Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 2.1.199; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

आदि-शब्देन दुर्घट-घटनापि —
अपि जनि-परिहीनः सूनुर् आभीर-भर्तुर्
विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः ।
प्रकटित-बहु-रूपो’प्य् एक-रूपः प्रभुर् मे
धियम् अयम् अविचिन्त्यानन्त-शक्तिर् धिनोति ॥२.१.१९८॥

ādi-śabdena durghaṭa-ghaṭanāpi —
api jani-parihīnaḥ sūnur ābhīra-bhartur
vibhur api bhuja-yugmotsaṅga-paryāpta-mūrtiḥ |
prakaṭita-bahu-rūpo’py eka-rūpaḥ prabhur me
dhiyam ayam avicintyānanta-śaktir dhinoti
||2.1.198||

English translation

Sanskrit text, Unicode transliteration and English translation:

थे wओर्द् आदि इन् थे देfइनितिओन् (वेर्से १९४) अल्सो रेfएर्स् तो अच्चोम्प्लिस्हिन्ग् wहत् इस् मोस्त् दिffइचुल्त् ओर् इम्पोस्सिब्ले (दूर्घत-घटन):
“म्य् मस्तेर् कृष्ण, fउल्ल् ओf इन्fइनिते इन्चोन्चेइवब्ले पोwएर्स्, wहो थोउघ् wइथोउत् बिर्थ्, बेचमे थे सोन् ओf नन्द, थे लेअदेर् ओf थे चोwहेर्द्स्; wहो थोउघ् अल्ल्- पेर्वदिन्ग्, मनिfएस्तेद् हिस् fओर्म् इन् थे अर्म्स् अन्द् लप् ओf यशोदा; अन्द् wहो थोउघ् मनिfएस्तिन्ग् मन्य् fओर्म्स्, इस् ओन्ल्य् ओने fओर्म्, देलिघ्त्स् म्य् हेअर्त्.”

(५७) कोटि-ब्रह्माण्ड-विग्रहः: हविन्ग् अ fओर्म् ओf तेन् मिल्लिओन् उनिवेर्सेस् —
अगण्य-जगद्-अण्डाढ्यः कोटि-ब्रह्माण्ड-विग्रहः ।
इति श्री-विग्रहस्यास्य विभुत्वम् अनुकीर्तितम् ॥२.१.१९९॥

The word ādi in the definition (verse 194) also refers to accomplishing what is most difficult or impossible (dūrghata-ghaṭana):
“My master Kṛṣṇa, full of infinite inconceivable powers, who though without birth, became the son of Nanda, the leader of the cowherds; who though all- pervading, manifested His form in the arms and lap of Yaśodā; and who though manifesting many forms, is only one form, delights my heart.”

(57) koṭi-brahmāṇḍa-vigrahaḥ: having a form of ten million universes —
agaṇya-jagad-aṇḍāḍhyaḥ koṭi-brahmāṇḍa-vigrahaḥ |
iti śrī-vigrahasyāsya vibhutvam anukīrtitam
||2.1.199||

English translation

“He whose form contains unlimited universes is called ‘having a form of ten million universes’. In this way the greatness of His form is glorified.”

Like what you read? Consider supporting this website: