Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

36th akṣaya, Cittasmṛtyupasthāna

[English text for this chapter is available]


tatra katamad bodhisattvasya citte cittānupaśyanā smṛtyupasthānam? tasya bodhisattvasya bodhicittāsaṃpramoṣatā smṛtyārakṣaṇatāvikṣiptatā.

sa cittam evaṃ pratyavekṣate: cittam utpannaṃ bhagnavilīnam anavasthitam, nāpy adhyātmam avasthitaṃ nāpy bahirdhā cyutaṃ nobhayam antareṇopalabhyate. yan me prathamam utpannaṃ bodhicittaṃ tat kṣīṇaniruddhaṃ cyutāntarhitam adeśastham apradeśasthaṃ tan na prajñapituṃ śakyate. yaiś cittair bodhaye kuśalamūlāḥ samudānītās tāny api kṣīṇaniruddhāni cyutāntarhitāny adeśasthāny apradeśasthāni tāny api na prajñāpayituṃ śakyante. yaiś cittais te kuśalamūlā bodhaye pariṇāmitās tāny api tatsvabhāvāni tallakṣaṇāni. cittaṃ na cittena jñāyate, cittaṃ na cittena dṛśyate, cittaṃ na cittena pratisaṃdadhāti.

tatra katamac cittam? yenāham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti. yad bodhicittaṃ tat kuśalamūlacittena sārdhaṃ na saṃvasati, tat punaḥ kuśalamūlacittaṃ pariṇāmacittena sārdhaṃ na saṃvasati. iti pratyavekṣate.

yadi bodhisattva evaṃ pratyavekṣamāno nottrasyen na saṃtrasyen na saṃtrāsam āpadyeta, citte cittānudarśī viharet.

punas tasyaivaṃ bhavati: atigambhīraḥ pratītyasamutpādo hetuphalāvipraṇāśatayā kiṃ cāpi cittadharmataivaṃ bhavet sarvadharmā hetupratyayādhīnā nirīhā niśceṣṭā asvāmikā aparigrahāḥ. tān yathecchaṃ viṭhapayeyam, viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ, iyaṃ ca cittadharmatā na vihātavyā.

tatra katamā cittadharmatā, katamā viṭhapanā?

māyopamaṃ cittam iha nāsti dātā kaścaneyam ucyate cittadharmatā, yat punaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayatīyam ucyate viṭhapanā.

svapnopamaṃ cittam praśāntalakṣaṇam iyam ucyate cittadharmatā, yat punaḥ śīlaśikṣādhūtaguṇabodhisaṃbhāropacayaṃ sarvajñatāyai pariṇāmayatīyam ucyate viṭhapanā.

pratibhāsopamaṃ cittam ādyapariniṣpannam iyam ucyate cittadharmatā, yat punaḥ sarvakṣāntisauratyam anutpattikadharmakṣāntiparipūraye pariṇāmayatīyam ucyate viṭhapanā.

marīcyupamaṃ cittam viviktam atyantavivekatayeyam ucyate cittadharmatā, yat punaḥ sarvakuśalamūlavīryārambhān sarvabuddhadharmaparipūraye pariṇāmayatīyam ucyate viṭhapanā.

arūpi cittam anidarśanam apratihatam avijñāptikam iyam ucyate cittadharmatā, yat punaḥ sarvadhyānavimokṣasamādhisamāpattayo buddhasamādhiprāptaye pariṇāmayatīyam ucyate viṭhapanā.

agrāhyaṃ cittam animittam anidarśanam anavasthitam iyam ucyate cittadharmatā, yat punaḥ sarvapraśnapadaprabhedasaṃdarśanajñānaṃ buddhajñānaparipūraye pariṇāmayatīyam ucyate viṭhapanā.

anārambaṇaṃ cittam notpadyata iyam ucyate cittadharmatā | yat punaḥ sarvabuddhadharmaprāpaṇatayā sarvakuśalamūlārambaṇaṃ cittam upasaṃharatīyam ucyate viṭhapanā.

ahetukaṃ cittam notpadyata iyam ucyate cittadharmatā, yat punaḥ sarvabodhipakṣikadharmahetoś cittam utpādayatīyam ucyate viṭhapanā.

ṣaḍviṣayavimuktaṃ cittam notpadyata iyam ucyate cittadharmatā, yat punaḥ sarvabuddhadharmaviṣayahetoś cittam abhinirharatīyam ucyate viṭhapanā.

citte cittānudarśī viharan bodhisattvo'bhijñāprāptaye cittam upacarati | so'bhijñāprāptena cittena sarvasattvānāṃ cittacaritāni prajānāti. jñatvā caivaṃsvabhāvena dharmaṃ deśayati. citte cittānudarśī viharan bodhisattvo mahākaruṇāprāptaye cittam upacarati, so mahākaruṇāprāptena cittena sarvasattvaparipācanena na parikhidyate. citte cittānudarśī viharan bodhisattvo na cittakṣayāya cittam utpādayati nāpi cittanirodhāya, samsārasrotasaḥ kuśalamūlasaṃyojaneṣu cittam abhinirharati. tena cittasmṛtijñānenābhūtānutpādānirodhaniyāmapraveśadharme sthito'pi na śrāvakapratyekabuddhabhūmau patati. yāvat kadācit sarvabuddhadharmaparipūraṇāc cittasaṃtānam upacarati | ekakṣaṇasamāyuktayā prajñayānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

idam ucyate bodhisattvānāṃ citte cittānupaśyanā smṛtyupasthānam.
Like what you read? Consider supporting this website: