Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
satyasandhopi hṛṣṭātmā satāṃ dṛṣṭvā sukhānvitām |
abhīṣṭapatinā yuktāṃ kṛtakṛtyo babhūva ha || 1 ||
[Analyze grammar]

tatastasyaiva liṃgasya dakṣiṇāṃ mūrtimāśritaḥ |
dṛḍhaṃ padmāsanaṃ kṛtvā samyagdhyānaparāyaṇaḥ || 2 ||
[Analyze grammar]

ātmānamātmanaivātha brahmadvāreṇa saṃsthitaḥ |
tato niḥsārayāmāsa pulakena samanvitaḥ || 3 ||
[Analyze grammar]

atha te brāhmaṇāstasya camatkārapurodbhavāḥ |
devatā darśanārthāya prāptā dṛṣṭvā kalevaram || 4 ||
[Analyze grammar]

apriyaṃ tejasā hīnaṃ mṛtamaspṛśyatāṃ gatam |
liṃgasya nātidūrasthaṃ dāhyārthaṃ yatnamāsthitāḥ || 5 ||
[Analyze grammar]

yāvadgurvīṃ citāṃ kṛtvā tamanveṣṭuṃ samudyatāḥ |
tāvannaṣṭaṃ śavaṃ tacca jñāyate naiva kutracit || 6 ||
[Analyze grammar]

tataśca vismayāviṣṭāstaṃ praśaṃsāsamanvitaiḥ |
vacanairbahuśo bhūyo vikathya ca muhurmuhuḥ || 7 ||
[Analyze grammar]

tatastasyotthaliṃgasya sarvaṃ pūjādikaṃ ca yat |
sarve nirūpayāmāsuḥ saptaviṃśatimadhyataḥ || 8 ||
[Analyze grammar]

liṃgānāṃ tadbhavennityaṃ satyasaṃdhasya bhūpateḥ |
kāmadaṃ bhaktajaṃtūnāṃ sarvapātakanāśanam || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
camatkāranareṃdrasya vaṃśe kṣīṇe mahāmate |
ānarttādhipatiḥ ko'nyastatra rājā babhūva ha || 10 ||
[Analyze grammar]

sūta uvāca |
bṛhadbale hate bhūpe saṃgrāme dvijasattamāḥ |
putrabaṃdhusamāyuktāḥ sarva lokāḥ samāyayuḥ || 11 ||
[Analyze grammar]

yatrasthaḥ sa mahīpālaḥ satyasaṃdhastaponvitaḥ |
śokodvignāstataḥ prāhustaṃ bhūpaṃ rahasi sthitam || 12 ||
[Analyze grammar]

kṣīṇo'yaṃ tāvako vaṃśo na kaścidvidyate yataḥ |
dāyādo'pi kathaṃ pṛthvī saṃpratīyaṃ bhaviṣyati || 13 ||
[Analyze grammar]

arājake nṛpaśreṣṭha mātsyo nyāyaḥ pravartate |
rāṣṭre caiva pure caiva grāme caiva viśeṣataḥ || 14 ||
[Analyze grammar]

paradāraratā ye ca ye ca taskaravṛttayaḥ |
sarve rājabhayādrājanmaryādāṃ pālayaṃti vai || 15 ||
[Analyze grammar]

tasmāttvaṃ tapa utsṛjya rājyaṃ pūrvakramāgatam |
kuru rājyaṃ tathā dārānputrārthaṃ prāpya mā ciram || 16 ||
[Analyze grammar]

rājovāca |
saṃnyasto'haṃ dvijaśreṣṭhā na rājyaṃ kartumutsahe |
na sutānāṃ na dārāṇāṃ saṃgrahaṃ ca kathaṃcana || 17 ||
[Analyze grammar]

tatputrārthaṃ pravakṣyāmi yuṣmākaṃ svāminaḥ kṛte |
upāyaṃ yena rājā syādānartto lokapālakaḥ || 18 ||
[Analyze grammar]

jāmadagnyena rāmeṇa yadā kṣatraṃ nipātitam |
garbhasthamapi kārtsnyena kopopahatacetasā || 19 ||
[Analyze grammar]

tataḥ kṣatriyabhāryāḥ prāgṛtusnānātsamāyayuḥ |
brāhmaṇānputrajanmārthaṃ na kāmārthaṃ kathaṃcana || 20 ||
[Analyze grammar]

tataḥ putrāḥ samutpannāstejovīryasamanvitāḥ |
kṣetrajā bhūmipālānāṃ saṃjātāśca mahīkṣitaḥ || 21 ||
[Analyze grammar]

tasmādbṛhadbalasyaitā bhāryāstiṣṭhaṃti yā janāḥ |
brāhmaṇāṃstā upāgamya ṛtusnātā yathocitān || 22 ||
[Analyze grammar]

labhiṣyaṃti ca putrāṃstāstebhyaḥ kṣatriyapuṃgavān |
ye bhūmiṃ pālayiṣyaṃti pālayiṣyaṃti ca prajāḥ || 23 ||
[Analyze grammar]

tathā'trāsti śubhaṃ kuṇḍaṃ vāsiṣṭhaṃ putrajanmadam |
yatra snātā ṛtau nārī sadyo garbhavatī bhavet |
amogharetāḥ kāṃtā ca snānādatra prajāyate || 24 ||
[Analyze grammar]

ye pūrvaṃ kṣatriyā jātā brāhmaṇaiḥ kṣatriṇīṣu ca |
te sarve tatprabhāvena saṃjātā nātra saṃśayaḥ || 25 ||
[Analyze grammar]

yayāyayā dvijo yaśca kṣatriṇyā'bhūdvṛtaḥ purā |
tayā saha samāgatya snātaṃ mantrapuraskṛtam || 26 ||
[Analyze grammar]

sakṛnmaidhunasaṃsargāttatastīrthaprabhāvataḥ |
sarvāsāṃ yatsutā jātā duhitā na kathaṃcana || 27 ||
[Analyze grammar]

ye kecitputradā maṃtrāścātuścaraṇāsaṃbhavāḥ |
te sarve'tra vasiṣṭhena prayuktāḥ kṣattramicchatā || 28 ||
[Analyze grammar]

daṃpatyoḥ snānamātreṇa jāte'tra syātsuputrakaḥ |
tasmātsuputradaṃnāma kuṇḍametannigadyate || 29 ||
[Analyze grammar]

tasmādbhāryāḥ samastāstā bṛhadbalasamudbhavāḥ |
atra snānaṃ prakurvaṃtu yathoktavidhinā janāḥ || 30 ||
[Analyze grammar]

naiva kiṃcidasatyaṃ syānna ca niṃdākaraṃ tathā |
śrūyate ca yataḥ ślokaḥ pūrvācāryairudāhṛtaḥ || 31 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣattramaśmano lohamucchritam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 32 ||
[Analyze grammar]

tacchrutvā janāḥ sarve sacivānāṃ vacokhilam |
tadācakhyurdrutaṃ gatvā satyasaṃdhasya bhūpateḥ || 33 ||
[Analyze grammar]

tatastāḥ sarvaśo dārā brāhmaṇānatisundarān |
ṛtusnātāḥ samājagmurnṛpapatnyaḥ suharṣitāḥ || 34 ||
[Analyze grammar]

yatra tatputradaṃ tīrthaṃ vasiṣṭhena vinirmitam |
tatra snātvā sakṛtsaṃgaṃ samāsādya dvijodbhavam || 35 ||
[Analyze grammar]

sarvāstāḥ putravatyaśca saṃjātā dvijasattamāḥ |
āsīttasya nareṃdrasya śataṃ paṃcabhiranvitam || 36 ||
[Analyze grammar]

tāsāṃ samabhavadviprāḥ śataṃ paṃcādhikaṃ tathā || 37 ||
[Analyze grammar]

pratyekaṃ varaputrāṇāṃ vaṃśavṛddhikaraṃ param |
ānaṃdajananaṃ samyaksarveṣāṃ rāṣṭravāsinām || 38 ||
[Analyze grammar]

tatra śreṣṭho'bhavatputro ya ānartapatirbhuvi |
aṭonāma suvikhyātaḥ sarvaśatrunibarhaṇaḥ || 39 ||
[Analyze grammar]

aṭeśvaraiti khyāto yena devo'tra nirmitaḥ |
subhaktyā yena dṛṣṭena vaṃśocchittirna jāyate || 40 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasmāttasya kṛtaṃ nāma etaccā'ṭa iti smṛtam |
anvayena parityaktaṃ tasmātkīrtaya sūtaja || 41 ||
[Analyze grammar]

sacivairbrāhmaṇairvāpi tasyaitannāma nirmitam |
mātrā vā tatsamācakṣva paraṃ kautūhalaṃ hi naḥ || 42 ||
[Analyze grammar]

sūta uvāca |
na mātrā tatkṛtaṃ nāma na vipraiḥ sacivairnṛpa |
tatkṛtaṃ devadūtena vyomasthena dvijottamāḥ || 43 ||
[Analyze grammar]

yathā tathā pravakṣyāmi śrotavyaṃ susamāhitaiḥ |
yayā sa bhūpatirjāto daśārṇādhipateḥ sutā || 49 ||
[Analyze grammar]

sā rūpayauvanopetā rūpāḍhyaṃ prāpya saddvijam |
prasthitā snātukāmātha putratīrthe mṛgekṣaṇā || 45 ||
[Analyze grammar]

sahitā tena vipreṇa kaṃdarpapratimena ca |
atha tābhyāṃ mahānrāmo mithaḥ saṃdarśanātsthitaḥ || 46 ||
[Analyze grammar]

tādṛṅmātraṃ sukṛcchreṇa prāptaṃ tīrthaṃ sutapradam |
tataḥ snātvā jale tasminniṣkrāṃtau tau sukāmukau || 47 ||
[Analyze grammar]

vrajamānau ca mārge'pi kāmadharmamupāgatau |
atyautsukyātsusaṃhṛṣṭau lajjāṃ tyaktvā sudūrataḥ || 48 ||
[Analyze grammar]

niṃdamānasya lokasya vicchedavacanaistadā |
vīryotsarge'tha saṃjāte yāvaduttiṣṭhate dvijaḥ || 49 ||
[Analyze grammar]

tāvadākāśagā vāṇī sahasā devanirmitā |
aṭatārājamārgeṇa vipreṇānena vai yataḥ || 50 ||
[Analyze grammar]

utpāditastu putro'yamautsukyādbrāhmaṇena tu |
aṭākhyo bhūpatistasmālloke khyāto bhaviṣyati || 51 ||
[Analyze grammar]

dīrghāyurbahuputraśca śatruṃpakṣakṣayāvahaḥ |
etasmātkāraṇādviprā aṭākhyaḥ sa babhūva ha || 52 ||
[Analyze grammar]

svavaṃśoddharacaṃdro'tra vāṃchitārthaprado'rthinām |
tenaitatkṣetramāsādya sthāpitaṃ liṃgamuttamam |
svanāmnā brāhmaṇaśreṣṭhāḥ sarvadeṣṭapradaṃ nṛṇām || 53 ||
[Analyze grammar]

yastanmāghacaturdaśyāṃ pūjayecchraddhayānvitaḥ |
na tasya jāyate kiṃcidduḥkhaṃ saṃtānasaṃbhavam || 54 ||
[Analyze grammar]

api varṣaśatānārī snātvā kuṇḍe sutaprade |
aṭeśvaraṃ tataḥ paśyecchivabhaktiparāyaṇā || 55 ||
[Analyze grammar]

sadyaḥ putramavāpnoti vaṃśavṛddhikaraṃ param || tatprasādānna saṃdehaḥ kārtikeya vaco yathā || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye'ṭeśvarotpattimāhātmyavarṇanaṃnāmāṣṭāviṃśatyuttaraśatatamo'dhyāyaḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 128

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: