Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

31th akṣaya, Dharmatāpratisaraṇa

[English text for this chapter is available]


tatra katamā dharmatā, katamaḥ pudgalaḥ?

yat pudgaladṛṣṭau sthitvaikān dharmān ārabhate, ayam ucyate pudgalaḥ, yat tasyāḥ pudgaladṛṣṭer ārambhaparijñānam, iyam ucyate dharmatā.

punar aparaṃ pṛthagjanaḥ pudgalaḥ, kuśalaḥ pṛthagjanaḥ pudgalaḥ, śraddhā_nusārī pudgalaḥ, dharmānusārī pudgalaḥ, aṣṭamakaḥ pudgalaḥ, srotaāpannaḥ pudgalaḥ, sakṛdāgāmī pudgalaḥ, anāgāmī pudgalaḥ, arhan pudgalaḥ, pratyekabuddhaḥ pudgalaḥ, bodhisattvḥ pudgala, ekapudgalo loka utpanno bahujanahitāya bahujanasukhāya lokānukampāyai devamanuṣyāṇāṃ mahato janakāyasyārthāya hitāya sukhāya śāstā devamanuṣyāṇāṃ buddho bhagavān ekapudgalo loka utpannaḥ, ayam ucyate pudgalaḥ. te sarve pudgalaśabdās tathāgatasya saṃvṛtipadasthānena sattvānāṃ nayārthaṃ deśitāḥ. tatra ye'bhiniviṣṭās te'pratisaraṇā ity ucyante. teṣāṃ pratisaraṇāvatāraṇārthaṃ bhagavatāpy uktam dharmatāṃ pratisaratu na pudgalam iti.

tatra katamā dharmatā?

tad yathā nirvikāratā, asamāropatā, niṣkriyatā, avyavadānatā, anāśrayatā, apratiṣṭhitatā, amūlakatā, sarvatra samatā, samasamatā, asamasamatā, asamasamasamatā, akalpanatā, anārambhatā, nyāmaprāptiḥ sarvadharmeṣu, atyantākāśasvabhāvalakṣaṇatā. iyam ucyate dharmatā.

tatra ye dharmatāpratisaraṇā na te kaṃcid dhātum pratisaranti.

tasmād anena dharmamukhanayapraveśena sarvadharmapratisaraṇatayā sarvadharmā dharmataiva bhavati.

iyam ucyate dharmatāpratisaraṇatā na pudgalapratisaraṇatā.

tāny ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ catvāry akṣayāni pratisaraṇāni.
Like what you read? Consider supporting this website: