Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 12 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 12 (Summary)

In the 12th Act Meghanāda was found in the battle against Rāma and he was overpowered. Here, further it is presented that, Sītā, having seen Rāma and Lakṣmaṇa, became very happy.[1] But Sītā was in sorrow when she saw Rāma and Lakṣmaṇa in dangerous condition.[2] By this time Meghanāda made a dummy Sītā and cut it into two pieces and brought it in front of Rāma. Having seen it, Rāma became senseless and Lakṣmaṇa tried to make him revived with the help of utterances of Vedic hymns.[3] At the end of this Act, it is found that Lakṣmaṇa killed Meghanāda.[4] Meghanādavadha is the name of this Act.

Footnotes and references:

[1]:

svargādimau jhaṭiti mā’navalokayantau na brahmalokamadhigacchata eva tāvat/
prāṇā divaṃ brajata sādhugirā mumoca śvāsānilaṃ janakajā saha saṅgareṇa// ibid., XII.11

[2]:

prāṇeśvaraḥ pratigiraṃ na dadāti rāmo hā vatsa lakṣmaṇa mamāpanayena ruṣṭaḥ/
madvatsalastvamapi nottaramādadāsi bhrāntyā bhuvaṃ mama kṛte’tha divaṃ gatau vā// ibid., XII. 10

[3]:

(samaracatvare) rāmaḥ
dṛṣṭvā māyājanakatanayākhaṇḍanaṃ rāmacandro gurvīmurvītalamupagato dīrghamāsādya mūrcchām/
tatpādāgre punaranujaniścetanāṃ prāpya rāmaṃ kṛtvotsaṅge smarasi na giraṃ vyāharannityarodīt// ibid., XII.15

[4]:

doḥstaṃbhāsphālakelisphuṭāvikaṭaravadvastaghorāndhakāraḥ saṃhārāstraṃ niyojya svadhanuṣi dharaṇīṃ pāṇināhatya vīraḥ/
krodhāndho rāvaṇasya jvaladanalaśikhāmuḍgiranpāṇiyugme sthitvā cikṣepa saumitriratha dṛḍaśiro meghanādasya sādri// ibid., XII.19

Like what you read? Consider supporting this website: