Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

30th akṣaya, Nītārthasūtrapratisaraṇa

[English text for this chapter is available]


tatra katame sūtrāntā nītārthāḥ, katame sūtrāntā neyārthāḥ?

ye sūtrāntā mārgāvatārāya nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntāḥ phalāvatārāya nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntāḥ saṃvṛtisādhakā nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntāḥ paramārthasādhakā nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntāḥ karmakāryāvatārā nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntāḥ karmakleśakṣayāya nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntā saṃkleśadeśanāyai nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntā vyavadānapariśuddhaye nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntāḥ saṃsārodvegakārakā nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntā nirvāṇasaṃsārādvayāvatārā nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntā vicitraśabdākṣarā nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntā gambhīrā durdṛśā duravabodhā nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntā bahuśabdākṣarāḥ sattvānāṃ cittasaṃtoṣaṇāya nirdiṣṭā ima ucyante neyārthāḥ | ye sūtrāntā alpaśabdākṣarāḥ sattvānāṃ cittanidhyaptikārakā nirdiṣṭā ima ucyante nītārthāḥ.

ye sūtrāntā ātmasattvajīvapoṣapuruṣapudgalamanujamanuṣyakārakavedakavicitraśabdadeśitāsvāmikasasvāmikā nirdiṣṭās ta ucyante neyārthāḥ | ye sūtrāntāḥ śūnyatānimittāpraṇihitānabhisaṃskārājātānutpādābhāvanirātmaniḥsattvanirjīvaniḥpudgalāsvāmikavimokṣamukhā nirdiṣṭās ta ucyante nītārthāḥ.

iyam ucyate nītārthapratisaraṇatā na neyārthapratisaraṇatā.
Like what you read? Consider supporting this website: