Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

34th akṣaya, Kāyasmṛtyupasthāna

[English text for this chapter is available]


tatra bodhisattvasya kāye kāyānupaśyanā smṛtyupasthānam, kathaṃ bodhisattvaḥ kāye kāyānudarśī viharati?

sa svakāye parakāye kāyānudarśī viharati, kāyasya pūrvāntam api pratyavekṣate, kāyasyāparāntam api partyavekṣate, kāyasya pratyutpannatām api pratyavekṣate:

aho batāyaṃ kāyo viparyāsasamutthito hetupratyayaniṣpanno'vedako'kārako'svāmiko'parigraho hetupratyayair utpannaḥ tad yathāpi nāmemāni bāhyāni tṛṇagulmauṣadhivanāni hetupratyayair utpadyante'vedakāny akārakāṇy asvāmikāny aparigrahāṇi, evam evāyaṃ kāyo'pi tṛṇagulmauṣadhivanavṛkṣakuḍyapratibhāsaḥ, skandhadhātvāyatanair parigṛhīto'vedako'kārako'parigraha ātmātmīyanityadhruvaśāśvatācalitānupadravāpariṇāmadharmaiḥ śūnyaḥ. nāsmin kāye ahaṃkāraḥ, aham tv anenāsāreṇa kāyena sāram abhisaṃbhotsye. katamaś ca sa sāraḥ, yo'yaṃ tathāgatakāyaḥ. ahaṃ taṃ tathāgatakāyaṃ dharmakāyaṃ vajrakāyam abhedyakāyaṃ dṛḍhakāyaṃ sarvatra dhātuviśiṣṭakāyaṃ pratipatsye. matkāyo'nekavidhadoṣo'pi tu bhaved vigatasarvadoṣaṃ tathāgatakāyaṃ prāpnuyām iti.

sa pratyavekṣaṇabalena mahābhūtasamucchrayaṃ kāyaṃ prajahāty anuśaṃsadarśanatvāt: ayaṃ mayā kāyaḥ sarvasattvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ. tad yathāpi nāmemāni bāhyāni catvāri mahābhūtāni pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca nānāmukhair nānākārair nānārambaṇair nānāparyāyair nānopakaraṇair nānopabhogaiḥ sattvānāṃ upabhogaṃ paribhogaṃ gacchanti, evam evāham imaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānāmukhair nānākārair nānārambaṇair nānāparyāyair nānopakaraṇair nānopabhogair vistareṇa sarvasattvānām upabhogyaṃ kariṣyāmīti. sa imam arthavaśaṃ saṃpaśyan kāyaduḥkhatāṃ ca pratyavekṣate kāyaduḥkhatayā ca na parikhidyate sattvāvekṣatayā | kāyānityatāṃ ca pratyavekṣata upapatticyutibhyāṃ ca na parikhidyate | kāyānātmatāṃ ca pratyavekṣate sattvaparipācanayā ca na parikhidyate. kāyaśāntatāṃ ca pratyavekṣate śāntyupekṣāyāṃ ca na patati | kāyaśūnyatānimittāpraṇihitavivekatāṃ ca pratyavekṣate kāyaśūnyatānimittāpraṇihitavivekānte ca na patati. evaṃ kāyam anabhisaṃskārānutpādābhūtābhāvayathāvadviśuddhaṃ ca pratyavekṣate, kāyānabhisaṃskārānutpādābhūtābhāvayathāvadviśuddhānte na patati | kāyam avedakaṃ kāyam akārakaṃ kāyam asvāmikaṃ kāyam aparigrahaṃ kāyam asaṃbhinnaṃ kāyam ekarasaṃ kāyam ākāśasvabhāvaṃ kāyaṃ prakṛtiparinirvṛtaṃ ca pratyavekṣate, kāyācalākārakāsvāmikāparigrahāsaṃbhedaikarasākāśasvabhāvaprakṛtiparinirvṛtānte ca na patati.

sa kāye kāyānudarśī viharan na dravyaṃ na sāraṃ samanupaśyati | so'dhyātmaṃ kāye kāyānudarśī viharan nāntarvāsikānāṃ kleśānām avakāśaṃ dadāti | sa bāhyaṃ kāye kāyānudarśī viharan na bāhyānugataiḥ kleśaiḥ sārdhaṃ saṃvasati. sa niṣkleśakāyaḥ pariśuddhakāyakarmā bhavati, sa pariśuddhakāyakarmā devamanuṣyeṣu lakṣaṇasvalaṃkṛtaṃ kāyaṃ prāpnoti, devamanuṣyair abhimato bhavati tasya lakṣaṇasvalaṃkṛtena kāyena.

evaṃ bodhisattvaḥ kāye kāyānudarśī viharati.

idam ucyate bodhisattvānām kāye kāyānupaśyanā smṛtyupasthānam.
Like what you read? Consider supporting this website: