Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
yakṣeśvarāvatāraṃ ca śṛṇu śaṃbhormunīśvara |
garviṇaṃ garvahantāraṃ satāmbhaktivivarddhanam || 1 ||
[Analyze grammar]

purā devāśca daityāśca pīyūṣārthammahābalāḥ |
kṣīrodadhiṃ mamanthuste sukṛta svārtha sandhayaḥ || 2 ||
[Analyze grammar]

mathyamāne'mṛte pūrvaṃ kṣīrābdhessuradānavaiḥ |
agneḥ samutthitaṃ tasmādviṣaṃ kālānalaprabham || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā nikhilā devā daityāśca bhayavihvalāḥ |
vidrutya tarasā tāta śaṃbhoste śaraṇaṃ yayuḥ || 4 ||
[Analyze grammar]

dṛṣṭvā taṃ śaṃkaraṃ sarve sarvadevaśikhāmaṇim |
praṇamya tuṣṭuvurbhaktyā sācyutā natamastakāḥ || 5 ||
[Analyze grammar]

tataḥ prasanno bhagavācchaṅkaro bhaktavatsalaḥ |
papau viṣaṃ mahāghoraṃ surāsuragaṇārdanam || 6 ||
[Analyze grammar]

patiṃ taṃ viṣamaṃ kaṇṭhe nidadhe viṣamulbaṇam |
rejetenāti sa vibhurnīlakaṇṭho babhūva ha || 7 ||
[Analyze grammar]

tataḥ surā suragaṇā mamanthuḥ punareva tam |
viṣadāhavinirmuktāḥ śivānugrahato'khilāḥ || 8 ||
[Analyze grammar]

tāto bahūni ratnāni nissṛtāni tato mune |
amṛtaṃ ca padārthaṃ hi suradānavayormune || 9 ||
[Analyze grammar]

tatpapuḥ kevalandevā nāsurāḥ kṛpayā hareḥ |
tato babhūva sumahadratnaṃ teṣāṃ mitho'kadam || 10 ||
[Analyze grammar]

dvandvayuddhambabhūvātha devadānavayormune |
tatra rāhubhayāccandro vidudrāva tadarditaḥ || 11 ||
[Analyze grammar]

jagāma sadanaṃ śaṃbhoḥ śaraṇambhaya vihvalaḥ |
supraṇamya ca tuṣṭāva pāhipāhīti saṃvadan || 12 ||
[Analyze grammar]

tatassatāmabhayadaḥ śaṃkaro bhaktavatsalaḥ |
dadhre śirasi candraṃ sa vibhuśśaraṇamāgatam || 13 ||
[Analyze grammar]

athāgatastadā rāhustuṣṭāva supraṇamya tam |
śaṃkaraṃ sakalādhīśaṃ vāgbhiriṣṭābhirādarāt || 14 ||
[Analyze grammar]

śaṃbhustanmatamājñāya tacchirāṃsyacyutena ha |
purā chinnāni vai ketusaṃjñāni nidadhe gale || 15 ||
[Analyze grammar]

tato yuddhe'surāḥ sarve devaiścaiva parājitāḥ |
pītvā'mṛtaṃ surāssarvve jayamprāpurmahābalāḥ || 16 ||
[Analyze grammar]

viṣṇuprabhṛtayaḥ sarvve babhūvuścātigarvitāḥ |
balāni cāṃkuraṃtontaśśivamāyāvimohitāḥ || 17 ||
[Analyze grammar]

tatassa śaṃkaro devaḥ sarvādhīśotha garvahā |
yakṣo bhūtvā jagāmāśu yatra devāḥ sthitā mune || 18 ||
[Analyze grammar]

sarvāndṛṣṭvācyutamukhāndevānyakṣapatissa vai |
mahāgarvāḍhyamanasā maheśāḥ prāha garvahā || 19 ||
[Analyze grammar]

yakṣeśvara uvāca |
kimarthaṃ saṃsthitā yūyamatra sarve surā mithaḥ |
kimu kāṣṭhākhilambrūta kāraṇaṃ menupṛcchate || 20 ||
[Analyze grammar]

devā ūcuḥ |
abhūdatra mahāndeva raṇaḥ paramadāruṇaḥ |
asurā nāśitāssarve'vaśiṣṭā vidrutā gatāḥ || 21 ||
[Analyze grammar]

vayaṃ sarve mahāvīrā daityaghnā balavattarāḥ |
agresmākaṃ kiyantaste daitya kṣudrabalāssadā || 22 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā vacasteṣāṃ surāṇāṃ garvagarbhitam |
garvahāsau mahādevo yakṣarūpo vaco'bravīt || 23 ||
[Analyze grammar]

yakṣeśvara uvāca |
he surā nikhilā yūyaṃ madvacaśśṛṇutādarāt |
yathārthaṃ vacmi nāsatyaṃ sarvagarvāpahārakam || 24 ||
[Analyze grammar]

garvvamenaṃ na kuruta karttā harttā'paraḥ prabhuḥ |
vismṛtāśca maheśānaṃ kathayadhvamvṛthābalāḥ || 25 ||
[Analyze grammar]

yuṣmākañcetsa hi mado jānatāṃ svabalammahat |
matsthāpitaṃ tṛṇamidaṃ chinta svāstraiśca taissurāḥ || 26 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvaikatṛṇanteṣāṃ nicikṣepa purastataḥ |
jahre sarvamadaṃ yakṣarūpa īśassatāṃgatiḥ || 27 ||
[Analyze grammar]

atha sarve surā viṣṇupramukhā vīramāninaḥ |
kṛtvā svapauruṣantatra svāyudhāni vicikṣipuḥ || 28 ||
[Analyze grammar]

tatrāsan viphalānyāśu tānyastrāṇi divaukasām |
śivaprabhāvatasteṣāṃ mūḍhagarvāpahāriṇaḥ || 29 ||
[Analyze grammar]

athāsīttu nabhovāṇī devavismayahāriṇī |
yakṣo'yaṃ śaṃkaro devāḥ sarvagarvāpahārakaḥ || 30 ||
[Analyze grammar]

kartā harttā tathā bharttā'yameva parameśvaraḥ |
etadbalena valino jīvāḥ sarve'nyathā na hi || 31 ||
[Analyze grammar]

asya māyāprabhāvādvai mohitāḥ svaprabhuṃ śivam |
madato bubudhu naivādyāpi bodhatanumprabhum || 32 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā nabhovāṇīṃ bubudhuste gatasmayāḥ |
yakṣeśvarampraṇemuśca tuṣṭuvuśca tamīśvaram || 33 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva sarvagarvāpahāraka |
yakṣeśvaramahālīla māyā tetyadbhutā prabho || 34 ||
[Analyze grammar]

mohitā māyayādyāpi tava yakṣasvarūpiṇaḥ |
sagarvamabhibhāṣantastvatpuro hi pṛthaṅmayāḥ || 35 ||
[Analyze grammar]

idānīṃ jñānamāyātantavaiva kṛpayā prabho |
kartā hartā ca bhartā ca tvamevānyo na śaṃkara || 36 ||
[Analyze grammar]

tvameva sarvaśaktīnāṃ sarveṣāṃ hi pravartakaḥ |
nivartakaśca sarveśaḥ paramātmāvyayo'dvayaḥ || 37 ||
[Analyze grammar]

yakṣeśvarasvarūpeṇa sarveṣāṃ no mado hṛtaḥ |
ito manyāmahe tattenugraho hi kṛpālunā || 38 ||
[Analyze grammar]

atho sa yakṣanātho'nugṛhya vai sakalān surān |
vibodhya vividhairvākyaistatraivāntaradhīyata || 39 ||
[Analyze grammar]

itthaṃ sa varṇitaḥ śambhoravatāraḥ sukhāvahaḥ |
yakṣeśvarākhyassukhadassatāntuṣṭo'bhayaṃkaraḥ || 40 ||
[Analyze grammar]

idamākhyānamamalaṃ sarvagarvāpahārakam |
satāṃ suśāntidannityaṃ bhuktimuktipradaṃ nṛṇām || 41 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā śrāvayedvā sudhīḥ pumān |
sarvakāmānavāpnoti tataśca labhate gatim || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ yakṣeśvarāvatāravarṇanaṃ nāma ṣoḍaśodhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: