Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
ataḥ paraṃ pravakṣyāmi pūjāvidhimanuttamam |
śrūyatāmṛṣayo devāssarvakāmasukhāvaham || 1 ||
[Analyze grammar]

brāhme muhūrte cotthāya saṃsmaretsāṃbakaṃ śivam |
kuryāttatprārthanāṃ bhaktyā sāṃjalirnatamastakaḥ || 2 ||
[Analyze grammar]

uttiṣṭhottiṣṭha deveśa uttiṣṭha hṛdayeśaya |
uttiṣṭha tvamumāsvāminbrahmāṇḍe maṃgalaṃ kuru || 3 ||
[Analyze grammar]

jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ |
tvayā mahādeva hṛdisthitena yathā niyukto'smi tathā karomi || 4 ||
[Analyze grammar]

ityuktvā vacanaṃ bhaktyā smṛtvā ca gurupādake |
bahirgaccheddakṣiṇāśāṃ tyāgārthaṃ malamūtrayoḥ || 5 ||
[Analyze grammar]

dehaśuddhiṃ tataḥ kṛtvā sa mṛjjalaviśodhanaiḥ |
hastau pādau ca prakṣālya daṃtadhāvanamācaret || 6 ||
[Analyze grammar]

divānāthe tvanudite kṛtvā vai daṃtadhāvanam |
mukhaṃ ṣoḍaśavāraṃ tu prakṣālyāṃjalibhistathā || 7 ||
[Analyze grammar]

ṣaṣṭhyādyamāśca tithayo navamyarkadine tathā |
varjyāssurarṣayo yatnādbhaktena radadhāvane || 8 ||
[Analyze grammar]

yathāvakāśaṃ susnāyānnadyādiṣvathavā gṛhe |
deśakālāviruddhaṃ ca snānaṃ kāryaṃ nareṇa ca || 9 ||
[Analyze grammar]

raverdine tathā śrāddhe saṃkrāntau grahaṇe tathā |
mahādāne tathā tīrthe hyupavāsadine tathā || 10 ||
[Analyze grammar]

aśaucepyathavā prāpte na snāyāduṣṇavāriṇā |
yathā sābhimukhaṃsnāyāttīrthādau bhaktimānnaraḥ || 11 ||
[Analyze grammar]

tailābhyaṃgaṃ ca kurvīta vārāndṛṣṭvā krameṇa ca |
nityamabhyaṃgake caiva vāsitaṃ vā na dūṣitam || 12 ||
[Analyze grammar]

śrāddhe ca grahaṇe caivopavāse pratipaddine |
athavā sārṣapaṃ tailaṃ na duṣyedgrahaṇaṃ vinā || 13 ||
[Analyze grammar]

deśaṃ kālaṃ vicāryaivaṃ snānaṃ kuryādyathā vidhi |
uttarābhimukhaścaiva prāṅmukhopyathavā punaḥ || 14 ||
[Analyze grammar]

ucchiṣṭenaiva vastreṇa na snāyātsa kadācana |
śuddhavastreṇa saṃsnāyāttaddevasmarapūrvakam || 15 ||
[Analyze grammar]

paradhāryyaṃ ca nocchiṣṭaṃ rātrau ca vidhṛtaṃ ca yat |
tena snānaṃ tathā kāryaṃ kṣālitaṃ ca parityajet || 16 ||
[Analyze grammar]

tarpaṇaṃ ca tataḥ kāryaṃ devarṣipitṛtṛptidam |
dhautavastraṃ tato dhāryaṃ punarācamanaṃ caret || 17 ||
[Analyze grammar]

śucau deśe tato gatvā gomayādyupamārjite |
āsanaṃ ca śubhaṃ tatra racanīyaṃ dvijottamāḥ || 18 ||
[Analyze grammar]

śuddhakāṣṭhasamutpannaṃ pūrṇaṃ staritameva vā |
citrāsanaṃ tathā kuryātsarvakāmaphalapra dam || 19 ||
[Analyze grammar]

yathāyogyaṃ punargrāhyaṃ mṛgacarmādikaṃ ca yat |
tatropaviśya kurvīta tripuṃḍraṃ bhasmanā sudhīḥ || 20 ||
[Analyze grammar]

japastapastathā dānaṃ tripuṇḍrātsaphalaṃ bhavet |
abhāve bhasmanastatra jalasyādi prakīrtitam || 21 ||
[Analyze grammar]

evaṃ kṛtvā tripuṃḍraṃ ca rudrākṣāndhārayennaraḥ |
saṃpādya ca svakaṃ karma punarārādhayecchivam || 22 ||
[Analyze grammar]

punarācamanaṃ kṛtvā trivāraṃ maṃtrapūrvakam |
ekaṃ vātha prakuryācca gaṃgābinduriti bruvan || 23 ||
[Analyze grammar]

annodakaṃ tathā tatra śivapūjārthamāharet |
anyadvastu ca yatkiṃcidyathāśakti samīpagam || 24 ||
[Analyze grammar]

kṛtvā stheyaṃ ca tatraiva dhairyamāsthāya vai punaḥ |
arghaṃ pātraṃ tathā caikaṃ jalagaṃdhākṣatairyutam || 25 ||
[Analyze grammar]

dakṣiṇāṃse tathā sthāpyamupacārasya klṛptaye |
gurośca smaraṇaṃ kṛtvā tadanujñāmavāpya ca || 26 ||
[Analyze grammar]

saṃkalpaṃ vidhivatkṛtvā kāmanāṃ ca niyujya vai |
pūjayetparayā bhaktyā śivaṃ saparivārakam || 27 ||
[Analyze grammar]

mudrāmekāṃ pradarśyaiva pūjayedvighnahārakam |
siṃdurādipadārthaiśca siddhibuddhisamanvitam || 28 ||
[Analyze grammar]

lakṣalābhayutaṃ tatra pūjayitvā nametpunaḥ |
caturthyaṃtairnāmapadairnamontaiḥ praṇavādibhiḥ || 29 ||
[Analyze grammar]

kṣamāpyainaṃ tadā devaṃ bhrātrā caiva samanvitam |
pūjayetparayā bhaktyā namaskuryātpunaḥ punaḥ || 30 ||
[Analyze grammar]

dvārapālaṃ sadā dvāri tiṣṭhaṃtaṃ ca mahodaram |
pūjayitvā tataḥ paścātpūjayedgirijāṃ satīm || 31 ||
[Analyze grammar]

caṃdanaiḥ kuṃkumaiścaiva dhūpairdīpairanekaśaḥ |
naivedyairvividhaiścaiva pūjayitvā tataśśivam || 32 ||
[Analyze grammar]

namaskṛtya punastatra gacchecca śivasannidhau |
yadi gehe pārthivīṃ vā haimīṃ vā rājatīṃ tathā || 33 ||
[Analyze grammar]

dhātujanyāṃ tathaivānyāṃ pāradāṃ vā prakalpayet |
namaskṛtya punastāṃ ca pūjayedbhaktitatparaḥ || 34 ||
[Analyze grammar]

tasyāṃ tu pūjitāyāṃ vai sarve syuḥ pūjitāstadā |
sthāpayecca mṛdā liṃgaṃ vidhāya vidhipūrvakam || 35 ||
[Analyze grammar]

kartavyaṃ sarvathā tatra niyamāssvagṛhe sthitaiḥ |
prāṇapratiṣṭhāṃ kurvīta bhūtaśuddhiṃ vidhāya ca || 36 ||
[Analyze grammar]

dikpālānpūjayettatra sthāpayitvā śivālaye |
gṛhe śivassadā pūjyo mūlamaṃtrābhiyogataḥ || 37 ||
[Analyze grammar]

tatra tu dvārapālānāṃ niyamo nāsti sarvathā |
gṛhe liṃgaṃ ca yatpūjyaṃ tasminsarvaṃ pratiṣṭhitam || 38 ||
[Analyze grammar]

pūjākāle ca sāṃgaṃ vai parivāreṇa saṃyutam |
āvāhya pūjayeddevaṃ niyamo'tra na vidyate || 39 ||
[Analyze grammar]

śivasya saṃnidhiṃ kṛtvā svāsanaṃ parikalpayet |
udaṅmukhastadā sthitvā punarācamanaṃ caret || 40 ||
[Analyze grammar]

prakṣālya hastau paścādvai prāṇāyāmaṃ prakalpayet |
mūlamaṃtreṇa tatraiva daśāvartaṃ nayennaraḥ || 41 ||
[Analyze grammar]

paṃcamudrāḥ prakartavyāḥ pūjāvaśyaṃ karepsitāḥ |
etā mudrāḥ pradarśyaiva caretpūjāvidhiṃ naraḥ || 42 ||
[Analyze grammar]

dīpaṃ kṛtvā tadā tatra namaskāraṃ guroratha |
badhvā padmāsanaṃ tatra bhadrāsanamathāpi vā || 43 ||
[Analyze grammar]

uttānāsanakaṃ kṛtvā paryaṃkāsanakaṃ tathā |
yathāsukhaṃ tathā sthitvā prayogaṃ punareva ca || 44 ||
[Analyze grammar]

kṛtvā pūjāṃ purājātāṃ vaṭṭakenaiva tārayet |
yadi vā svayameveha gṛhe na niyamo'sti ca || 45 ||
[Analyze grammar]

paścāccaivārghapātreṇa kṣārayelliṃgamuttamam |
ananyamānaso bhūtvā pūjādravyaṃ nidhāya ca || 46 ||
[Analyze grammar]

paścāccāvāhayeddevaṃ maṃtreṇānena vai naraḥ |
kailāsaśikharasthaṃ ca pārvatīpatimuttamam || 47 ||
[Analyze grammar]

yathoktarūpiṇaṃ śaṃbhuṃ nirguṇaṃ guṇarūpiṇam |
paṃcavaktraṃ daśabhujaṃ trinetraṃ vṛṣabhadhvajam || 48 ||
[Analyze grammar]

karpūragauraṃ divyāṃgaṃ candramauliṃ kapardinam |
vyāghracarmottarīyaṃ ca gajacarmāmbaraṃ śubham || 49 ||
[Analyze grammar]

vāsukyādiparītāṃgaṃ pinākādyāyudhānvitam || |
siddhayo'ṣṭau ca yasyāgre nṛtyaṃtīha niraṃtaram || 50 ||
[Analyze grammar]

jayajayeti śabdaśca sevitaṃ bhakta pūjakaiḥ |
tejasā duḥsahenaiva durlakṣyaṃ devasevitam || 51 ||
[Analyze grammar]

śaraṇyaṃ sarvasattvānāṃ prasannamukhapaṃkajam |
vedaiśśāstrairyathā gītaṃ viṣṇubrahmanutaṃ sadā || 52 ||
[Analyze grammar]

bhaktavatsalamānaṃdaṃ śivamāvāhayāmyaham |
evaṃ dhvātvā śivaṃ sāmbamāsanaṃ parikalpayet || 53 ||
[Analyze grammar]

caturthyaṃtapadenaiva sarvaṃ kuryādyathākramam |
tataḥ pādyaṃ pradadyādvai tatorghyaṃ śaṃkarāya ca || 54 ||
[Analyze grammar]

tataścācamanaṃ kṛtvā śaṃbhave paramātmane |
paścācca paṃcabhirdravyaiḥ snāpayecchaṃkaraṃ mudā || 55 ||
[Analyze grammar]

vedamaṃtrairyathāyogyaṃ nāmabhirvā samaṃtrakaiḥ |
caturthyaṃtapadairbhaktyā dravyāṇyevārpayettadā || 56 ||
[Analyze grammar]

tathābhilaṣitaṃ dravyamarpayecchaṃkaropari |
tataśca vāruṇaṃ snānaṃ karaṇīyaṃ śivāya vai || 57 ||
[Analyze grammar]

sugaṃdhaṃ caṃdanaṃ dadyādanyalepāni yatnataḥ |
sasugaṃdhajalenaiva jaladhārāṃ prakalpayet || 58 ||
[Analyze grammar]

vedamaṃtraiḥ ṣaḍaṃgairvā nāmabhī rudrasaṃkhyayā |
yathāvakāśaṃ tāṃ datvā vastreṇa mārjayettataḥ || 59 ||
[Analyze grammar]

paścādācamanaṃ dadyāttato vastraṃ samarpayeta |
tilāścaiva javā vāpi godhūmā mudgamāṣakāḥ || 60 ||
[Analyze grammar]

arpaṇīyāḥ śivāyaiva maṃtrairnānāvidhairapi |
tataḥ puṣpāṇi deyāni paṃcāsyāya mahātmane || 61 ||
[Analyze grammar]

prativaktraṃ yathādhyānaṃ yathāyogyābhilāṣataḥ |
kamalaiśśatapatraiśca śaṃkhapuṣpaiḥ paraistathā || 62 ||
[Analyze grammar]

kuśapuṣpaiśca dhattūrairmaṃdārairdroṇasaṃbhavaiḥ |
tathā ca tulasīpatrairbilvapatrairviśeṣataḥ || 63 ||
[Analyze grammar]

pūjayetparayā bhaktyā śaṃkaraṃ bhaktavatsalam |
sarvābhāve bilvapatramaparṇīyaṃ śivāya vai || 64 ||
[Analyze grammar]

bilvapatrārpaṇenaiva sarvapūjā prasidhyati |
tatassugaṃdhacūrṇaṃ vai vāsitaṃ tailamuttamam || 65 ||
[Analyze grammar]

arpaṇīyaṃ ca vividhaṃ śivāya parayā mudā |
tato dhūpaṃ prakartavyo guggulāgurubhirmudā || 66 ||
[Analyze grammar]

dīpo deyastatastasmai śaṃkarāya ghṛtaplutaḥ |
arghaṃ dadyātpunastasmai maṃtreṇānena bhaktitaḥ || 67 ||
[Analyze grammar]

kārayedbhāvato bhaktyā vastreṇa mukhamārjanam |
rūpaṃ dehi yaśo dehi bhogaṃ dehi ca śaṃkara || 68 ||
[Analyze grammar]

bhuktimuktiphalaṃ dehi gṛhītvārghaṃ namostu te |
tato deyaṃ śivāyaiva naivedyaṃ vividhaṃ śubham || 69 ||
[Analyze grammar]

tata ācamanaṃ prītyā kārayedvā vilambataḥ |
tataśśivāya tāmbūlaṃ sāṃgopāṅgaṃ vidhāya ca || 70 ||
[Analyze grammar]

kuryādārārtikaṃ pañcavartikāmanusaṃkhyayā |
pādayośca caturvāraṃ dviḥkṛtvo nābhimaṇḍale || 71 ||
[Analyze grammar]

ekakṛtve mukhe saptakṛtvaḥ sarvāṅgaṃ eva hi |
tato dhyānaṃ yathoktaṃ vai kṛtvā maṃtramudīrayet || 72 ||
[Analyze grammar]

yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ |
gurūpadiṣṭamārgeṇa kṛtvā maṃtrajapaṃ sudhīḥ || 73 ||
[Analyze grammar]

gurūpadiṣṭamārgeṇa kṛtvā mantramudīrayet |
yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ || 74 ||
[Analyze grammar]

stotrairnānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam |
tataḥ pradakṣiṇāṃ kuryācchivasya ca śanaiśśanaiḥ || 75 ||
[Analyze grammar]

namaskārāṃstataḥ kuryātsāṣṭāṃgaṃ vidhivatpumān |
tataḥ puṣpāṃjalideṃyo maṃtreṇānena bhaktitaḥ || 76 ||
[Analyze grammar]

śaṃkarāya pareśāya śivasaṃtoṣahetave |
ajñānādyadi vā jñānādyadyatpūjādikaṃ mayā || 77 ||
[Analyze grammar]

kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara |
tāvakastvadgataprāṇa tvaccittohaṃ sadā mṛḍa || 78 ||
[Analyze grammar]

iti vijñāya gaurīśa bhūtanātha prasīda me |
bhūmau skhalitavādānāṃ bhūmirevāvalaṃbanam || 79 ||
[Analyze grammar]

tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho |
ityādi bahu vijñaptiṃ kṛtvā samyagvidhānataḥ || 80 ||
[Analyze grammar]

puṣpāṃjaliṃ samarpyaiva punaḥ kuryānnatiṃ muhuḥ |
svasthānaṃ gaccha deveśa parivārayutaḥ prabho |
pūjākāle punarnātha tvayā gaṃtavyamādarāt |
iti saṃprārthya vahuśaśśaṃkaraṃ bhaktavatsalam || 82 ||
[Analyze grammar]

visarjayetsvahṛdaye tadapo mūrdhni vinyaset |
iti proktamaśeṣeṇa munayaḥ śivapūjanam |
bhuktimuktipradaṃ caiva kimanyacchrotumarhatha || 83 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne śivapūjana varṇano nāma trayodaśodhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: