Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lopāmudrovāca |
jīviteśa kathāmetāṃ puṇyāṃ puṇyapurīśritām |
na tṛptimadhigacchāmi śrutvā tvacchrīmukheritām || 1 ||
[Analyze grammar]

māyāpuryāṃ muktipuryāṃ śivaśarmā dvijottamaḥ |
mṛtopi mokṣaṃ naivāpa brūhi tatkāraṇaṃ vibho || 2 ||
[Analyze grammar]

agastya uvāca |
sākṣanmokṣo na caitāsu purīṣu priyabhāṣiṇi |
puroddiśyāmumevārthamitihāso mayāśrutaḥ || 3 ||
[Analyze grammar]

śṛṇu kāṃte vicitrārthāṃ kathāṃ pāpapraṇāśinīm |
puṇyaśīlasuśīlābhyāṃ kathitāṃ śivaśarmaṇe || 4 ||
[Analyze grammar]

śivaśarmovāca |
ayi viṣṇugaṇau puṇyau puṃḍarīkadalekṣaṇau |
kiṃcidvijñaptukāmohaṃ pravṛddhakarasaṃpuṭaḥ || 5 ||
[Analyze grammar]

na nāma yuvayorvedmi vedmyākṛtyā ca kiṃcana |
puṇyaśīlasuśīlākhyau yuvāṃ bhavitumarhathaḥ || 6 ||
[Analyze grammar]

gaṇā vūcatuḥ |
bhagavadbhaktiyuktānāṃ kimajñātaṃ bhavādṛśām |
etadeva hi nau nāma yaduktaṃ śrīmatā tvayā || 7 ||
[Analyze grammar]

yadanyadapi te citte praṣṭavyaṃ tadaśaṃkitam |
saṃpṛcchasva mahāprājña prītyā tatprabravāvahe || 8 ||
[Analyze grammar]

iti śrutvā sa vacanaṃ bhagavadgaṇabhāṣitam |
atiprītikaraṃ hṛdyaṃ tatastau pratyuvāca ha || 9 ||
[Analyze grammar]

divya dvija uvāca |
ka eṣa loko 'lpaśrīkaḥ svalpapuṇyajanākṛtiḥ |
ka ime vikṛtākārā brūtametanmamāgrataḥ || 10 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ayaṃ piśācalokotra vasaṃti piśitāśanāḥ |
dattvānutāpabhājo ye nono kṛtvā dadatyapi || 11 ||
[Analyze grammar]

śivaṃ prasaṃgatobhyarcya sakṛttvaśucicetasaḥ |
alpapuṇyālpalakṣmī kāḥ piśācāsta ime sakhe || 12 ||
[Analyze grammar]

tato gacchandadarśāgre hṛṣṭapuṣṭajanāvṛtam |
picaṃḍilaiḥ sthūlavaktrairmeghagaṃbhīraniḥsvanaiḥ || 13 ||
[Analyze grammar]

lokairapyuṣitaṃ lokaṃ śyāmalāṃgaiśca lomaśaiḥ |
gaṇau kathayatāṃ kemī ko lokaḥ puṇyataḥ kutaḥ || 14 ||
[Analyze grammar]

gaṇāvūcatuḥ |
guhyakānāmayaṃ lokastvete vai guhyakāḥ smṛtāḥ |
nyāyenopārjya vittāni gūhayaṃti ca ye bhuvi || 15 ||
[Analyze grammar]

svamārgagādhanāḍhyāśca śūdraprāyāḥ kuṭuṃbinaḥ |
saṃvibhajya ca bhoktāraḥ krodhāsūyāvivarjitāḥ || 16 ||
[Analyze grammar]

na tithiṃ naiva vāraṃ ca saṃkrātyādi na parva ca |
nādharmaṃ na ca dharmaṃ ca vidaṃtyete sadā sukhāḥ || 17 ||
[Analyze grammar]

ekameva hi jānaṃti kulapūjyo hi yo dvijaḥ |
tasmai gāḥ saṃprayacchaṃti manyaṃte tadvacaḥsphuṭam || 18 ||
[Analyze grammar]

samṛddhibhājohyatrāpi tena puṇyena guhyakāḥ |
bhuṃjate svargasaukhyāni devavaccākutobhayāḥ || 19 ||
[Analyze grammar]

tato vilokayāmāsa lokaṃ locanaśarmadam |
ke'mī janāstvasau lokaḥ kiṃnāmā vadatāṃ gaṇau || 20 ||
[Analyze grammar]

gaṇāvūcatuḥ |
gāṃdharvastveṣaloko'mī gaṃdharvāśca śubhavratāḥ |
devānāṃ gāyanādyete cāraṇāḥ stutipāṭhakāḥ || 21 ||
[Analyze grammar]

gītajñā atigītena toṣayaṃti narādhipān |
stuvaṃti ca dhanāḍhyāṃśca dhanalobhena mohitā || 22 ||
[Analyze grammar]

rājñāṃ prasādalabdhāni suvāsāṃsi dhanānyapi |
dravyāṇyapi sugaṃdhīni karpūrādīnyanekaśaḥ || 23 ||
[Analyze grammar]

brāhmaṇebhyaḥ prayacchaṃti gītaṃ gāyaṃtyaharniśam |
śrutāveva manasteṣāṃ nāṭyaśāstrakṛtaśramāḥ || 24 ||
[Analyze grammar]

tena puṇyena gāṃdharvo lokastveṣāṃ viśiṣyate |
brāhmaṇāstoṣitā yadvai gītavidyārjitairdhanaiḥ || 25 ||
[Analyze grammar]

gītavidyāprabhāvena devarṣirnārado mahān |
mānyo vaiṣṇavaloke vai śrīśaṃbhoścātivallabhaḥ || 26 ||
[Analyze grammar]

tuṃbururnā radaścobhau devānāmatidurlabhau |
nādarūpī śivaḥ sākṣānnādatattvavidau hi tau || 27 ||
[Analyze grammar]

yadi gītaṃ kvacidgītaṃ śrīmaddhariharāṃtike |
mokṣastu tatphalaṃ prāhuḥ sā nnidhyamathavā tayoḥ || 28 ||
[Analyze grammar]

gītajño yadi gītena nāpnoti paramaṃ padam |
rudrasyānucaro bhūtvā tenaiva saha modate || 29 ||
[Analyze grammar]

asmiṃlloke sadā kālaṃ smṛtire ṣā pragīyate |
tadgītamālayā pūjyau devau hariharau sadā || 30 ||
[Analyze grammar]

iti śṛṇvankṣaṇātprāpa punaranyanmanoharam |
śivaśarmātha papraccha kiṃ saṃjñaṃ nagaraṃ tvidam || 31 ||
[Analyze grammar]

gaṇāvūcatuḥ |
asau vaidyādharo loko nānā vidyā viśāradāḥ |
ete vidyārthināmannamupānadvastrakaṃbalam || 32 ||
[Analyze grammar]

auṣadhānyapi yacchaṃ ti tatpīḍāśamanāni hi |
nānākalāḥ śikṣayaṃti vidyāgarvavivarjitāḥ || 33 ||
[Analyze grammar]

śiṣyaṃ putreṇa paśyaṃti vastra tāṃbūla bhojanaiḥ |
alaṃkṛtāśca satkanyā dharmā dudvāhayaṃti ca || 34 ||
[Analyze grammar]

abhilāṣadhiyā nityaṃ pūjayaṃtīṣṭadevatāḥ |
etaḥ puṇyairvasaṃtīha vidyādhara varā ime || 35 ||
[Analyze grammar]

yāvaditthaṃ kathāṃ cakrustāvatsaṃyaminīpatiḥ |
dharmarājobhisaṃprāpto devaduṃdubhi niḥsvanaiḥ || 36 ||
[Analyze grammar]

somyamūrtirvimānastho dharmajñaiḥ parivāritaḥ |
sevākarmasu caturairbhṛtyaistricaturaiḥ saha || 37 ||
[Analyze grammar]

dharmarāja uvāca |
sādhusādhu mahābuddhe śivaśarmandvijottama |
kulocitaṃ brāhmaṇānāṃ bhavatā pratipāditam || 38 ||
[Analyze grammar]

vedābhyāsaḥ kṛtaḥ pūrvaṃ guravaścāpi toṣitāḥ |
dharmaśāstrapurāṇe ṣu dṛṣṭo dharmastvayā'dṛtaḥ || 39 ||
[Analyze grammar]

kṣālitaṃ muktipuryadbhirāśugaṃtṛśarīrakam |
kovido'sti bhavāneva jīvite jīvitetare || 40 ||
[Analyze grammar]

kalevaraṃ pūtigaṃdhi sadaivāśucibhājanam |
sutīrthapuṇya paṇyena samyagvinimitaṃ tvayā || 41 ||
[Analyze grammar]

ataevāhi pāṃḍityamādriṃyate vicakṣaṇāḥ |
ahaḥkṣepaṃ na kṣipaṃti kṣaṇamekaṃ hi te budhāḥ || 42 ||
[Analyze grammar]

nimeṣānpaṃcapānmartye prāṇaṃti prāṇino dhruvam |
tatrāpi na pravarteyuraghakarmaṇi garhite || 43 ||
[Analyze grammar]

sthirāpāyaḥ sadā kāyo na dhanaṃ nidhane'vati |
tanmūḍhaḥ prauḍhakārye kiṃ na yateta bhavāniva || 44 ||
[Analyze grammar]

satvaraṃ gatvaraṃ cāyurlokaḥ śokasamākulaḥ |
tasmāddharme matiḥ kāryā bhavateva sudhārmikaiḥ || 45 ||
[Analyze grammar]

satkarmaṇo vipāko'yaṃ tava vaṃdyau mamāpyaho |
yadetau bhagavadbhaktau sakhitvaṃ bhavato gatau || 46 ||
[Analyze grammar]

mamājñā dīyatāṃ tasmātsāhāyyaṃ karavāṇi kim |
yatkartavyaṃ mādṛśaiste tatkṛtaṃ bhavataivahi || 47 ||
[Analyze grammar]

adya dhanyatarosmīha yaddṛṣṭau bhagavadgaṇau |
sevā sadaiva me jñāpyā śrīmaccaraṇasannidhau || 48 ||
[Analyze grammar]

tataḥ prasthāpitastābhyāṃ prāviśatsvapurīṃ yamaḥ |
aprākṣīcca tato viprastau gaṇau prasthite yame || 49 ||
[Analyze grammar]

śivaśarmovāca |
sākṣādayaṃ dharmarājo nanu saumyatarākṛtiḥ |
dharmyāṇyeva vacāṃsyasya manaḥ prītikarāṇi ca || 50 ||
[Analyze grammar]

purī saṃyamanī seyamatīva śubhalakṣaṇā |
ākarṇya yasya nāmāpi pāpino'tīva bibhyati || 51 ||
[Analyze grammar]

yamarūpaṃ varṇa yaṃti martyaloke'nyathā janāḥ |
anyathā'yaṃ mayā dṛṣṭo brūtaṃ tatkāraṇaṃ gaṇau || 52 ||
[Analyze grammar]

kena paśyaṃtyamuṃ lokaṃ nivasaṃti tathātra ke |
idamevāsya kiṃ rūpaṃ kiṃ cānyacca nivedyatām || 53 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śṛṇu saumya susaumyo'sau dṛśyatetra bhavādṛśaiḥ |
dharmamūrtiḥ prakṛtyaiva niḥśaṃkaiḥ puṇyarāśibhiḥ || 54 ||
[Analyze grammar]

ayameva hi piṃgākṣaḥ krodharaktāṃtalocanaḥ |
daṃṣṭrākarālavadano vidyullalanabhīṣaṇaḥ || 55 ||
[Analyze grammar]

ūrdhvakeśo'tikṛṣṇāṃgaḥ pralayāṃbudaniḥsvanaḥ |
kāladaṃḍodyatakaro bhukuṭī kuṭilānanaḥ || 56 ||
[Analyze grammar]

ānayainaṃ pātayainaṃ badhānāmuṃca durdama |
ghātayainaṃ sudurvṛttaṃ mūrdhni tīvramayoghanaiḥ || 57 ||
[Analyze grammar]

ātāḍayainaṃ durvṛttaṃ dhṛtvā pādau śilātale |
utpāṭayāsya netre tvaṃ nidhāya caraṇaṃ gale || 58 ||
[Analyze grammar]

etasya gallāvutphullau kṣureṇāśuvi pāṭaya |
pāśena kaṃṭhaṃ baddhāsya samullaṃbaya bhūruhe || 59 ||
[Analyze grammar]

vidārayāsya mūrdhānaṃ karapatreṇa dāruvat |
pārṣṇighātairghnatāsyāsyaṃ samuccūrṇaya dāruṇaiḥ || 60 ||
[Analyze grammar]

paradāraprasṛmaraṃ karaṃ chiṃdhyasya pāpinaḥ |
paradāragṛhaṃ yātuḥ pādau cāsya vikhaṃḍaya || 61 ||
[Analyze grammar]

sūcībhī romakūpeṣu tanuṃ vyadhihi sarvataḥ |
dātuḥ parakalatrāṃge nakhapaṃktī durātmanaḥ || 62 ||
[Analyze grammar]

paradāramukhāghrāturmukhe niṣṭhīvayāsya hi |
vaktuḥ parāpavādasya kīlaṃ tīkṣṇaṃ mukhe kṣipa || 63 ||
[Analyze grammar]

bharjayainaṃ caṇakavattaptavāluka karparaiḥ |
bhrāṣṭre vikaṭavaktratvaṃ parasaṃtāpakāriṇam || 64 ||
[Analyze grammar]

doṣāropaṃ sadākarturadoṣe krūralocana |
nimajjayāsya vadanaṃ pūyaśoṇitakardame || 65 ||
[Analyze grammar]

adattaparavastūnāṃ gṛhṇataḥ karapallavam |
āplutyāplutya tailena taptāṃgāre pacotkaṭa || 66 ||
[Analyze grammar]

apavādaṃ gurorvakturniṃdākartuḥ suparvaṇām |
taptalohaśalākāśca mukhe bhīṣaṇa nikṣipa || 67 ||
[Analyze grammar]

paramarma spṛśaścāsya paracchidraprakāśituḥ |
sutaptāyomayāñcchaṃkūnsarvasaṃdhiṣu ropaya || 68 ||
[Analyze grammar]

anye na dīyamāne sve niṣeddhuḥpāpakāriṇaḥ |
ācchettuḥ paravṛttīnāṃ jihvāṃ chiṃdhyasya durmukha || 69 ||
[Analyze grammar]

devasvabhoktuḥ kroḍāsya brāhmaṇasvasyabhojinaḥ |
vidāryodaramasyāśu viṭkīṭaiḥ paripūraya || 70 ||
[Analyze grammar]

na devārthe na viprārthe nātithyarthe pacetkvacit |
tamamuṃ svārthapaktāraṃ kuṃbhīpāke pacāṃdhaka || 71 ||
[Analyze grammar]

ugrāsya śiśuhaṃtāramamuṃ viśraṃbhaghātinam |
kṛtaghnaṃ naya vegena mahāraurava rauravam || 72 ||
[Analyze grammar]

brahmaghnaṃ cāṃdhatāmisre surāpaṃ pūyaśoṇite |
kālasūtre hemacauramavīcau gurutalpagam || 73 ||
[Analyze grammar]

tatsaṃsargiṇamāvarṣamasipatravane tathā |
etānmahāpātakinastaptatailakaṭāhake || 74 ||
[Analyze grammar]

āplutyāplutya durdaṃṣṭrakākolairlohatuṃḍakaiḥ |
saṃtodyamānānpāpiṣṭhānnityaṃ kalpaṃ nivāsaya || 75 ||
[Analyze grammar]

strīghnaṃ goghnaṃ ca mitraghnaṃ kūṭaśālmalipādape |
ullaṃbaya ciraṃkālamūrdhvapādamadhomukham || 76 ||
[Analyze grammar]

tvacamasya ca saṃdaṃśaistroṭaya tvaṃ mahābhuja |
āśleṣiturmitrapatnyā bhujāvutpāṭayā śuca || 77 ||
[Analyze grammar]

jvālākīle mahāghore narake'muṃ ni pātaya |
yo vahninā dāhayati parakṣetraṃ parālayam || 78 ||
[Analyze grammar]

kālakūṭe ca garadaṃ kūṭasākṣyābhivādinam |
mānakūṭaṃ tulākūṭaṃ kaṃṭhamoṭe nipātaya || 79 ||
[Analyze grammar]

lālāpibeca duṣprekṣya tīrthāsuṣṭhīvinaṃ naya |
āmapāke ca garbhaghnaṃ śūlapāke'nyatāpinam || 80 ||
[Analyze grammar]

rasavikrayiṇaṃ vipramikṣuyaṃtre prapīḍaya |
prajāpīḍākaraṃ bhūpamaṃdhakūpe nipātaya || 81 ||
[Analyze grammar]

gotilāṃśca turaṃgāṃśca vikretāraṃ dvijādhamam |
mātulānyāḥ surāyāśca vikretāraṃ halāyudha || 82 ||
[Analyze grammar]

musalolūkhale vaiśyaṃ kaṃḍayainaṃ punaḥpunaḥ |
śūdraṃ dvijāvamaṃtāraṃ dvijāgre maṃcasevinam || 83 ||
[Analyze grammar]

adhomukhe ca narake dīrghagrīvaprapīḍya || 84 ||
[Analyze grammar]

śūdraṃ brāhmaṇajetāraṃ vaiśyaṃ bāhmaṇamāninam |
kṣatriyaṃ yājakaṃ cāpi vipraṃ vedavivarjitam || 85 ||
[Analyze grammar]

lākṣālavaṇamāṃsānāṃ satailaviṣasarpiṣām |
āyudhekṣuvikārāṇāṃ vikretāraṃ dvijādhamam || 86 ||
[Analyze grammar]

pāśapāṇekaśāpāṇe baddhvaitāṃścaraṇedṛḍham |
ghātayaṃtau kaśāghātairnayataṃ taptakardame || 87 ||
[Analyze grammar]

imāṃ striyaṃ śleṣayāśu puṃścalīṃ kulakalmaṣām |
tenopapatinā sārdhaṃ taptāyasamayena ca || 88 ||
[Analyze grammar]

svayaṃ gṛhītvā niyamaṃ yastyajedajiteṃdriyaḥ |
taṃ prāpaya durādharṣaṃ bahubhramaradaṃśake || 89 ||
[Analyze grammar]

ityādijalpandurvṛttaiḥ śrūyate dūrato yamaḥ |
svakarmaśaṃkitaiḥ pāpai rdṛśyateti bhayaṃkaraḥ || 90 ||
[Analyze grammar]

ye prajāḥ pālayaṃtīha putrāneva nijaurasān |
daṃḍayaṃti ca dharmeṇa bhūpāste'sya sabhāsadaḥ || 91 ||
[Analyze grammar]

varṇāśramāśca yadrāṣṭre 'nutiṣṭhaṃti nijāṃ kriyām |
kālenāpannanidhanā bhūpāste'sya sabhāsadaḥ || 92 ||
[Analyze grammar]

naiva dīno na durvṛtto nāpadgrasto na śokabhāk |
yeṣāṃ rāṣṭre pradṛśyaṃte bhūpāste'sya sabhāsadaḥ || 93 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ svadharma niratāḥ sadā |
anyepi ye saṃyaminaḥ saṃyaminyāṃ vasaṃti te || 94 ||
[Analyze grammar]

uśīnaraḥ sudhanvā ca vṛṣaparvā jayadrathaḥ |
rajiḥ sahasrajitkukṣirdṛḍhadhanvā ripuṃjayaḥ || 95 ||
[Analyze grammar]

yuvanāśvo daṃtavaktro nābhāgo ripumaṃgalaḥ |
karaṃdhamo dharmasenaḥ paramardaḥ parāṃtakaḥ || 96 ||
[Analyze grammar]

ete cānye ca bahavo rājāno nītivartinaḥ |
dharmādharmavicārajñāḥ sudharmāyāṃ samāsate || 97 ||
[Analyze grammar]

anyacca te pravakṣyāvo yena paśyaṃti bhāskarim |
daṃḍapāśodyatakarāndūtānugrānanānkvacit || 9 ||
[Analyze grammar]

goviṃdamādhavamukuṃda haremurāre śaṃbho śiveśa śaśiśekhara śūlapāṇe |
dāmodarācyuta janārdana vāsudeva tyājyā bhaṭāya iti saṃtatamāmanaṃti || 99 ||
[Analyze grammar]

gaṃgādharāṃdhakaripo haranīlakaṃṭha vaikuṃṭha kaiṭabharipo kamaṭhābjapāṇe |
bhūteśakhaṃḍaparaśomṛḍacaṃḍikeśa tyājyā bhaṭāya iti saṃtatamāmanaṃti || 100 ||
[Analyze grammar]

viṣṇonṛsiṃhamadhusūdanacakrapāṇe gaurīpate giriśa śaṃkara caṃdracūḍa |
nārāyaṇāsuranibarhaṇaśārṅgapāṇe tyājyā bhaṭāya iti saṃtatamāmanaṃti || 1 ||
[Analyze grammar]

mṛtyuṃjayograviṣamekṣaṇakāmaśatro śrīkāṃtapītavasanāṃbuda nīlaśaure |
īśānakṛttivasanatridaśaikanātha tyājyā bhaṭāya iti saṃtatamāmanaṃti || 2 ||
[Analyze grammar]

lakṣmīpate madhuripo puruṣottamādyaśrīkaṃṭhadigvasana śāṃtapinākapāṇe |
ānaṃdakaṃda dharaṇīdhara padmanābha tyājyā bhaṭāya iti saṃtatamāmanati || 3 ||
[Analyze grammar]

sarveśvara tripurasūdana devadeva brahmaṇyadevagaruḍadhvaja śaṃkhapāṇe |
tryakṣoragābharaṇabālamṛgāṃkamaule tyajyā bhaṭāya iti saṃtatamāmanaṃti || 4 ||
[Analyze grammar]

śrīrāmarāghavarameśvararāvaṇāre bhūteśamanmatharipo pramathādhinātha |
cāṇūramardanahṛṣīkapatemurāre tyājyā bhaṭāya iti saṃtatamāmanati || 5 ||
[Analyze grammar]

śūlingirīśa rajanīśa kalāvataṃ sakaṃsapraṇāśana sanātanakeśināśa |
bhargatrinetrabhavabhūtapate purāre tyājyā bhaṭāya iti saṃtatamāmanaṃti || 6 ||
[Analyze grammar]

gopīpate yadupate vasudevasūno karpūragauravṛṣabhadhvajabhālanetra |
govardhanoddharaṇadharmadhurīṇagopa tyājyā bhaṭāya iti saṃtatamāmanaṃti || 7 ||
[Analyze grammar]

sthāṇo trilocana pinākadharasmarāre kṛṣṇāniruddhakamalākarakalmaṣāre |
viśveśvara tripathagārdrajaṭākalāpa tyājyā bhaṭāya iti saṃtatamāmanaṃti || 8 ||
[Analyze grammar]

aṣṭottarādhikaśatenasucārunāmnāṃ saṃdarbhitāṃ lalitaratnakadaṃbakena |
 sannāyakāṃ dṛḍhaguṇāṃ ddhijakaṃṭhagāṃ yaḥ kuryādimāṃ srajamaho sa yamaṃ na paśyet || 9 ||
[Analyze grammar]

itthaṃ dvijeṃdra nijabhṛtyagaṇānsadaiva saṃśikṣayedavanigānsa hi dharmarājaḥ |
anyepi ye hariharāṃkadharā dharāyāṃ te dūrataḥ punaraho parivarjanīyāḥ || 110 ||
[Analyze grammar]

agastiruvāca |
yo dharmarājaracitāṃ lalitaprabaṃdhāṃ nāmāvaliṃ sakalakalmaṣabījahaṃtrīm |
dhīrotra kaustubhabhṛtaḥ śaśibhūṣaṇasya nityaṃ japetstanarasaṃ sa pibenna mātuḥ || 11 ||
[Analyze grammar]

iti śṛṇvankathāṃ ramyāṃ śivaśarmāpriye'naghāma |
prahṛṣṭavaktraḥ purato dadarśāpsarasāpurīm || 112 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyā saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe yamalokavarṇanaṃnāmā'ṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: