Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

18th aksaya, Pūrvanivāsānusmṛtiḥ

[English text for this chapter is available]


tatra katamā bodhisattvasya pūrvanivāsānusmṛtijñānasākṣātkaraṇābhijñā?

so'nayā smṛtinā pūrvanivāsān anusmarati | smṛtiḥ svadhiṣṭhitā dharmadhātusthityā, acalitā pravedanatvāt, anuddhatā sukṛtajñānaparikarmatvāt, nirupadravā śamathapratiṣṭhitatvāt, abhrāntā vipaśyanāsuparigṛhītatvāt, aparapraṇeyā pratyakṣajñānatvāt, smartavyā smṛtyasaṃpramoṣadharmatvāt, puṇyasaṃbhāropacayā mahāyānaparijñānatayā, jñānasaṃbhāropacayāparādhīnatvāt, sarvapāramitāsaṃbhāropacayā sarvapāramiṃgatatayā.

so anayā smṛtinā pūrvanivāsān anusmarati. sa ekajātim apy anusmarati, dve tisraś catasraḥ pañca daśa viṃśatis triṃśac catvāriṃśat pañcāśaj jātiśatam apy anusmarati, jātisahasraṃ jātiśatasahasrāṇy anekāni jātiśatāny anekāni jātisahasrāṇy anekāni jātiśatasahasrāṇi, vivartakalpaṃ saṃvartakalpam anekān vivartakalpān anekān saṃvartakalpān anekān vivartasaṃvartakalpān apy anusmarati, kalpaśataṃ kalpasahasram kalpaśatasahasrāny anekāni kalpaśatāny anekāni kalpasahasrāny anekāni kalpaśatasahasrāṇy apy anusmarati:

amukās te sattvā āsann evaṃnāmānas, tatrāham apy āsam evaṃ nāmaivaṃjātir evaṃgotra evaṃvarṇa evamāhāra evamāyuṣparyanta evaṃcirasthitika evaṃsukhaduḥkhapratisaṃvedī, ahaṃ tataś cyuto'mutropapannas, tataś cyuta ihāpy upapanna iti.

sākārān sānimittān soddeśān anekavividhapūrvanivāsān anusmarati, sa ātmaparasattvapūrvāntaprabhṛti pūrvanivāsān anusmarati.

sa svakuśalamūlāni parasattvakuśalamūlāni pūrvahetukāni smarati, svakuśalamūlāni smṛtvā bodhaye pariṇāmayati, parasattvakuśalamūlāni smṛtvā ca sattvān bodhicittotpāde'vatārayati. yat pūrvasaṃskāraduḥkhaṃ tasya tv anityatāṃ duḥkhaṃ śūnyatāṃ nairātmyaṃ pratisarati. sa nānityatāduḥkhaśūnyatānairātmyapratisaraṇena rūpagarvito na varṇagarvito nārogyagarvito na yauvanagarvito nājīvagarvito na bhogagarvito na parijanagarvito naiśvaryagarvitaḥ, śakrānarthiko brahmānarthiko lokapālānarthikaś cakravartyanarthikaḥ sarvajātyanarthikaḥ. sarvakāmarājyaiśvaryādhipatyam api nātmasukhāyārthayate, anyathā sarvasattvaparipācanāya saṃcintyabhavopapattiṃ parigṛhṇāti. so'nityaduḥkhaśūnyanairātmyapratisaraṇena pūrvasaṃkliṣṭacaryāyā lajjati jihreti nigṛhṇāti vigarhate. pratyutpanne'py adhvani jīvitahetor apy akaraṇīyaṃ na karoti, sa pūrvakuśalamūlāni bodhaye pariṇāmayati bṛṃhayati. pratyutpannāny api kuśalamūlāni sarvasattvebhyaḥ sādhāraṇāni pariṇāmayati, sa pratikūlapariṇāmanaṃ parityajati, buddhavaṃsadharmavaṃsasaṃghavaṃsānupacchedāya sarvajñānāya ca pariṇāmayati.

iyam ucyate bodhisattvānām akṣayā pūrvanivāsānusmṛtijñānasākṣātkaraṇābhijñā.
Like what you read? Consider supporting this website: