Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
tātatāta mahābhāga dhanyastvaṃ hi mahāmate |
adbhuteyaṃ kathā śaṃbhoḥ śrāvitā parabhaktidā || 1 ||
[Analyze grammar]

punarbrūhi kathāṃ śaṃbhorvyāsa praśnānusārataḥ |
sarvajñastvaṃ vyāsaśiṣyaḥ śivatattvavicakṣaṇaḥ || 2 ||
[Analyze grammar]

sūta uvāca |
evameva gururvyāsaḥ pṛṣṭavānme'jasaṃbhavam |
sanatkumāraṃ sarvajñaṃ śivabhaktaṃ munīśvaram || 3 ||
[Analyze grammar]

vyāsa uvāca |
sanatkumāra sarvajña śrāviteyaṃ śubhā kadhā |
śaṃkarasya maheśasya nānālīlāvihāriṇaḥ || 4 ||
[Analyze grammar]

punarbrūhi mahādeva mahimānaṃ viśeṣataḥ |
śraddhā ca mahatī śrotuṃ mama tāta pravarddhate || 5 ||
[Analyze grammar]

mahimnā yena śaṃbhostu yeye loke vimohitāḥ |
māyayā jñānamāhṛtya nānālīlāvihāriṇaḥ || 6 ||
[Analyze grammar]

|| sanatkumāra uvāca |
śṛṇu vyāsa mahābuddhe śāṃkarīṃ sukhadāṃ kathām |
tasyāḥ śravaṇamātreṇa śive bhaktiḥ prajāyate || 7 ||
[Analyze grammar]

śivassarveśvaro devassarvātmā sarvadarśanaḥ |
mahimnā tasya sarvaṃ hi vyāptaṃ ca sakalaṃ jagat || 8 ||
[Analyze grammar]

śivasyaiva parā mūrtirbrahmaviṣṇvīśvarātmikā |
sarvabhūtātmabhūtākhyā triliṃgā liṃgarūpiṇī || 9 ||
[Analyze grammar]

devānāṃ yonayaścāṣṭau mānuṣī navamī ca yā |
tiraścāṃ yonayaḥ paṃca bhavaṃtyevaṃ caturddaśa || 10 ||
[Analyze grammar]

bhūtā vā vartamānā vā bhaviṣyāścaiva sarvaśa |
śivātsarve pravartaṃte līyaṃte vṛddhimāgatāḥ || 11 ||
[Analyze grammar]

brahmendropendracandrāṇāṃ devadānavabhoginām |
gaṃdharvāṇāṃ manuṣyāṇāmanyeṣāṃ vāpi sarvaśaḥ || 12 ||
[Analyze grammar]

baṃdhurmitramathācāryyo rakṣannetā'rthavānguruḥ |
kalpadrumo'tha vā bhrātā pitā mātā śivo mataḥ || 13 ||
[Analyze grammar]

śivassarvamayaḥ puṃsāṃ svayaṃ vedyaḥ parātparaḥ |
vaktuṃ na śakyate yaśca paraṃ cānu paraṃ ca yat || 14 ||
[Analyze grammar]

tanmāyā paramā divyā sarvatra vyāpinī mune |
tadadhīnaṃ jagatsarvaṃ sadevāsuramānuṣam || 15 ||
[Analyze grammar]

kāmena svasahāyena prabalena manobhuvā |
sarvaḥ pradharṣito vīro viṣṇvādiḥ prabalo'pi hi || 16 ||
[Analyze grammar]

śivamāyāprabhāveṇābhūddhariḥ kāmamohitaḥ |
parastrīdharṣaṇaṃ cakre bahuvāraṃ munīśvara || 17 ||
[Analyze grammar]

indrastridaśapo bhūtvā gautamastrīvimohitaḥ |
pāpaṃ cakāra duṣṭātmā śāpaṃ prāpa munestadā || 18 ||
[Analyze grammar]

pāvako'pi jagacchreṣṭho mohitaśśivamāyayā |
kāmādhīnaḥ kṛto garvāttatastenaiva coddhṛtaḥ || 19 ||
[Analyze grammar]

jagatprāṇo'pi garveṇa mohitaśśivamāyayā |
kāmena nirjito vyāsaścakre'nyastrīratiṃ purā || 20 ||
[Analyze grammar]

caṇḍaraśmistu mārtaṇḍo mohitaśśivamāyayā |
kāmākulo babhūvāśu dṛṣṭvāśvīṃ hayarūpadhṛk || 21 ||
[Analyze grammar]

candraśca mohitaśśambhormāyayā kāmasaṃkulaḥ |
gurupatnīṃ jahārātha yutastenaiva coddhṛtaḥ || 22 ||
[Analyze grammar]

pūrvaṃ tu mitrāvaruṇau ghore tapasi saṃsthitau |
mohitau tāvapi munī śivamāyāvimohitau || 23 ||
[Analyze grammar]

urvaśīṃ taruṇīṃ dṛṣṭvā kāmuko saṃbabhūvatuḥ |
mitraḥ kumbhe jahau reto varuṇo'pi tathā jale || 24 ||
[Analyze grammar]

tataḥ kumbhātsamutpanno vasiṣṭho mitrasaṃbhavaḥ |
agastyo varuṇājjāto vaḍavāgnisamadyutiḥ || 25 ||
[Analyze grammar]

dakṣaśca mohitaśśaṃbhormāyayā brahmaṇassutaḥ |
bhrātṛbhissa bhaginyāṃ vai bhoktukāmo'bhavatpurā || 26 ||
[Analyze grammar]

brahmā ca bahuvāraṃ hi mohitaśśivamāyayā |
abhavadbhoktukāmaśca svasutāyāṃ parāsu ca || 27 ||
[Analyze grammar]

cyavano'pi mahāyogī mohitaśśivamāyayā |
sukanyayā vijahre sa kāmāsakto babhūva ha || 28 ||
[Analyze grammar]

kaśyapaḥ śivamāyāto mohitaḥ kāmasaṃkulaḥ |
yayāce kanyakāṃ mohāddhanvano nṛpateḥ purā || 29 ||
[Analyze grammar]

garuḍaḥ śāṃḍilīṃ kanyāṃ netukāmassumohitaḥ |
vijñātastu tayā sadyo dagdhapakṣo babhūva ha || 30 ||
[Analyze grammar]

vibhāṃḍako munirnārīṃ dṛṣṭvā kāmavaśaṃ gataḥ |
ṛṣyaśṛṅgaḥ sutastasya mṛgyāṃ jātaśśivājñayā || 31 ||
[Analyze grammar]

gautamaśca muniśśaṃbhormāyāmohitamānasaḥ |
dṛṣṭvā śāradvatīṃ nagnāṃ rarāma kṣubhitastayā || 32 ||
[Analyze grammar]

retaḥ skannaṃ dadhāra svaṃ droṇyāṃ caiva sa tāpasaḥ |
tasmācca kalaśājjāto droṇaśśastrabhṛtāṃ varaḥ || 33 ||
[Analyze grammar]

parāśaro mahāyogī mohitaśśivamāyayā |
matsyodaryā ca cikrīḍe kumāryā dāśakanyayā || 34 ||
[Analyze grammar]

viśvamitro babhūvātha mohitaśśivamāyayā |
reme menakayā vyāsa vane kāmavaśaṃ gataḥ || 35 ||
[Analyze grammar]

vasiṣṭhena virodhaṃ tu kṛtavānnaṣṭacetanaḥ |
punaḥ śivaprāsādācca brāhmaṇo'bhūtsa eva vai || 36 ||
[Analyze grammar]

rāvaṇo vaiśravāḥ kāmī babhūva śivamāyayā |
sītāṃ jahre kubuddhistu mohito mṛtyumāpa ca || 37 ||
[Analyze grammar]

bṛhaspatirmunivaro mohitaśśivamāyayā |
bhrātṛpatnyā vaśī reme bharadvājastato'bhavat || 38 ||
[Analyze grammar]

iti māyāprabhāvo hi śaṃkarasya mahātmanaḥ |
varṇitaste mayā vyāsa kimanyacchrotumicchasi || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ śivamāyāprabhāvavarṇanaṃ nāma caturtho 'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: