Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.18

saṃskārasākṣātkaraṇātpūrvajātijñānam || YS_3.18 ||

dvaye khalvamī saṃskārāḥ smṛtikleśahetavo vāsanārūpā vipākahetavo dharmādharmarūpāḥ. te pūrvabhavābhisaṃskṛtāḥ pariṇāmaceṣṭānirodhaśaktijīvanadharmavadaparidṛṣṭāścittadharmāḥ. teṣu saṃyamaḥ saṃskārasākṣātkriyāyai samarthaḥ. na ca deśakālanimittānubhavairvinā teṣāmasti sākṣātkaraṇam. taditthaṃ saṃskārasākṣātkaraṇātpūrvajātijñānamutpadyate yoginaḥ. paratrāpyevameva saṃskārasākṣātkaraṇātparajātisaṃvedanam. atredamākhyānaṃ śrūyate --- bhagavato jaigīṣavyasya saṃskārasākṣātkaraṇāddaśasu mahāsargeṣu janmapariṇāmakramamanupaśyato vivekajaṃ jñānaṃ prādurabhūt. atha bhagavānāvaṭyastanudharastamuvāca --- daśasu mahāsargeṣu bhavyatvādanabhibhūtabuddhisattvena tvayā narakatiryaggarbhasaṃbhavaṃ duḥkhaṃ saṃpaśyatā devamanuṣyeṣu punaḥ punarutpadyamānena sukhaduḥkhayoḥ kimadhikamupalabdhamiti. bhagavantamāvaṭyaṃ jaigīṣavya uvāca. daśasu mahāsargeṣu bhavyatvādanabhibhūtabuddhisattvena mayā narakatiryagbhavaṃduḥkhaṃ saṃpaśyatā devamanuṣyeṣu punaḥ punarutpadyamānena yatkiṃcidanubhūtaṃ tatsarvaṃ duḥkhameva pratyavaimi. bhagavānāvaṭya uvāca. yadidamāyuṣmataḥ pradhānavaśitvamanuttamaṃ ca saṃtoṣasukhaṃ kimidamapi duḥkhapakṣe nikṣiptamiti. bhavagāñjaigīṣavya uvāca --- viṣayasukhāpekṣayaivedamanuttamaṃ saṃtoṣasukhamuktam. kaivalyasukhāpekṣayā duḥkhameva. buddhisattvasyāyaṃ dharmastriguṇastriguṇaśca pratyayo heyapakṣe nyasta iti. duḥkharūpastṛṣṇātantuḥ. tṛṣṇāduḥkhasaṃtāpāpagamāttu prasannamabādhaṃ sarvānukūlaṃ sukhamidamuktamiti. 3.18

[English text for commentary available]

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: