Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
so'pi brahmāṇamudvīkṣya tāvatā dviguṇaṃ smayan |
nāgraṃ dṛṣṭamaneneti niścikāya vivekavān || 1 ||
[Analyze grammar]

anugrahītuṃ māṃ mugdhaṃ haṃtuṃ cāsya vidhermadam |
devadevaḥ sa evālaṃ bhūtabhartetyamanyata || 2 ||
[Analyze grammar]

mūlasaṃdarśanāśaktyā tejaḥstaṃmbhasya me madaḥ |
vyapeta eva manye'dya yadbhaktistryaṃbake'jani || 3 ||
[Analyze grammar]

stūyate vītagarvatvātsa idānīṃ maheśvaraḥ |
yasya dakṣiṇavāmābhyāmaṃgābhyāṃ nau samudbhavau || 4 ||
[Analyze grammar]

adyāpyavītagarvatvāllabdhvāsau kūṭasākṣiṇam |
hiraṇyagarbho māmevamatisaṃdhātumicchati || 5 ||
[Analyze grammar]

tadadya sakalasyāpi duḥkhasyāpanaye kṣamaḥ |
sa eva śaraṇatvena prāptavyaḥ śaṃkaro mayā || 6 ||
[Analyze grammar]

tathā kṛtāparādhasya kṛtaghnasya gurudruhaḥ |
tamṛte rakṣitā ko'nyastameva staumi śaṃkaram || 7 ||
[Analyze grammar]

viṣṇuruvāca |
jaya pṛdhvīmayākāra jaya cāpomayākṛte |
jaya prabhākarākāra jayāmṛtakarākṛte || 8 ||
[Analyze grammar]

jaya vaiśvānarākāra jaya gandhavahākṛte |
jaya hotṛmayākāra jayākāśamayākṛte || 9 ||
[Analyze grammar]

rakṣa māṃ triguṇātīta rakṣa māṃ kālavigraha |
rakṣa māmakṣayaiśvarya rakṣa māṃ karuṇākara || 10 ||
[Analyze grammar]

sraṣṭā tvaṃ sarvajagatāṃ rakṣitā sarvadehinām |
hartā ca sarvabhūtānāṃ tvāṃ vinaivāsti ko'paraḥ || 11 ||
[Analyze grammar]

aṇūnāmapyaṇīyāṃstvaṃ mahāṃstvaṃ mahatāmapi |
antarbahistvamevaitajjagadākramya vartase || 12 ||
[Analyze grammar]

nigamāstava niśvāsā viśvaṃ te śilpavaibhavam |
sa tvaṃ tvadīya evāsi jñānamātmā tava prabho || 13 ||
[Analyze grammar]

amarā dānavā daityāḥ siddhā vidyādharā narāḥ |
prāṇinaḥ pakṣiṇaḥ śailāḥ śikhino'pi tvameva hi || 14 ||
[Analyze grammar]

svargastvamapavargastvaṃ tvamoṃkārastvamadhvaraḥ |
tvaṃ yogastvaṃ parā saṃvitkiṃ tvaṃ na bhavasīśvara || 15 ||
[Analyze grammar]

tvamādirmadhyamaṃtaśca tasthuṣāṃ jagmuṣāmapi |
kālasvarūpatāṃ prāpya kalayasyakhilaṃ jagat || 16 ||
[Analyze grammar]

pareśaḥ parataḥ śāstā sarvānugrāhakaḥ śivaḥ |
sa eṣa me kathaṃkāraṃ sākṣādbhavati dhūrjaṭiḥ || 17 ||
[Analyze grammar]

yaṃ dṛṣṭvā śaraṇaṃ prāpto niḥśreyasamavāpnuyāt |
atha vā staumi taddhāma jātamātraṃ yathāmiti || 18 ||
[Analyze grammar]

tacchrutvaiṣa kṛpāṃ kuryādavaśyaṃ sarvataḥ śrutiḥ |
iti niścitya vaikuṃṭhaḥ stotuṃ samupacakrame || 19 ||
[Analyze grammar]

tameva taijasaṃ staṃbhaṃ praṇamya parameśvaram |
ādimadhyāṃtarahitaṃ matvā taṃ jagadīśvaram |
haṭhāttena viraṃcena vāryamāṇopi sasmitam || 20 ||
[Analyze grammar]

śrīviṣṇuruvāca |
jaya deva mahādeva vāmadeva vṛṣadhvaja |
kālāṃtaka kratudhvaṃsinnīlakaṃṭheṃduśekhara || 21 ||
[Analyze grammar]

jaya śaṃbho śiveśāna śarva tryaṃbaka dhūrjaṭe |
smaravairinpurārāte sthāṇo bhava maheśvara || 22 ||
[Analyze grammar]

jayeśa khaṃḍaparaśo śūlinpaśupate hara |
sarvajña bharga bhūteśa kapālinnīlalohita || 23 ||
[Analyze grammar]

jaya rudra makhārāte pinākinpramathādhipa |
gaṃgādhara vyomakeśa girīśa parameśvara || 24 ||
[Analyze grammar]

jaya bhīma mṛgavyādha kṛttivāsaḥ kṛpānidhe |
kṛśānuretaḥ kailāse nityameva hi vartase || 25 ||
[Analyze grammar]

tvadājñayā marudrāti phaṇī vahati bhūbharam |
dīpyataḥ sūryaśaśinau brahmāṃḍaṃ plavateṃ'budhau || 26 ||
[Analyze grammar]

jyotīṃṣi saṃcaraṃte khe sarvaṃ tvacchāsanātprabho |
ahaṃ brahmā ca jagatāṃ sargasaṃtrāṇayoralam || 27 ||
[Analyze grammar]

vidhāya kalpase puṣṭyai sūte sasyāni medinī |
nākrāmaṃtyavyayaḥ sīmāṃ yacca tvanmahireva saḥ || 28 ||
[Analyze grammar]

aṇimādimahāsiddhiniḥsādhāraṇavaibhavaḥ |
kathaṃ tvāmamarairanyairupekṣe samabhiṣṭutam || 29 ||
[Analyze grammar]

viśuktve vismarāmastvāṃ smarāmaḥ saṃkaṭepi ca |
na roṣo jātu bhakteṣu prasādaḥ sarvadaiva te || 30 ||
[Analyze grammar]

yadā vidhitserbhaktiṃ tvaṃ yadā ca prāvṛṇoṣi tām |
mohabodhau tadā puṃsāṃ kalpete baṃdhamokṣayoḥ || 31 ||
[Analyze grammar]

iti stutassāṃjalibaddhapāṇinā patiḥ paśūnāmatha cakrapāṇinā |
kṛtāpahāse ca sarojasaṃbhave madoddhate prādurabhūddayānidhiḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: