Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Arthaprakriti (causes of dramatic action) in the Hanumannataka’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

12.3. Arthaprakṛti (causes of dramatic action) in the Hanumannāṭaka

According to Viśvanātha, there are five Arthaprakṛti in dramas viz.,

  1. Bija,
  2. Vindu,
  3. Patākā,
  4. Prakarī and
  5. Kārya.[1]

Dhanañjaya opines that Arthaprakṛtis are of five types.[2] These five Arthaprakṛtis are accepted as the causes of main dramatic actions in Nāṭyadarpaṇa[3] Viśvanātha Kavirāja also supported this.[4]

Bīja

The first arthaprakṛti is Bīja. According to Viśvanātha the main cause of the main dramatic end is called the Bīja. The Bīja is hinted in a very brief manner in the first part of the drama and comes to be developed subsequently.[5] Dhanañjaya said that in the beginning of the drama, the cause of the main utility is indicated very briefly and it goes increasing, and it is named as Bīja.[6] Bharatamuni also discussed about the Bīja in the same way.[7] According to Rāmacandra and Guṇacandra, Bīja is the main cause of utility used in the beginning of the drama.[8] In the Hanumannāṭaka, Śri Dāmodara Miśra uses appliesthe first arthaprakṛti in the speech of Rāvaṇa-Purohita. In the 1st Act, Rāvana-Purohita said to Janaka to get Sītā married with the powerful Rāvaṇa otherwise it would cause trouble in the future.[9] This is actually the point from which the main event of the drama starts.

Vindu

Vindu is a special cause of utility used as the cause of union. Bharatamuni opines that the cause, which helps to unite the differentiated components of the story is called Vindu.[10] Viśvanātha Kavirāja accepts this view of Bharatamuni.[11] Dhanañjaya discusses that the cause which unites for the breaking of the story is termed Vindu.[12]

The Nāṭyadarpaṇa also discusses about Vindu.[13]

Arthaprakṛti is presented skillfully in the Hanumannāṭaka Here he mentions about Hanuman, who is the main cause of reunion of the hero and the heroine.[14]

Kārya

Bharatamuni mentions that whenever the purpose of the theme leads to completion perfectly, it is called Kārya.[15] Viśvanātha says that the main aim from which the drama begins and finally ends with the scene of union is named as Kārya.[16] Mainly, this type of arthaprkṛti helps the hero in the bīja, as mentioned in the Nāṭyadarpaṇa[17]

According to Dhanañjaya, Kārya is divided into five categories viz. ārambha, prayatna, pratyāsā, niyatāpti and phalāgama.[18]

In the Hanumannāṭaka, it is found in the 1st Act, Rāma gets married to Sītā and in the 3rd Act, they become separated and in the last Act they come to be united. The fifth arthaprkṛti comes to be in application by the dramatist, in this way.

Footnotes and references:

[1]:

bījabinduḥ paṭākā ca prakarī kāryameva ca/
arthaprakṛtayaḥ pañca jñātva yojyā yathāvidhiḥ/ Sāhityadarpaṇa, VI. 64.65

[2]:

bijabindupaṭākhyaprakarīkārya lakṣanā/
arthaprakṛtayaḥ pañca tā etāḥ parikīrtitāḥ// Daśarūpaka, I.18

[3]:

bījaṃ paṭākā prakarī bindu kārya yathā ruci/
phalasya hetavaḥ pañca cetanācetanātmakaḥ// Nāṭyadarpaṇa, I.28

[4]:

arthaprakṛtayaḥ prayojanasidhihetavaḥ// Sāhityadarpaṇa, VI. p.398

[5]:

alpamātraṃ samuddiṣṭam bahudhā yadvisarpati /
phalasya prathamo heturvījaṃ tadabhidhīyate // Sāhityadarpaṇa, VI. 65, 66

[6]:

svalpoddistastu tadheturbījam vistāryanekadhā/ Daśarūpaka, I. 17

[7]:

svalpamātraṃ samudṛstaṃ bahudhā yadvisarpati phalāvasānaṃ yaccaiva bījam tatparikirtitaṃ/ Nāṭyśāstra, Vol. XIX. 22

[8]:

stokoddiṣṭah phalaprāntaḥ heturbījaṃ prarohanāt/ Nāṭyadarpaṇa, I., p. 37

[9]:

dātavyeyamavaśyameva duhitā kasmaicidenāmasau doḥkrīḍāmaśakīkṛtatribhuvano laṅkāpatiryācate/
tatkiṃ mūḍavadīkṣase nanu kathāgoṣṭhiṣu naḥ śāsate tadvṛttāni parorajāṃsi munayaḥ prācyā marīcyādayaḥ // Hanumannāṭaka, I.12

[10]:

prayojanānāng vicchede yadviccedakāraṇaṃ
yabatsmāptirbandhasya sa binduḥ parikirtitaḥ/ Nāṭyśāstra, XIX.23

[11]:

abāntarārtha vicchede binduracche dakāranaṃ/ Sāhityadarpaṇa, VI. 66

[12]:

vabsantararthavicchede binduracchedakāranaṃ/ Daśarūpaka, I. 17

[13]:

hetośchede’nusandhānam bahudhā bindurāphalat/ Nāṭyadarpaṇa, I.32

[14]:

kiṣkinddhādrau raudrarudrāvatāraṃ dṛṣṭvā rāmo mārūti vācamūce/
sītā nītā kanacitkvāpi dṛṣṭā dṛṣṭaḥ kaṣṭaṃ saṃharanprāha vīraḥ// Hanumannāṭaka, V. 33

[15]:

yadāādhikārikaṃ vastu samyak prāgnaiḥ prayojyate/
yadartha yaḥ samārambhastat kāryam parikīrtitaṃ// Nāṭyśāstra, III. XIX.26

[16]:

apekṣetaṅg tu yatsādhyamārabho yannibandhanḥ samāpanaṃ tu yatsiddhayai tatkāryamiti saṃmatam/ Sāhityadarpaṇa, VI.69.70

[17]:

sādhye bījasahakarī, kāryam kāryaistu mukhyatā/ Nāṭyadarpaṇa,I, p.42

[18]:

avasthāḥ pañca kāryasya prārabdhasya phalārthibhiḥ/
ārambha yatnaprāptyaśaniyatāptiphalāgamaḥ// Daśarūpaka,I.19

Like what you read? Consider supporting this website: