.

tat kasya hetor? bodhipariṇāmitasya kuśalamūlasya nāntarāsti vipraṇāśo yāvad bodhimaṇḍaparyantāt. tat kasya hetos? tathā hi taṃ kuśalamūlaṃ traidhātukāniśritam. yat traidhātukaniśritaṃ kuśalamūlaṃ tasya parikṣayaḥ | yat traidhātukāniśritaṃ sarvajñātāpariṇāmitaṃ kūśalamūlaṃ tasya nāntarāsti kaścit kṣayo yāvad bodhimaṇḍaparyantāt.

idam ucyate bodhisattvasya caturthaṃ samyakprahāṇām.

tāny ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ catvāry akṣayāṇi samyakprahāṇāni.
Like what you read? Consider supporting this website: