Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña nārade hi gate divi |
daityarāṭ kimakārṣītsa tanme vada suvistarāt || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
tamāmaṃtrya gate daityaṃ nārade divi daityarāṭ |
tadrūpaśravaṇādāsīdanaṃgajvarapīḍitaḥ || 2 ||
[Analyze grammar]

atho jalaṃdharo daityaḥ kālādhīnaḥ pranaṣṭadhīḥ |
dūtamāhvāya yāmāsa saiṃhikeyaṃ vimohitaḥ || 3 ||
[Analyze grammar]

āgataṃ taṃ samālokya kāmākrāṃtamanāssa hi |
susaṃbodhya samācaṣṭa siṃdhuputro jalaṃdharaḥ || 4 ||
[Analyze grammar]

jalaṃdhara uvāca |
bhobho dūtavaraśreṣṭha sarvakāryaprasādhaka |
saiṃhikeya mahāprājña kailāsaṃ gaccha parvatam || 5 ||
[Analyze grammar]

tatrāsti yogī śaṃbhvākhya stapasvī ca jaṭādharaḥ |
bhasmabhūṣitasarvāṅgo virakto vijitendriyaḥ || 5 ||
[Analyze grammar]

tatra gatveti vaktavyaṃ yoginaṃ dūta śaṃkaram |
jaṭādharaṃ viraktaṃ taṃ nirbhayena hṛdā tvayā || 7 ||
[Analyze grammar]

he yogiṃste dayāsindho jāyāratnena kiṃ bhavet |
bhūtapretapiśācādisevitena vanaukasā || 8 ||
[Analyze grammar]

mannāthe bhuvane yoginnocitā gatirīdṛśī |
jāyāratnamatastvaṃ me dehi ratnabhuje nijam || 9 ||
[Analyze grammar]

yāniyāni suratnāni trailokye tāni saṃti me |
madadhīnaṃ jagatsarvaṃ viddhi tvaṃ sacarācaram || 10 ||
[Analyze grammar]

indrasya gajaratnaṃ coccaiḥśravoratnamuttamam |
balādgṛhītaṃ sahasā pārijā tatarustathā || 11 ||
[Analyze grammar]

vimānaṃ haṃsasaṃyuktamaṃgaṇe mama tiṣṭhati |
ratnabhūtaṃ mahādivyamuttamaṃ vedhasodbhutam || 12 ||
[Analyze grammar]

mahāpadmādikaṃ divyaṃ nidhiratnaṃ svadasya ca |
chatraṃ me vāruṇaṃ gehe kāṃcanasrāvi tiṣṭhati || 13 ||
[Analyze grammar]

kiñjalkinī mahāmālā sarvadā'mlānapaṃkajā |
matpitussā mamaivāsti pāśaśca kaṃpatestathā || 14 ||
[Analyze grammar]

mṛtyorutkrāṃtidā śaktirmayā nītā balādvarā |
dadau mahyaṃ śucirdivye śuciśauce ca vāsasī || 15 ||
[Analyze grammar]

evaṃ yogīndra ratnāni sarvāṇi vilasaṃti me |
atastvamapi me dehi svastrīratnaṃ jaṭādhara || 16 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā vacastasya nandinā sa praveśitaḥ |
jagāmograsabhāṃ rāhurvismayodbhutalocanaḥ || 17 ||
[Analyze grammar]

tatra gatvā śivaṃ sākṣāddevadevaṃ mahāprabhum |
svatejodhvastatamasaṃ bhasmalepavirājitam || 18 ||
[Analyze grammar]

mahārājopacāre vilasaṃtaṃ mahādbhutam |
sarvāṅgasundaraṃ divyabhūṣaṇairbhūṣitaṃ haram || 19 ||
[Analyze grammar]

praṇanāma ca taṃ garvāttattejaḥ krāṃtavigrahaḥ |
nikaṭaṃ gatavāñchaṃbhossa dūto rāhusaṃjñakaḥ || 20 ||
[Analyze grammar]

atho tadagra āsīno vaktukāmo hi saiṃhikaḥ |
tryaṃbakaṃ sa tadā saṃjñāprerito vākyamabravīt || 21 ||
[Analyze grammar]

daityapannagasevyasya trailokyādhipatessadā |
dūto'haṃ preṣitastena tvatsakāśamihāgataḥ || 22 ||
[Analyze grammar]

|| rāhuruvāca |
jalaṃdharobdhitanayassarvadaityajaneśvaraḥ |
trailokyasyeśvarassothābhavatsarvādhināyakaḥ || 23 ||
[Analyze grammar]

sa daityarājo balavāndevānāmaṃtakopamaḥ |
yoginaṃ tvāṃ samuddiśya sa yadāha śṛṇuṣva tat || 24 ||
[Analyze grammar]

mahādivyaprabhāvasya tasya daityapateḥ prabhoḥ |
sarvaratneśvarasya tvamājñāṃ śṛṇu vṛṣadhvaja || 25 ||
[Analyze grammar]

śmaśānavāsino nityamasthimālādharasya ca |
digaṃbarasya te bhāryā kathaṃ haimavatī śubham || 26 ||
[Analyze grammar]

ahaṃ ratnādhināthosmi sā ca strīratnasaṃjñitā |
tasmānmamaiva sā yogyā naiva bhikṣāśinastava || 27 ||
[Analyze grammar]

mama vaśyāstrayo lokā bhuṃje'haṃ makhabhāgakān |
yāni saṃti trilokesminratnāni mama sadmani || 28 ||
[Analyze grammar]

vayaṃ ratnabhujastvaṃ tu yogī khalu digambaraḥ |
svastrīratnaṃ dehi mahyaṃ rājñassukhakarāḥ prajāḥ || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
vadatyevaṃ tathā rāhau bhrūmadhyācchūlapāṇinaḥ |
abhavatpuruṣo raudrastīvrāśanisamasvanaḥ || 30 ||
[Analyze grammar]

siṃhāsyapracalajihvassajjvālanayano mahān |
ūrddhvakeśaśśuṣkatanurnṛsiṃha iva cāparaḥ || 31 ||
[Analyze grammar]

mahātanurmahābāhustālajaṃgho bhayaṃkaraḥ |
abhidudrāva vegena rāhuṃ sa puruṣo drutam || 32 ||
[Analyze grammar]

sa taṃ khāditu māyāntaṃ dṛṣṭvā rāhurbhayāturaḥ |
adhāvadāta vegena bahistasya ca dadhāra tam || 33 ||
[Analyze grammar]

rāhuruvāca |
devadeva maheśāna pāhi māṃ śaraṇā gatam |
surā'suraissadā vandyaḥ paramaiśvaryavān prabhuḥ || 34 ||
[Analyze grammar]

brāhmaṇaṃ māṃ mahādeva khādituṃ samupāgataḥ |
puruṣoyaṃ taveśāna sevakotibhayaṃkaraḥ || 35 ||
[Analyze grammar]

etasmādrakṣa deveśa śaraṇāgatavatsalaḥ |
na khādeta yathāyaṃ māṃ namaste'stu muhurmuhuḥ || 36 ||
[Analyze grammar]

sanatkumāra uvāca |
mahādevo vacaḥ śrutvā brāhmaṇasya tadā mune |
abravītsvagaṇaṃ taṃ vai dīnānāthapriyaḥ prabhuḥ || 37 ||
[Analyze grammar]

mahādeva uvāca |
prabhuṃ ca brāhmaṇaṃ dūtaṃ rāhvākhyaṃ śaraṇāgatam |
śaraṇyā rakṣaṇīyā hi na daṇḍyā gaṇasattama || 38 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktau girijeśena sagaṇaḥ karuṇātmanā |
rāhuṃ tatyāja sahasā brāhmaṇeti śrutākṣaraḥ || 39 ||
[Analyze grammar]

rāhuṃ tyaktvāmbare sotha puruṣo dīnayā girā |
śivopakaṃṭhamāgatya mahādevaṃ vyajijñapat || 40 ||
[Analyze grammar]

puruṣa uvāca |
devadeva mahādeva karuṇākara śaṃkara |
tyājitaṃ mama bhakṣyaṃ te śaraṇāgatavatsalaḥ || 41 ||
[Analyze grammar]

kṣudhā māṃ bādhate svāminkṣutkṣāmaścāsmi sarvathā |
kiṃ bhakṣyaṃ mama deveśa tadājñāpaya māṃ prabho || 42 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacastasya puruṣasya mahāprabhuḥ |
pratyuvācādbhutotiḥ sa kautukī svahitaṃkaraḥ || 43 ||
[Analyze grammar]

maheśvara uvāca |
bubhukṣā yadi te'tīva kṣudhā tvāṃ bādhate yadi |
saṃbhakṣayātmanaśśīghraṃ māṃsaṃ tvaṃ hastapādayoḥ || 44 ||
[Analyze grammar]

sanatkumāra uvāca |
śivenaivamājñaptaścakhāda puruṣassvakam |
hastapādodbhavaṃ māṃsaṃ śiraśśeṣo' bhavadyathā || 45 ||
[Analyze grammar]

dṛṣṭvā śirovaśeṣaṃ tu suprasannassadāśivaḥ |
puruṣaṃ bhīmakarmāṇaṃ tamuvāca savismayaḥ || 46 ||
[Analyze grammar]

śiva uvāca |
he mahāgaṇa dhanyastvaṃ madājñāpratipālakaḥ |
saṃtuṣṭaścāsmi te'tīva karmaṇānena sattama || 47 ||
[Analyze grammar]

tvaṃ kīrtimukhasaṃjño hi bhava maddvārakassadā |
mahāgaṇo mahāvīrassarvaduṣṭabhayaṃkaraḥ || 48 ||
[Analyze grammar]

matpriyastvaṃ madarcāyāṃ sadā pūjyo'hi majjanaiḥ |
tvadarcāṃ ye na kurvaṃti naiva te matpriyaṃkarāḥ || 49 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śaṃbhorvaraṃ prāpya puruṣaḥ prajaharṣa saḥ |
tadāprabhṛti deveśa dvāre kīrtimukhaḥ sthitaḥ || 50 ||
[Analyze grammar]

pūjanīyo viśeṣeṇa sa gaṇaśśivapūjane |
nārcayaṃtīha ye pūrvaṃ teṣāmarcā vṛthā bhavet || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhopākhyāne dūtasaṃvādo nāma ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: