Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 5 - rāhucārādhyāyaḥ [rāhucāra-adhyāya]

[English text for this chapter is available]

amṛtāsvādaviśeṣāccchinnamapi śiraḥ kilāsurasyedam |
prāṇairaparityaktaṃ grahatāṃ yātaṃ vadantyeke || 1 ||
[Analyze grammar]

indvarkamaṇḍalākṛtirasitatvātkila na dṛśyate gagane |
anyatra parvakālādvarapradānātkamalayoneḥ || 2 ||
[Analyze grammar]

mukhapucchavibhaktāṅgaṃ bhujaṅgamākāramupadiśantyanye |
kathayantyamūrtamapare tamomayaṃ saiṃhikeyākhyākhyam || 3 ||
[Analyze grammar]

yadi mūrto bhavicārī śiro'tha vā bhavati maṇḍalī rāhuḥ |
bhagaṇārdhenāntaritau gṛhṇāti kathaṃ niyatacāraḥ || 4 ||
[antarito]
[Analyze grammar]

aniyatacāraḥ khalu cedupalabdhiḥ saṃkhyayā kathaṃ tasya |
pucchānanābhidhāno'ntareṇa kasmānna gṛhṇāti || 5 ||
[Analyze grammar]

atha tu bhujagendrarūpaḥ pucchena mukhena vā sa gṛhṇāti |
mukhapucchāntarasaṃsthaṃ sthagayati kasmānna bhagaṇārdham || 6 ||
[Analyze grammar]

rāhudvayaṃ yadi syādgraste'stamite'tha vodite candre |
tatsamagatinānyena grastaḥ sūryo'pi dṛśyate || 7 ||
[Analyze grammar]

bhūcchāyāṃ svagrahaṇe bhāskaramarkagrahe praviśatīnduḥ |
pragrahaṇamataḥ paścānnendorbhānośca pūrvārdhāt || 8 ||
[Analyze grammar]

vṛkṣasya svacchāyā yathaikapārśve bhavati dīrghacayā |
niśi niśi tadvadbhūmerāvaraṇavaśāddineśasya || 9 ||
[ekapārśvena | dīrghā ca]
[Analyze grammar]

sūryātsaptamarāśau yadi codagdakṣiṇena nātigataḥ |
candraḥ pūrvābhimukhaśchāyāmaurvīm tadā viśati || 10 ||
[Analyze grammar]

candro'dhaḥsthaḥ sthagayati ravimambudavatsamāgataḥ paścāt |
pratideśamataścitraṃ dṛṣṭivaśādbhāskaragrahaṇam || 11 ||
[Analyze grammar]

āvaraṇaṃ mahadindoḥ kuṇṭhaviṣāṇastato'rdhasaṃcchannaḥ |
svalpam raveryato'tastīkṣṇaviṣāṇo ravirbhavati || 12 ||
[Analyze grammar]

evamuparāgakāraṇamuktamidaṃ divyadṛgbhirācāryaiḥ |
rāhurakāraṇamasminnityuktaḥ śāstrasadbhāvaḥ || 13 ||
[Analyze grammar]

yo'sāvasuro rāhustasya varo brahmaṇāyamājñaptaḥ |
āpyāyanamuparāge dattahutāṃśena te bhavitā || 14 ||
[Analyze grammar]

tasmin kāle sānnidhyamasya tenopacaryate rāhuḥ |
yāmyottarā śaśigatirgaṇite'pyupacaryate tena || 15 ||
[Analyze grammar]

na kathaṃ cidapi nimittairgrahaṇaṃ vijñāyate nimittāni |
anyasminnapi kāle bhavantyathotpātarūpāṇi || 16 ||
[Analyze grammar]

pañcagrahasaṃyogānna kila grahaṇasya sambhavo bhavati |
tailaṃ ca jale'ṣṭamyāṃ na vicintyamidaṃ vipaścidbhiḥ || 17 ||
[Analyze grammar]

avanatyārke grāso digjñeyā valanayāvanatyā ca |
tithyavasānādvelā karaṇe kathitāni tāni mayā || 18 ||
[Analyze grammar]

ṣaṇmāsottaravṛddhyā parveśāḥ sapta devatāḥ kramaśaḥ |
brahmaśaśīndrakuberā varuṇāgniyamāśca vijñeyāḥ || 19 ||
[Analyze grammar]

brāhme dvijapaśuvṛddhiḥ kṣemārogyāṇi sasyasampacca |
tadvatsaumye tasminpīḍā viduṣāmavṛṣṭiśca || 20 ||
[vṛddhikṣemārogyāṇi]
[Analyze grammar]

aindre bhūpavirodhaḥ śāradasasyakṣayo na ca kṣemam |
kaubere'rthapatīnāmarthavināśaḥ subhikṣaṃ ca || 21 ||
[Analyze grammar]

vāruṇamavanīśāśubhamanyeṣāṃ kṣemasasyavṛddhikaram |
āgneyaṃ mitrākhyaṃ sasyārogyābhayāmbukaram || 22 ||
[Analyze grammar]

yāmyaṃ karotyavṛṣṭiṃ durbhikṣaṃ saṃkṣayaṃ ca sasyānām |
yadataḥ paraṃ tadaśubhaṃ kṣutmārāvṛṣṭidaṃ parva || 23 ||
[Analyze grammar]

velāhīne parvaṇi garbhavipattiśca śastrakopaśca |
ativele kusumaphalakṣayo bhayaṃ sasyanāśaśca || 24 ||
[Analyze grammar]

hīnātiriktakāle phalamuktaṃ pūrvaśāstradṛṣṭatvāt |
sphuṭagaṇitavidaḥ kālaḥ kathañcidapi nānyathā bhavati || 25 ||
[Analyze grammar]

yadyekasminmāse grahaṇaṃ ravisomayostadā kṣitipāḥ |
svabalakṣobhaiḥ saṃkṣayamāyāntyatiśastrakopaśca || 26 ||
[Analyze grammar]

grastāv uditāstamitau śāradadhānyāvanīśvarakṣayadau |
sarvagrastau durbhikṣamarakadau pāpasandṛṣṭau || 27 ||
[Analyze grammar]

ardhoditoparakto naikṛtikān hanti sarvayajñāṃśca |
agnyupajīviguṇādhikaviprāśramiṇo yuge'bhyuditaḥ || 28 ||
[ayugābhyuditaḥ]
[Analyze grammar]

karṣakapākhaṇḍivaṇikkṣatriyabalanāyakāndvitīyāṃśe |
kārukaśūdramlecchān khatṛtīyāmśe samantrijanān || 29 ||
[pāṣaṇḍi | dvitīye'ṃśe]
[Analyze grammar]

madhyāhne narapatimadhyadeśahā śobhanaśca dhānyārghaḥ |
tṛṇabhugamātyāntaḥpuravaiśyaghnaḥ pañcame khāṃśe || 30 ||
[Analyze grammar]

strīśūdrān ṣaṣṭhe'ṃśe dasyupratyantahāstamayakāle |
yasmin khāṃśe mokṣastatproktānāṃ śivaṃ bhavati || 31 ||
[Analyze grammar]

dvijanṛpatīnudagayane viṭśūdrāndakṣiṇāyane hanti |
rāhurudagādidṛṣṭaḥ pradakṣiṇaṃ hanti viprādīn || 32 ||
[Analyze grammar]

mlecchānvidiksthito yāyinaśca hanyāddhutāśasaktāṃśca |
salilacaradantighātī yāmyenodaggavāmaśubhaḥ || 33 ||
[Analyze grammar]

pūrveṇa salilapūrṇāṃ karoti vasudhāṃ samāgato daityaḥ |
paścātkarṣakasevakabījavināśāya nirdiṣṭaḥ || 34 ||
[Analyze grammar]

pāñcālakaliṅgaśūrasenāḥ kāmbojoḍrakirātaśastravārttāḥ |
jīvanti ca ye hutāśavṛttyā te pīḍāmupayānti meṣasaṃsthe || 35 ||
[Analyze grammar]

gopāḥ paśavo'tha gomino manujā ye ca mahattvamāgatāḥ |
pīḍāmupayānti bhāskare graste śītakare'tha vā vṛṣe || 36 ||
[Analyze grammar]

mithune pravarāṅganā nṛpā nṛpamātrā balinaḥ kalāvidaḥ |
yamunātaṭajāḥ sabāhlikā matsyāḥ suhmajanaiḥ samanvitāḥ || 37 ||
[Analyze grammar]

ābhīrāñśabarān sapahlavānmallānmatsyakurūñchakānapi |
pāñcālānvikalāṃśca pīḍayatyannaṃ cāpi nihanti karkaṭe || 38 ||
[Analyze grammar]

siṃhe pulindagaṇamekalasattvayuktān rājopamānnarapatīnvanagocarāṃśca |
ṣaṣṭhe tu sasyakavilekhakageyasaktān hantyaśmakatripuraśāliyutāṃśca deśān || 39 ||
[Analyze grammar]

tulādhare'vantyaparāntyasādhūnvaṇigdaśārṇānmarukacchapāṃśca |
alinyathodumbaramadracolāndrumān sayaudheyaviṣāyudhīyān || 40 ||
[bharukacchapāṃś]
[Analyze grammar]

dhanvinyamātyavaravājividehamallānpāñcālavaidyavaṇijo viṣamāyudhajñān |
hanyānmṛge tu jhaṣamantrikulāni nīcānmantrauṣadhīṣu kuśalān sthavirāyudhīyān || 41 ||
[Analyze grammar]

kumbhe'ntargirijān sapaścimajanānbhārodvahāṃstaskarānābhīrāndaradāryasiṃhapurakān hanyāttathā barbarān |
mīne sāgarakūlasāgarajaladravyāṇi vanyān janānprājñānvāryupajīvinaśca bhaphalaṃ kūrmopadeśādvadet || 42 ||
[mānyān]
[Analyze grammar]

savyāpasavyalehagrasananirodhāvamardanārohāḥ |
āghrātaṃ madhyatamastamo'ntya iti te daśa grāsāḥ || 43 ||
[Analyze grammar]

savyagate tamasi jagajjalaplutaṃ bhavati muditamabhayaṃ ca |
apasavye narapatitaskarāvamardaiḥ prajānāśaḥ || 44 ||
[Analyze grammar]

jihvopaleḍhi paritastimiranudo maṇḍalaṃ yadi sa lehaḥ |
pramuditasamastabhūtā prabhūtatoyā ca tatra mahī || 45 ||
[jihvevaleḍhi]
[Analyze grammar]

grasanamiti yadā tryaṃśaḥ pādo vā gṛhyate'tha vāpyardham |
sphītanṛpavittahāniḥ pīḍā ca sphītadeśānām || 46 ||
[Analyze grammar]

paryanteṣu gṛhītvā madhye piṇḍīkṛtaṃ tamastiṣṭhet |
sa nirodho vijñeyaḥ pramodakṛtsarvabhūtānām || 47 ||
[Analyze grammar]

avamardanamiti niḥśeṣameva sañchādya yadi ciraṃ tiṣṭhet |
hanyātpradhānabhūpānpradhānadeśāṃśca timiramayaḥ || 48 ||
[pradhānadeśānpradhānabhūpāṃś]
[Analyze grammar]

vṛtte grahe yadi tamastatkṣaṇamāvṛtya dṛśyate bhūyaḥ |
ārohaṇamityanyonyamardanairbhayakaraṃ rājñām || 49 ||
[Analyze grammar]

darpaṇa ivaikadeśe sabāṣpaniḥśvāsamārutopahataḥ |
dṛśyetāghrātaṃ tatsuvṛṣṭivṛddhyāvahaṃ jagataḥ || 50 ||
[savāṣpa]
[Analyze grammar]

madhye tamaḥ praviṣṭaṃ vitamaskaṃ maṇḍalaṃ ca yadi paritaḥ |
tanmadhyadeśanāśaṃ karoti kukṣyāmayabhayaṃ ca || 51 ||
[Analyze grammar]

paryanteṣvatibahulaṃ svalpaṃ madhye tamastamontyākhye |
sasyānāmītibhayaṃ bhayamasmiṃstaskarāṇāṃ ca || 52 ||
[Analyze grammar]

śvete kṣemasubhikṣaṃ brāhmaṇapīḍāṃ ca nirdiśed rāhau |
agnibhayamanalavarṇe pīḍā ca hutāśavṛttīnām || 53 ||
[Analyze grammar]

harite rogolbaṇatā sasyānāmītibhiśca vidhvaṃsaḥ |
kapile śīghragasattvamlecchadhvaṃso'tha durbhikṣam || 54 ||
[ulvaṇatā]
[Analyze grammar]

aruṇakiraṇānurūpe durbhikṣāvṛṣṭayo vihagapīḍā |
ādhūmre kṣemasubhikṣamādiśetmandavṛṣṭiṃ ca || 55 ||
[Analyze grammar]

kāpotāruṇakapilaśyāvābhe kṣudbhayaṃ vinirdeśyam |
kāpotaḥ śūdrāṇāṃ vyādhikaraḥ kṛṣṇavarṇaśca || 56 ||
[Analyze grammar]

vimalakamaṇipītābho vaiśyadhvaṃsī bhavetsubhikṣāya |
sārciṣmatyagnibhayaṃ gairikarūpe tu yuddhāni || 57 ||
[Analyze grammar]

dūrvākāṇḍaśyāme hāridre vāpi nirdiśetmarakam |
aśanibhayasampradāyī pāṭalakusumopamo rāhuḥ || 58 ||
[pāṭali]
[Analyze grammar]

pāṃśuvilohitarūpaḥ kṣatradhvaṃsāya bhavati vṛṣṭeśca |
bālaravikamalasuracāparūpabhṛt śastrakopāya || 59 ||
[Analyze grammar]

paśyan grastaṃ saumyo ghṛtamadhutailakṣayāya rājṇāṃ ca |
bhaumaḥ samaravimardaṃ śikhikopaṃ taskarabhayaṃ ca || 60 ||
[Analyze grammar]

śukraḥ sasyavimardaṃ nānākleśāṃśca janayati dharitryām |
ravijaḥ karotyavṛṣṭiṃ durbhikṣaṃ taskarabhayaṃ ca || 61 ||
[Analyze grammar]

yadaśubhamavalokanābhiruktaṃ grahajanitaṃ grahaṇe pramokṣaṇe vā |
surapatiguruṇāvalokite tacchamamupayāti jalairivāgniriddhaḥ || 62 ||
[Analyze grammar]

graste kramānnimittaiḥ punargraho māsaṣaṭkaparivṛddhyā |
pavanolkāpātarajaḥ kṣitikampatamo'śaninipātaiḥ || 63 ||
[Analyze grammar]

āvantikā janapadāḥ kāverīnarmadātaṭāśrayiṇaḥ |
dṛptāśca manujapatayaḥ pīḍyante kṣitisute graste || 64 ||
[Analyze grammar]

antarvedīṃ sarayūṃ nepālaṃ pūrvasāgaraṃ śoṇam |
strīnṛpayodhakumārān saha vidvadbhirbudho hanti || 65 ||
[Analyze grammar]

grahaṇopagate jīve vidvannṛpamantrigajahayadhvaṃsaḥ |
sindhutaṭavāsināmapyudagdiśaṃ saṃśritānāṃ ca || 66 ||
[Analyze grammar]

bhṛgutanaye rāhugate dāśeraka kaikayāḥ sayaudheyāḥ |
āryāvarttāḥ śibayaḥ strīsacivagaṇāśca pīḍyante || 67 ||
[daserakāḥ]
[Analyze grammar]

saure marubhavapuṣkara saurāṣṭrikadhātavo'rbudāntyajanāḥ |
gomantapāriyātrāśritāśca nāśaṃ vrajantyāśu || 68 ||
[saurāṣṭrā | gomantaḥ pāriyātrā]
[Analyze grammar]

kārttikyāmanalopajīvimagadhānprācyādhipān kośalān kalmāṣānatha śūrasenasahitān kāśīśca santāpayet |
hanyādāśu kaliṅgadeśanṛpatiṃ sāmātyabhṛtyaṃ tamo dṛṣṭaṃ kṣatriyatāpadaṃ janayati kṣemaṃ subhikṣānvitam || 69 ||
[hanyād ca]
[Analyze grammar]

kāśmīrakān kauśalakān sapuṇḍrānmṛgāṃśca hanyādaparāntakāṃśca |
ye somapāstāṃśca nihanty saumye suvṛṣṭikṛtkṣemasubhikṣakṛcca || 70 ||
[Analyze grammar]

pauṣe dvijakṣatrajanoparodhaḥ sasaindhavākhyāḥ kukurā videhāḥ |
dhvaṃsaṃ vrajantyatra ca mandavṛṣṭiṃ bhayaṃ ca vindyādasubhikṣayutam || 71 ||
[Analyze grammar]

māghe tu mātṛpitṛbhaktavasiṣṭhagotrān svādhyāyadharmaniratān kariṇasturaṅgān |
vaṅgāṅgakāśimanujāṃśca dunoti rāhurvṛṣṭiṃ ca karṣakajanābhimatāṃ karoti || 72 ||
[anumatāṃ]
[Analyze grammar]

pīḍākaraṃ phālgunamāsi parva vaṅgāśmakāvantikamekalānām |
nṛtyajñasasyapravarāṅganānāṃ dhanuṣkarakṣatratapasvināṃ ca || 73 ||
[vantaka | nṛttajña]
[Analyze grammar]

caitryāṃ tu citrakaralekhageyasaktān rūpopajīvinigamajñahiraṇyapaṇyān |
pauṇḍrauḍrakaikayajanānatha cāśmakāṃśca tāpaḥ spṛśatyamarapo'tra vicitravarṣī || 74 ||
[caitre]
[Analyze grammar]

vaiśākhamāse grahaṇe vināśamāyānti karpāsatilāḥ samudgāḥ |
ikṣvākuyaudheyaśakāḥ kaliṅgāḥ sopaplavāḥ kintu subhikṣamasmin || 75 ||
[māsi | sopadravāḥ]
[Analyze grammar]

jyeṣṭhe narendradvijarājapatnyaḥ sasyāni vṛṣṭiśca mahāgaṇāśca |
pradhvaṃsamāyānti narāśca saumyāḥ sālvaiḥ sametāśca niṣādasaṅghāḥ || 76 ||
[jyaiṣṭhe]
[Analyze grammar]

āṣāḍhaparvaṇyudapānavapranadīpravāhānphalamūlavārttān |
gāndhārakāśmīrapulindacīnān hatānvadedmaṇḍalavarṣamasmin || 77 ||
[Analyze grammar]

kāśmīrān sapulindacīnayavanān hanyātkurukṣetrajān gāndhārānapi madhyadeśasahitānvṛṣṭo grahaḥ śrāvaṇe |
kāmbojaikaśaphāṃśca śāradamapi tyaktvā yathoktānimānanyatra pracurānnahṛṣṭamanujairdhātrīṃ karotyāvṛtām || 78 ||
[Analyze grammar]

kaliṅgavaṅgānmagadhān surāṣṭrānmlecchān suvīrāndaradāśmakāṃśca |
strīṇāṃ ca garbhānasuro nihanti subhikṣakṛdbhādrapade'bhyupetaḥ || 79 ||
[daradāñchakāṃś]
[Analyze grammar]

kāmbojacīnayavanān saha śalyahṛdbhirbāhlīkasindhutaṭavāsijanāṃśca hanyāt |
ānarttapauṇḍrabhiṣajaśca tathā kirātāndṛṣṭo'suro'śvayuji bhūrisubhikṣakṛcca || 80 ||
[vālhīka | ānarta]
[Analyze grammar]

hanukukṣipāyubhedā dvirdviḥ sañchardanaṃ ca jaraṇaṃ ca |
madhyāntayośca vidaraṇamiti daśa śaśisūryayormokṣāḥ || 81 ||
[Analyze grammar]

āgneyyāmapagamanaṃ dakṣiṇahanubhedasaṃjñitaṃ śaśinaḥ |
sasyavimardo mukharugnṛpapīḍā syātsuvṛṣṭiśca || 82 ||
[Analyze grammar]

pūrvottareṇa vāmo hanubhedo nṛpakumārabhayadāyī |
mukharogaṃ śastrabhayaṃ tasminvindyātsubhikṣaṃ ca || 83 ||
[Analyze grammar]

dakṣiṇakukṣivibhedo dakṣiṇapārśvena yadi bhavenmokṣaḥ |
pīḍā nṛpaputrāṇāmabhiyojyā dakṣiṇā ripavaḥ || 84 ||
[Analyze grammar]

vāmastu kukṣibhedo yadyuttaramārgasaṃsthito rāhuḥ |
strīṇāṃ garbhavipattiḥ sasyāni ca tatra madhyāni || 85 ||
[Analyze grammar]

nairṛtavāyavyasthau dakṣiṇavāmau tu pāyubhedau dvau |
guhyarugalpā vṛṣṭirdvayostu rājñīkṣayo vāme || 86 ||
[Analyze grammar]

pūrveṇa pragrahaṇaṃ kṛtvā prāgeva cāpasarpeta |
sañchardanamiti tatkṣemasasyahārdipradaṃ jagataḥ || 87 ||
[Analyze grammar]

prākpragrahaṇaṃ yasminpaścādapasarpaṇaṃ tu tajjaraṇam |
kṣucchastrabhayodvignā na śaraṇamupayānti tatra janāḥ || 88 ||
[udvignāḥ kva]
[Analyze grammar]

madhye yadi prakāśaḥ prathamaṃ tanmadhyavidaraṇaṃ nāma |
antaḥkopakaraṃ syātsubhikṣadaṃ nātivṛṣṭikaram || 89 ||
[Analyze grammar]

paryanteṣu vimalatā bahulaṃ madhye tamo'ntyadaraṇākhyaḥ |
madhyākhyadeśanāśaḥ śāradasasyakṣayaścāsmin || 90 ||
[anta]
[Analyze grammar]

ete sarve mokṣā vaktavyā bhāskare'pi kintvatra |
pūrvā dik śaśini yathā tathā ravau paścimā kalpyā || 91 ||
[Analyze grammar]

mukte saptāhāntaḥ pāṃśunipāto'nnasaṃkṣayaṃ kurute |
nīhāro rogabhayaṃ bhūkampaḥ pravaranṛpamṛtyum || 92 ||
[Analyze grammar]

ulkā mantrivināśaṃ nānāvarṇā ghanāśca bhayamatulam |
stanitaṃ garbhavināśaṃ vidyunnṛpadaṃṣṭriparipīḍām || 93 ||
[Analyze grammar]

pariveṣo rukpīḍāṃ digdāho nṛpabhayaṃ ca sāgnibhayaṃ |
rūkṣo vāyuḥ prabalaścaurasamutthaṃ bhayaṃ dhatte || 94 ||
[Analyze grammar]

nirghātaḥ suracāpaṃ daṇḍaśca kṣudbhayaṃ saparacakram |
grahayuddhe nṛpayuddhaṃ ketuśca tadeva sandṛṣṭaḥ || 95 ||
[grahayuddhaṃ]
[Analyze grammar]

avikṛtasalila nipātaiḥ saptāhāntaḥ subhikṣamādeśyam |
yaccāśubhaṃ grahaṇajaṃ tatsarvaṃ nāśanupayāti || 96 ||
[nipāte]
[Analyze grammar]

somagrahe nivṛtte pakṣānte yadi bhavedgraho'rkasya |
tatrānayaḥ prajānāṃ dampatyorvairamanyonyam || 97 ||
[Analyze grammar]

arkagrahāttu śaśino grahaṇaṃ yadi dṛśyate tato viprāḥ |
naikakratuphalabhājo bhavanti muditāḥ prajāścaiva || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the rāhucārādhyāyaḥ [rāhucāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: